बागलकोटेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बागलकोटे इत्यस्मात् पुनर्निर्दिष्टम्)
बागलकोटेमण्डलम्

ಬಾಗಲಕೋಟೆ
मण्डलम्
बागलकोटेमण्डले विद्यमानं कूडलसङ्गमस्थानम्
बागलकोटेमण्डले विद्यमानं कूडलसङ्गमस्थानम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् बागलकोटेनगरम्
उपमण्डलानि बागलकोटे, बादामि, बिळ्गि, हुनगुन्द, जमखण्डि, मुधोल,
Area
 • Total ६,५७५ km
Population
 (2012)
 • Total १८,९१,००९
 • Density २९०/km
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
587101-587325
दूरवाणिसंज्ञा + 91 (0)8354
Vehicle registration KA-29
Website bagalkot.nic.in
कर्णाटके बागलकोटेमण्डलम्

बागलकोटेमण्डलम् (Bagalkot) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । उत्तरकर्णाटकस्य प्रसिद्धं मण्डलम् एतत् । क्रि.श.१९९७ तमे वर्षे मान्यस्य जे. एच्. पटेलस्य मन्त्रिमण्डलस्य काले एतत् नूतनमण्डलम् इति उद्घोषितम् ।

विस्तीर्णता[सम्पादयतु]

  • ६५९४ च.कि.मी ।

उपमण्डलानि-६[सम्पादयतु]

जमखण्डि, मुधोल, बीलगि, बागलकोटे, बादामि, हुनगुन्द, एतानि षट् उपमण्डलानि अस्मिन् मण्डले भवन्ति ।

इतिहासः[सम्पादयतु]

इतिहासानुगुणं एतत् चालुक्यचक्रवर्तिभिः परिपालितम् । चालुक्यशैलीदेवालयाः अस्मिन् मण्डले सन्ति । मराठानां शातवाहनानां च नाणकानि अत्र उत्खनने उपलब्धानि । द्वितीयशतके भारतं प्रति आगतेन प्टोलेमि इति महाभागेन बादामी इण्डी कल्केरी प्रदेशाः उल्लिखिताः सन्ति । चालुक्यराजस्य प्रथमपुलकेशेः प्रशासनकेन्द्रं बागलकोटेनगरम् आसीत् इति ज्ञायते । कालान्तरे चालुक्यान् जित्वा राष्ट्रकूटाः अत्र प्रशासनम् अकुर्वन् इति अपि वैदेशिकप्रतिनिधीनाम् उल्लेखेन जानीमः । कन्नडभाषा एव एतेषां जनानां प्रदेशिकभाषा। भाषणशैली विशिष्टा अस्ति ।

आहारः[सम्पादयतु]

यावानलः, गोधूमः च एतेषां प्रधानः आहारः ।

कृषिः[सम्पादयतु]

कृषिप्रधानस्य अस्य मण्डलस्य वाणिज्यमपि समृद्धम् एव अस्ति । ६५% जनाः कृषिम् आश्रित्य एव जीवनं निर्वहन्ति । ८०% महिलाः कृषिकर्म कुर्वन्ति इत्येव विशेषः । कृष्णवर्णभूमिः कार्पासोत्पादनार्थं योग्या अस्ति । कर्णाटकस्य कृषिवाणिज्ये अस्य द्वादशः स्थानम् अस्ति । कार्पासेन सह रागि, जूर्णम् , चणकः, गोधूमः, इक्षुः, तमाखु च प्ररोहन्ति । जलबन्धेभ्यः कृष्यर्थं जलं प्राप्नुवन्ति । वर्षाधारिता कृषिः अपि प्रचलति । तन्तुवायाः अपि अत्र बहुसङ्ख्याकाः सन्ति । एते कार्पासानि चीनांशुकानि वस्त्राणि वयन्त्ति ।

नद्यः[सम्पादयतु]

कृष्णा मलप्रभा, घटप्रभा,

दर्शनीयानि क्षेत्राणि[सम्पादयतु]

बागलकोटे बादामी बनशङ्करी महाकूटम् ऐहोळे पट्ट्दकल्लु , महालिङ्गपुरं, गलगली, कूडलसङ्गमः, शिवयोगमन्दिरं , बीळगी, शूर्पाली

१) बागलकोटेनगरम्[सम्पादयतु]

अस्य बगडगे बांघाडिकोटे इत्यादि नामानि आसन् । नगररक्षकः हुगोधिदेवः हनुमान् कोत्तलेशः इत्यपि ख्यातः अस्ति । भवानीमन्दिरं पाण्डुरङ्गमन्दिरं च आकर्षणस्य विषयः । प्राचीनः भागः जलावृतः अस्ति । नवनगरनिर्माणं कृतमस्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ४९० कि.मी ।
गदगतः ९३ कि.मी ।
बिजापुरतः ८६ कि.मी।

