ब्रजभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्रजभाषा भारतस्य भाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः ब्रजभाषाभाषिणः २ कोट्यधिकाः सन्ति । एते ब्रजभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । हरियाणाराज्यम्, राजस्थानराज्यम्, मध्यप्रदेशराज्यम्, इत्येतेषु राज्येषु अधिकाः, उत्तरप्रदेशराज्यम् केचन च ब्रजभाषायाः सम्भाषन्ते ।

"https://sa.wikipedia.org/w/index.php?title=ब्रजभाषा&oldid=436853" इत्यस्माद् प्रतिप्राप्तम्