भरतपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भरतपुरम्
—  city  —
भरतपुरम्
Location of भरतपुरम्
in Rajasthan and भारतम्
निर्देशाङ्काः

२७°१३′उत्तरदिक् ७७°२९′पूर्वदिक् / 27.22°उत्तरदिक् 77.48°पूर्वदिक् / २७.२२; ७७.४८

देशः भारतम्
राज्यम् Rajasthan
मण्डलम् भरतपुरम्
जनसङ्ख्या ३,०४,४५६ (2001)
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


183 मीटर (600 फ़ुट)

जालस्थानम् [http://www.bharatpur.nic.in, www.cityofbharatpur.com, www.bharatpuronline.com

footnotes = www.bharatpur.nic.in, www.cityofbharatpur.com, www.bharatpuronline.com footnotes =]

लक्ष्मी विलास पैलेस

भरतपुरं (हिन्दी: भरतपुर, आङ्ग्ल: Bharatpur) राजस्थानराज्ये स्थितस्य भरतपुरमण्डलस्य केन्द्रम् अस्ति ।

मार्गः[सम्पादयतु]

आग्रा-तः ५५ कि.मी दूरे, जयपुर-तः १५० कि.मी दूरे तिष्ठति इदं नगरम् ।

"https://sa.wikipedia.org/w/index.php?title=भरतपुरम्&oldid=441323" इत्यस्माद् प्रतिप्राप्तम्