बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चामराजनगरलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९६२तमे वर्षे अस्तित्वे आगतम् । एतत् क्षेत्रम् अनुसूचितजातीयानां कृते (SC) आरक्षितम् अस्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१३१ कुणिगल् इतरे तुमकूरुमण्डलम्
१५४ राजराजेश्वरीनगरम् इतरे बेङ्गळूरुनगरमण्डलम्
१७६ दक्षिणबेङ्गळूरु इतरे बेङ्गळूरुनगरमण्डलम्
२२० आनेकल् SC बेङ्गळूरुनगरमण्डलम्
१८२ मागडी इतरे रामनगरमण्डलम्
१८३ रामनगरम् इतरे रामनगरमण्डलम्
१८४ कनकपुरम् इतरे रामनगरमण्डलम्
१८५ चन्नपट्टणम् इतरे रामनगरमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६७ एम्.वी.राजशेखरन् भारतीयराष्ट्रियकाङ्ग्रेस्(कनकपुरलोकसभाक्षेत्रम्)
१९७१ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्(कनकपुरलोकसभाक्षेत्रम्)
१९७७ एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरु)
१९८० एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ हेच्.डी.कुमारस्वामी जनतादलम्
१९९८ एम्.श्रीनिवास श्री भारतीयजनतापक्षः
१९९९ एम्.वी.चन्द्रशेखरमूर्तिः भारतीयराष्ट्रियकाङ्ग्रेस्
२००२ हेच्.डी.देवेगौडः जात्यतीतजनतादलम्(उपनिर्वाचनम्)
२००४ तेजस्विनी श्रीरमेशः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ हेच्.डी.कुमारस्वामी जात्यतीतजनतादलम्(बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्)