प्रहरणकलिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रहरणकलिका। इत्यस्मात् पुनर्निर्दिष्टम्)


प्रहरणकलिका।

प्रतिचरणम् अक्षरसङ्ख्या 14

ननभनलगिति प्रहरणकलिका।- केदारभट्टकृत- वृत्तरत्नाकर:३. ७८

।।। ।।। ऽ।। ।।। ।ऽ

न न भ न ल ग।

यति: सप्तभि: सप्तभि:च।

उदाहरणम् - सबलमसुकृतं हतबलसुकृतं, जगति भवति चेज्जननमथ मम। सुजनसुगतये खलजनहतये, सुकृतसुपथमारचयितुमसकृत् ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रहरणकलिका&oldid=408967" इत्यस्माद् प्रतिप्राप्तम्