भरतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यक्तयः[सम्पादयतु]

भारतीयेतिहासे बहवः भरताः अभवन् । तेषु शकुन्तलापुत्रस्य भरतस्य नाम्ना भारतं भारतवर्षं वा अस्माकं देशस्य नामकरणम् अभवत् । ते भरताः अधः सन्ति ।

  • राजा भरतः :- शकुन्तलापुत्रः राजा भरतः यदा बालकः आसीत्, तदा सः व्याघ्रस्य दन्तान् अगणयत् (गीने थे) ।
  • जडभरतः :- भागवतमहापुराणे जडभरतस्य कथा प्राप्यते । जडभरतः प्रपूर्वस्मिन् जन्मनि ऋषभदेवस्य पुत्रः आसीत् । तस्य पिता ऋषभदेवः तस्मै राजसेवायाः कार्यं दत्त्वा वनवासाय अगच्छत् । ततः कालान्तरे भरतस्य आयुः जाते सति सोऽपि वनवासाय अगच्छत् । परन्तु अन्तिमसमये मृगस्य मोहेनग्रस्तः सः अपरस्मिन् जन्मनि मृगः अभवत् । ततः सः पुनः मनुष्ययोनिं प्रापत् । तस्मिन् जन्मनि अपि तस्य नाम भरतः आसीत् । परन्तु जडस्वभावत्वात् जनाः तं जडभरतः इति आह्वयन्ति स्म ।
  • भरतमुनिः :- भारतीयसङ्गीतशास्त्रस्य महान् विद्वान्, यः नाट्यशास्त्रस्य रचनाम् अकरोत् ।
  • रामभ्राता भरतः :- दशरथस्य पुत्रः, रामभ्राता भरतः । यस्य नाम्ना भरतमिलापः प्रसिद्धशब्दः समुद्भूतः ।
  • भरतस्वामी :- सामवेदस्योपरि भाष्यम् अलिखत्।

अन्यत्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भरतः&oldid=427561" इत्यस्माद् प्रतिप्राप्तम्