फलकम्:शृणोतु/doc

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपयोगः[सम्पादयतु]

एतत् फलकं विकिपीडिया-जालस्य नवीनाधिसूचनाप्रणाल्याः एकः प्रयोगः अस्ति । एतस्य उपयोगेन भवान्/भवती चर्चायां तेषां योजकानाम् उल्लेखं कर्तुं शक्नोति, येभ्यः भवान्/भवती उत्तरं दातुम् इच्छति । यदि भवान्/भवती तेभ्यः योजकेभ्यः सूचनां प्रेषयितुम् इच्छति, तर्हि {{सन्देशः}} फलकेन तेभ्यः सूचनादानस्य आवश्यकता न भवति । एतत् फलकं यस्मिन् कस्मिन् अपि सम्भाषणे उत विकिपीडियानामस्थानेभ्यः उपयोगं क्रतुं शक्नोति ।

अवधेयं यत्, योजकस्य उल्लेखं कर्तुम् एतस्य फलकस्य आवश्यकता नास्ति । भवान्/भवती साक्षात् विकिलिङ्क इत्यस्य उपयोगं कृत्वा अपि योजकं सूचयितुं शक्नोति ।

एकं योजकम् उद्दिश्य[सम्पादयतु]

{{श्रुणोतु|User1}} भवतां सन्दोशः । --~~~~

उदाहरणम्, ":{{श्रुणोतु|Shubha}} सन्देशे ।" लिखिते सति निम्नपाठः प्रदर्शितः भवति :

@Shubha: सन्देशः ।

अधिसूचनां कर्तुं सन्देशः हस्ताक्षरितः आवश्यकः भवति अथवा अन्यानुभागे हस्ताक्षरः भवेदेव ।

अनेकयोजकान् उद्दिश्य[सम्पादयतु]

भवान्/भवती एतेन फलकेन अधिकेभ्यः योजकेभ्यः सूचनां दातुं शक्नोति । अनेन फलकेन अधिकतमं पञ्चयोजकेभ्यः सूचनां दातुं शक्यते : {{श्रुणोतु|प्रथमयोजकः|द्वितीययोजकः|तृतीययोजकः}} सन्देशः । --~~~~

विरामचिह्नेषु परिवर्तनम्[सम्पादयतु]

उत्सर्गत्वेन एतत् फलकं नाम्नः अन्तिमे एकं : चिह्नं स्थापयति । तत् चिह्नं स्वानुगुणं परिवर्तयितुं पैरामीटर् |p= इत्यस्य उपयोगः करणीयः भवति । पेरामीटर् इत्यस्य उपयोगेन स्वेष्टितं चिह्नं स्थापयितुं शक्यते । उदाहरणम् :

अन्यानि नामानि[सम्पादयतु]

सम्बद्धानि फलकानि[सम्पादयतु]

  • {{tiny ping}} – Virtually identical to, and based upon this template, but displaying a much smaller text note
  • {{user link}} – Links to a single user's page (without the @ sign and colon)
  • {{noping}} – Links a user's name without triggering the echo notification system


"https://sa.wikipedia.org/w/index.php?title=फलकम्:शृणोतु/doc&oldid=295868" इत्यस्माद् प्रतिप्राप्तम्