प्रहर्षिणीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्

अस्मिन् वृत्ते त्रयोदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸

एकः नगणः एकः जगणः एकः रगणः तथा च गुरुः भवति तदा प्रहर्षिणी उच्यते ।

उदाहरणम्[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रहर्षिणीछन्दः&oldid=408969" इत्यस्माद् प्रतिप्राप्तम्