ब्रह्मवैवर्तपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्रह्मवैवर्तपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिरसः
प्रकार हिन्दूधार्मिकग्रन्थः
पृष्ठ १८,००० श्लोकाः

ब्रह्मवैवर्तपुराणं( Brahmavaivarta Purana) वेदमार्गस्य दशमं पुराणम् । अस्मिन् पुराणे भगवतः श्रीकृष्णस्य लीलानां विस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोकलीलायाः अवतारलीलायाः च सुन्दरविवेचनानि, विभिन्नदेवतानां महिमा, तेषां साधनोपासनानां सुन्दरनिरूपणं च अस्ति। अनेकानि भक्तिपराणि आख्यानानि, स्तोत्राणि च अस्मिन् ग्रन्थे सङ्गृहीतानि सन्ति। इदं पुराणं चतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डः, प्रकृतिखण्डः, श्रीकृष्णजन्मखण्डः गणेशखण्डः चेति।

संदर्भः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=480687" इत्यस्माद् प्रतिप्राप्तम्