ब्राह्मी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्राह्मी

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Plantaginaceae
वंशः बकोपा
जातिः B. monnieri
द्विपदनाम
Bacopa monnieri
L. Pennell[१]
पर्यायपदानि

बकोपा मोनैरा
Indian Pennywort (L.) Pennell
Bramia monnieri (L.) Pennell
Gratiola monnieria L.
Herpestes monnieria (L.) Kunth
Herpestis fauriei H.Lev.
Herpestis monniera
Herpestris monnieria
Lysimachia monnieri L.
Moniera euneifolia

एषा ब्राह्मी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा ब्राह्मी अपि एकविधं सस्यम् अस्ति । अतः एषा ब्राह्मी अपि सस्यजन्यः आहारपदार्थः । एषा ब्राह्मी आङ्ग्लभाषायां Bacopa monnieri इति उच्यते । अनया ब्राह्म्या उपसेचनं, ताक्रं, दाधिकम् इत्यादिकं निर्मीयते । ब्राह्मी औषधीयं सस्यम् अपि । अतः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः ब्राह्म्याः उल्लेखः आयुर्वेदे बहुधा दृश्यते ।

कषायम्[सम्पादयतु]

मुख्यलेखः : ब्राह्मीकषायम्

ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।


  1. "Bacopa monnieri information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-13. 

"https://sa.wikipedia.org/w/index.php?title=ब्राह्मी&oldid=458891" इत्यस्माद् प्रतिप्राप्तम्