२) बादामी[सम्पादयतु]

अस्य पूर्वं वातापी इति नाम आसीत् । प्राकृतिकं सुन्दरस्थानम् एतत् शिलापर्वतयोः मध्येऽस्ति । अत्र चत्वारः गुहन्तरदेवालयाः सन्ति । पर्वतारोहणाय सोपनानि निर्मितानि सन्ति । द्वौविष्णुदेवालायौ एकः शिवदेवालयः एकः जैन देवालयः च स्थः । उन्नतपर्वतात् अगस्त्यतीर्थस्य वीक्षणम् अतीव मनोहरम् भवति । पूर्वकाले बादामी चालुक्यवंशीयानां राजधानी आसीत् । कपीनां वासस्थलमेतत् ।

मार्गः[सम्पादयतु]

  • गदग-सोल्लापुररेलमार्गे बादामी निस्थानम् अस्ति ।
बेङ्गळूरुतः ५०२ कि.मी. ।
हुब्बळ्ळीतः १२८ कि.मी.।
बागलकोटेतः ४६ कि.मी. ।
गदगतः ६७ कि.मी.
बिजापुरतः १२० कि.मी ।

३)ऐहोळे[सम्पादयतु]

मलप्रभानदीतीरे प्रसिद्धम् एतत् क्षेत्रमस्ति । अत्र ७० देवालयाः सन्ति लाडखान्, कोन्तिगुडि, मेगुतीगुडि, दुर्गदेवालयः च सन्ति । चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् ‘शिल्पकलाचातुर्यम् अत्र पश्यामः।

मार्गः[सम्पादयतु]

बादामीतः ४३ कि.मी ।
पट्टदकल्लुतः ३२ कि.मी ।

४) पट्टदकल्लु[सम्पादयतु]

पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

मार्गः[सम्पादयतु]

बादामीतः २९ कि.मी

५) बनशङ्करी[सम्पादयतु]

विशिष्टा शक्तिदेवता माया । "बनशङ्करी" "शाकाम्बरी" "बनदेवी" इत्यपि एतां कथयन्ति । अत्र प्राचीनः द्राविडमिश्रशैल्यां निर्मितः बनशङ्करी देवालयः अस्ति । विजयनगरसाम्राज्यकाले रचितः एषः। बनशङ्करी अस्य क्षेत्रस्य अधिदेवता अस्ति । देव्याः मूर्तिः अष्टबाहुयुता सिंहस्योपरि उपविष्टा अस्ति । प्रतिदिनं सहस्रशः जनाः अत्र आगच्छन्ति । जनवरीमासे अत्र मासं यावत् विशेषयात्रामहोत्सवः भवति । बनशङ्करीजात्रे इति जनाः कथयन्ति । देवालयस्य पुरतः पवित्रं हरिश्चन्द्रतीर्थम् इति सरः अस्ति । नवरात्रिसमये बनशङ्करीक्षेत्रे विशेषः उत्सवः भवति । पूर्णिमायां तेप्पोत्सवः भवति तन्नाम देव्याः नैकविहारोत्सवः (तेप्पोत्सव) प्रचलति । देवालये वासभोजनादिपूजाहोमादिव्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

बादामीतः २५ कि.मी ।
गदगतः ५२ कि.मी ।
हुब्बळ्ळीतः १३३ कि.मी ।

४) महाकूटः[सम्पादयतु]

एतत् क्षेत्रम् प्राचीनम् शैवक्षेत्रमस्ति अगस्त्य महर्षि अत्र स्थितवान् । सपृमे शतमाने निर्मितेः अस्मिन् देवालये गर्भ गृहे लिङ्गरुपी शिवः अस्ति । पार्श्वे एक स्वच्छणल पूर्णम सहः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रि पर्वे अत्र वैभवेण उत्सवः प्रचलति महाकूटेश्वर दर्शनार्यम् बहवा अत्रागच्छन्ति ।

मार्गः[सम्पादयतु]

बादामीतः ८२ कि.मी ।

५) कूडलसङ्गमम् (हुनगुन्द)[सम्पादयतु]

कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत्। चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षप्रचीनः अस्ति अत्र शिल्पकला विशिष्टा अस्ति । गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारे प्राकारः अस्ति ज्ले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

बिजापुरतः ६७ कि.मी ।
हुनगुन्दतः १९ कि.मी ।
बादामीतः ७२ कि.मी.।
बेङ्गळूरुतः ५२० कि.मी ।
  • राष्टियमार्गसङ्ख्या १३

बाह्यसम्पकतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बागलकोटेमण्डलम्&oldid=463918" इत्यस्माद् प्रतिप्राप्तम्