फैजाबाद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयोध्या

अयोध्या
सांस्कृतिकनगरी
अयोध्या मुन्सिपल् बोर्ड् इत्येतस्य केन्द्रं तिलकहाल् (विक्टोरिया मेमोरिअल् हाल्)
अयोध्या मुन्सिपल् बोर्ड् इत्येतस्य केन्द्रं तिलकहाल् (विक्टोरिया मेमोरिअल् हाल्)
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् अयोध्या
Area
 • Total ८८ km
Elevation
९७ m
Population
 (2011)
 • Total ५,१०,०००
 • Density ५,८००/km
भाषाः
 • अधिकृताः हिन्दी, उर्दु
Time zone UTC+5:30 (IST)
पिन्
224001
Telephone code 05278
Vehicle registration UP 42
Sex ratio 898/1000 /
Website faizabad.nic.in

अयोध्या भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति अयोध्यामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अयोध्या।

"https://sa.wikipedia.org/w/index.php?title=फैजाबाद्&oldid=478665" इत्यस्माद् प्रतिप्राप्तम्