बीरबल साहनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बीरबल साहनी
Bust of बीरबल साहनी , बिर्ल स्ङ्ग्रहालयः
जननम् 1891
बिह्र, सहरम्पुर नगरम्, पष्चिम पञ्जाब्
मरणम् 1949
लख्नो
नागरीकता भारतम्
देशीयता भारतीयः
कार्यक्षेत्राणि पलियोबोटनी
संस्थाः लख्नो
मातृसंस्थाः सर्वकार विद्यालय विश्वविद्यालयः, लाहोर्
एम्मानुएल् विद्यालयः, केम्ब्रिड्ज्
संशोधनमार्गदर्शी प्रोफेसर् सिवरड्, शिक्षण उपदेश्टाः= गोबेल्
विषयेषु प्रसिद्धः Bennettitalean plant, Homoxylon – a new type of petrified wood
पतिः/पत्नी सावित्रि सुरि


एषः बीरबल साहनी (Birbal Sahni) विज्ञानस्य अत्यन्तं विरलायाः शाखायाः "अवशिष्टसस्यविज्ञानस्य" (पेलियोबाटनि) (प्राचीनस्य जीवशास्त्रस्य) तज्ञः । अयं १८९१ तमे वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के भारतदेशस्य पञ्जाबप्रान्तस्य "भेरा” (इदानीं सः प्रदेशः पाकिस्तानदेशे अस्ति ।) इति प्रदेशे जन्म प्राप्नोत् । तस्य बीरबल साह्निनः पिता रसायनविज्ञानस्य शिक्षकः आसीत् । तथापि तस्य प्रकृतेः अध्ययने महती आसक्तिः आसीत् । एषः बीरबल साहनी अपि बाल्ये पित्रा क्रियमाणे कार्ये साहाय्यं करोति स्म । पित्रा सह पुरातनानां सस्यानाम् अवशेषसहितानां विभिन्नानां पाषाणानां, सस्यानां, शिलानां च सङ्ग्रहणं कुर्वन् तद्विषये एव आसक्तः अभवत् । तस्मात् कारणात् पितुः इच्छानुसारम् "ऐसिएस्” अकृत्वा भूगर्भविज्ञाने तथा सस्यशास्त्रे च प्रावीण्यं प्राप्नोत् । १९११ तमे वर्षे लाहोर्-विश्वविद्यालयः पदवीं प्राप्य अग्रिमाध्ययनार्थं ब्रिटन्-देशम् अगच्छत् । एषः बीरबल साहनी ब्रिटन्-देशस्य लण्डन्-नगरे स्थितात् 'केम्ब्रिड्ज्’-विश्वविद्यालयतः १९२९ तमे वर्षे "डि.एस्सि” पदवीं प्राप्नोत् । तथा "केम्ब्रिड्ज्”-विश्वविद्यालयतः पदवीं प्राप्तवान् प्रथमः भारतीयः अयं बीरबल साहनी । तदनन्तरं सः बीरबल साहनी प्रसिद्धस्य सस्यविज्ञानिनः ए. सि. स्ट्यूयर्डस्य मार्गदर्शने पुरातनानाम् अवशिष्टानां सस्यानां, "जरि” नामकानां सस्यानां (फर्न्), "शङ्ख" नामकानां सस्यानं (कोनिफर्) च विषये संशोधनम् अनुवर्तितवान् । एषः बीरबल साहनी १९३६ तमे वर्षे प्रतिष्ठितायाः रायल्-सोसिट्याः "फेलो” रूपेण अपि चितः अभवत् ।

