बराक् ओबामा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बराक ओबामा इत्यस्मात् पुनर्निर्दिष्टम्)
बराक् ओबामा
Barack Obama standing in front of a wooden writing desk and two flagpoles
Obama in front of the Resolute desk in the Oval Office of the White House on December 6, 2012
44th President of the United States
Assumed office
 20, 2009 (2009-01-20)
Vice President जो बिडिन्
Preceded by ज्योर्ज् व बुष्
United States Senator
from Illinois
In office
 3, 2005 (2005-01-03) –  16, 2008 (2008-11-16)
Preceded by पिटर् फिट्स्जेराल्ड्
Succeeded by रोनाल्ड् बुर्रिस्
Member of the Illinois Senate
from the 13th District
In office
जनवरी ८, १९९७ – नवेम्बर् ४, २००४
Preceded by अलैस् पल्मर्
Succeeded by क्वमे रौल्
व्यैय्यक्तिकसूचना
Born बारक् हुस्सेन् ओबम ११
(१९६१-२-२) ४, १९६१ (आयुः ६२)
होनलुल्लु, हवै, U.S.
Nationality अमेरिका
Political party (Democratic)लोकतन्त्रवादी
Spouse(s) मिषेल् रोबिन्सन् (m. १९९२)
Relations स्टन्लि आर्मर् दुन्हम् (पितामह)
मडेलिन् दुन्हम् (पितामही)
माया सोटेरो- एन् जि (वैमात्रेयी)(Half Sister)
Children मलिय आन् ओबम (b. १९९८)
नतश ओबम (b. २००१)
Parents Barack Obama, Sr.
Ann Dunham
Residence वैट् हौस् (White House-official)
षिकागो, इल्लिनोइस् (private)
Alma mater ओस्सिडेण्टल् विद्यालय
कोलुबिय विश्वविद्यालय (B.A.)
हार्वर्ड् न्याय शाला (J.D.)
Profession न्यायवादी(Lawyer)
प्राध्यापक(Professor) of संविधानीय न्याय(constitutional law)
Community organizer
लेखकः
नीतिज्ञ(Politician)
पुरस्काराः नोबेल् शान्ति पुरस्कार
Signature Barack Obama
Website barackobama.com

बराक् हुसैन् ओबामा, जुनियर् (आङ्ग्ल: Barack Hussein Obama, Jr.; (जन्म- ४ अगष्ट्, १९६१) इत्ययम् अमेरिका इति राष्ट्रस्य निर्वाचितः चतुश्चत्वारिंशत् राष्ट्रपतिः वर्तते। समग्रेषु आफ़्रिकाखण्डमूलकुलोत्पन्नेषु सः प्रथमः एव अमेरिकायाः राष्ट्राध्यक्षः अभवत्। सः 2009 नोबेल्-शान्तिपुरस्कारेण सम्मानितः।

बराक् ओबामा अमेरिकादेशस्य डेमोक्राटिक् राजनैतिकपक्षस्य नेता अस्ति । पूर्वं सः अमेरिकादेशस्य सिनेट् इति शासनपरिषदि इलिनय् अङ्गराज्यस्य निर्वाचितः प्रतिनिधिः आसीत् । ओबामा २००८ तमवर्षस्य नवेम्बर् मासस्य ४ दिनाङ्के राष्ट्रपतिनिर्वाचने विजयी अभूत् । तेन २००९ वर्षस्य जनवरी मासस्य २० दिनाङ्के शपथग्रहणं कृतम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Official

Other

"https://sa.wikipedia.org/w/index.php?title=बराक्_ओबामा&oldid=387244" इत्यस्माद् प्रतिप्राप्तम्