अवशिष्टसस्यविज्ञानस्य अध्ययनं (पेलियोबाटनि) न तावत् सुकरम् । तस्मिन् विज्ञाने सस्यविज्ञानं, भूगर्भविज्ञानं च अन्तर्भवति । तस्य अध्ययनं भवनस्य अन्तः उपविश्य कर्तुं न शक्यते । तदर्थं वनेषु, पर्वतेषु वा अटनीयम् । अतिसूक्ष्माणि विवरणानि अपि सङ्ग्रहणीयानि । प्राप्तं सर्वम् अपि लघु लघु विवरणं संयोज्य समग्रं चित्रणं स्रष्टव्यम् । अनन्तरं तस्य चित्रणस्य आधारेण इदानीं भूमौ कुत्रापि अविद्यमानानां जीविनाम् इतिहासः लेखनीयः । एतावन्ति कार्याणि कर्तुं गृध्रस्य सूक्ष्मदृष्टिः, सिंहस्य धैर्यं चापि आवश्यकम् । तादृशं कौशलम् अयं बीरबल साहनी बाल्यादेव प्राप्तवान् आसीत् । सः भारतदेशस्य गभीरेषु अरण्येषु अन्यतमे "गोण्ड्वान"- अरण्ये, बिहारप्रान्तस्य "राजमहल्”- पर्वतेषु च अहोरात्रः अटित्वा परिशील्य अवशिष्टसस्यानां विवरणानि सङ्गृहीतवान् । लक्षाधिकेभ्यः वर्षेभ्यः पूर्वं विद्यमानानां सस्यजातीनां शोधनं कृत्वा इदानीं विद्यमानैः सस्यैः सह तेषां सम्बन्धं च निरूपितवान् । सः बीरबल साहनी अनावृतबीजसस्यानां (जोम्नोस्टेर्) वर्गस्थं किञ्चन सस्यं यदा संशोधितवान् तदा सः विषयः अन्ताराष्ट्रियस्तरे कुतूहलम् अजनयत् । एतत् संशोधनं भूखण्डाः नद्यां यथा नौका प्लवते तथैव सदा चलनशीलाः भवन्ति इत्यस्य सिद्धान्तस्य प्रचोदनम् अकरोत् ।

एषः बीरबल साहनी भूगर्भविज्ञाने अपि आसक्तः आसीत् । भारतदेशस्य पञ्जाबप्रान्ते (इदानीन्तने पाकिस्तानदेशे अस्ति ।) विद्यमानस्य "साल्ट्रेञ्जस्य" वयः ४० तः ६० वर्षाणि । भारतस्य मध्यप्रदेशे विद्यमानस्य "डेक्कन् ट्र्याप्स्” "टर्शियरि” अवधेः । तस्य वयः ६२ दशलक्षं वर्षाणि इत्येतादृशानि विवरणानि अपि अध्ययनद्वारा असूचयत् । एषः बीरबल साहनी १९३६ तमे वर्षे "पुरातत्त्वशास्त्रे” (आर्कियालजि) अपि प्रावीण्यं प्रादर्शयत् । "रोटक्” इति प्रदेशे नाणकानां निर्माणस्य अक्षं संशोधितवान् । तेषां सम्बद्धानि विवरणानि अपि सहनया परिशील्य साक्ष्याधारान् अपि प्रायच्छत् । तदर्थं तेन बीरबल साह्निना भारतस्य "न्युमिस्माटिक् सोसैट्याः” "नेल्सन् रैट्” पदवी अपि प्राप्ता । एषः बीरबल साहनी सस्यविज्ञानस्य बोधनस्य स्तरं वर्धितवान् । अनन्तरं भूगर्भविज्ञानस्य विभागम् अपि आरब्धवान् । सस्यविज्ञानस्य विभागस्य, भूगर्भविज्ञानस्य विभागस्य च मेलनेन "पुरातत्त्वसस्यशास्त्रम्” इति नूतनस्य विभागस्य उदयः अभवत् । सः विभागः विश्वे एव प्रथमः अध्ययनविभागः इति ख्यातिम् अपि प्राप्नोत् । तस्य विभागस्य भवनस्य उद्घाटनं तदानीन्तनः भारतस्य प्रधानमन्त्री जवाहरलालनेहरुः अकरोत् । तदनन्तरं सप्ताहाभ्यन्तरे एव अयं बीरबल साहनी इहलोकम् अत्यजत् । तेन मध्ये एव परित्यक्तानि सर्वाणि अपि कार्याणि तस्य पत्नी समर्थतया अनुवर्तयत् । इदानीं सा संस्था "बीरबल साहनी–इन्स्टिट्यूट् आफ् पेलियोबाटनि” इत्येव उच्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बीरबल_साहनी&oldid=294664" इत्यस्माद् प्रतिप्राप्तम्