भारतस्य राज्यानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दूमहासागरःबङ्गालोपसागरःअण्डमान् सागरःसिन्धुसागरः(अरब्बी)लक्षद्वीपसागरःसियाचिन् हिमसंहतिःअण्डमाननिकोबारद्वीपसमूहःचण्डीगढदादरा नगरहवेली चदमन् दीव् चदेहलीलक्षद्वीपाःपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीअरुणाचलप्रदेशराज्यम्असमराज्यम्बिहारराज्यम्छत्तीसगढराज्यम्गोवाराज्यम्गुजरातराज्यम्हरियाणाराज्यम्हिमाचलप्रदेशराज्यम्जम्मूकाश्मीरराज्यम्झारखण्डराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्मणिपुरराज्यम्मेघालयराज्यम्मिजोरमराज्यम्नागाल्याण्डराज्यम्ओडिशाराज्यम्पञ्जाबराज्यम्राजस्थानराज्यम्सिक्किमराज्यम्तमिळनाडुराज्यम्त्रिपुराराज्यम्उत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्पश्चिमबङ्गालराज्यम्अफगानस्थानबाङ्गलादेशःभूटानदेशःबर्मादेशःचीनादेशःनेपालदेशःपाकिस्थानम्श्रीलङ्काताजिकिस्थानदादरा नगरहवेली चदमन् दीव् चपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीआन्ध्रप्रदेशराज्यम्तेलङ्गाणाराज्यम्गोवाराज्यम्गुजरातराज्यम्जम्मूकाश्मीरराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्राजस्थानराज्यम्तमिळनाडुराज्यम्पाकिस्थानम्श्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्का
भारतस्य २८ राज्यानां तथा ७ केन्द्रशासितप्रदेशानां च नोदनयोग्यं (clickable) चित्रम्

भारतम् एकं स्वाधीन-संयुक्तगणराज्यम्[१] । देशेऽस्मिन् २८ राज्यानि तथा ८ केन्द्रशासिताः प्रदेशाः सन्ति ।

भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च[सम्पादयतु]

राज्यानि[सम्पादयतु]

चित्रे सङ्ख्या नाम ऐ एस् ओ ३१६६-२ कोड्[२] अञ्चलम् संरचनादिवसः जनसङ्ख्या आयतनम्
(कि मी)
आधिकारिक-
भाषा(ः)
अतिरिक्त आधिकारिक-
भाषा(ः)
प्रशासनिक-
राजधानी
वृहत्तमनगरं जनघनत्त्वम् साक्षरता (%) % नगरवासिनः
अरुणाचलप्रदेशराज्यम् AR ईशान्ये २० फब्रुवरी १९८७ १,३८२,६११ ८३,७४३ आङ्ग्लभाषा इटानगरम् १७ ६६.९५ २०.८
असमराज्यम् AS ईशान्ये १५ अगस्त् १९४७ ३१,१६९,२७२ ७८,५५० असमिया बाङ्गला भाषा, बोडोभाषा दिसपुर गुवहाटी ३९७ ७३.१८ १२.९
आन्ध्रप्रदेशराज्यम् AP दक्षिणे १ नवेम्बर् १९५६ ४९,६६५,५३३ १६०,२०५ तेलुगु अमरावतीNote 1 विशाखपट्टणम् ३०८ ६७.४१%[३] उपलब्धः नास्ति
उत्तरप्रदेशराज्यम् UP मध्ये २६ जनवरी १९५० १९९,५८१,४७७ २४३,२८६ हिन्दी उर्दू[४] लखनऊ कानपुरम् ८२८ ६९.७२ २०.८
उत्तराखण्डराज्यम् UT मध्ये ९ नवेम्बर् २००० १०,११६,७५२ ५३,५६६ हिन्दी संस्कृतम् देहरादून (शीतकाले) भाररिसैन (ग्रीष्मकाले) देहरादून १८९ ७९.६३ २५.७
ओडिशाराज्यम् [५] OR पूर्वे १ एप्रिल् १९३६ ४१,९४७,३५८ १५५,८२० ओडिया भुवनेश्वरम् २६९ ७३.४५ १५.०
कर्णाटकराज्यम् KA दक्षिणे १ नवेम्बर् १९५६ ६१,१३०,७०४ १९१,७९१ कन्नड बेङ्गळूरु ३१९ ७५.६० ३४.०
केरळराज्यम् KL दक्षिणे १ नवेम्बर् १९५६ ३३,३८७,६७७ ३८,८६३ मलयाळम् आङ्ग्ल तिरुवनन्तपुरम् ८५९ ९३.९१ २६.०
गुजरातराज्यम् GJ पश्चिमे १ मै १९६० ६०,३८३,६२८ १९६,०२४ गुजराती गान्धीनगरम् अहमदाबाद् ३०८ ७९.३१ ३७.४
१० गोवाराज्यम् GA पश्चिमे ३० मई १९८७ १,४५७,७२३ ३,७०२ कोङ्कणी मराठी पणजी वास्को-द-गामा ३९४ ८७.४० ६२.२
११ छत्तीसगढराज्यम् CT मध्ये १ नवेम्बर् २००० २५,५४०,१९६ १३५,१९४ छत्तीसगढी भाषा आङ्ग्ल, हिन्दी रायपुर १८९ ७१.०४ २०.१
१२ झारखण्डराज्यम् JH पूर्वे १५ नवेम्बर् २००० ३२,९६६,२३८ ७४,६७७ हिन्दी अङ्गिका, उर्दू, ओडिया, कुरमालि, कुन्डुख, खडिया, खोरठा नागपुरी, बाङ्गला, भोजपुरी, मगही, मुन्डारी, मैथिली, सन्थाली, हो राँची जमशेदपुरम् ४१४ ६७.६३ २२.२
१३ तमिऴ्नाडुराज्यम् TN दक्षिणे २६ जनवरी १९५० ७२,१३८,९५८ १३०,०५८ तमिऴ् आङ्ग्ल चेन्नै ४८० ८०.३३ ४४.०
१४ तेलङ्गाणाराज्यम् TG दक्षिणे २ जून् २०१४ ३५,१९३,९७८[६] ११४,८४०[उद्धरणं वाञ्छितम्] तेलुगु उर्दू हैदराबाद्Note 1 ३०७[६] उपलब्धः नास्ति उपलब्धः नास्ति
१५ त्रिपुराराज्यम् TR ईशान्ये २१ जनवरी १९७२ ३,६७१,०३२ १०,४९२ आङ्ग्ल, त्रिपुरी, बाङ्गला अगरतला ३५० ८७.७५ १७.१
१६ नागालैण्डराज्यम् NL ईशान्ये १ डिसेम्बर् १९६३ १,९८०,६०२ १६,५७९ आङ्ग्लभाषा कोहिमा दीमापुर् ११९ ८०.११ १७.२
१७ पञ्जाबराज्यम् PB उत्तरे १ नवेम्बर् १९६६ २७,७०४,२३६ ५०,३६२ पञ्जाबी चण्डीगढ
(यौथराजधानी, केन्द्रशासितप्रदेशः)
लुधियाना ५५० ७६.६८ ३३.९
१८ पश्चिमबङ्गराज्यम् WB पूर्वे १ नवेम्बर् १९५६ ९१,३४७,७३६ ८८,७५२ नेपाली, बाङ्गला उर्दू, ओडिया, तेलुगु, पञ्जाबी, सन्थाली, हिन्दी कोलकाता १,०२९ ७७.०८ २८.०
१९ बिहारराज्यम् BR पूर्वे १ एप्रिल् १९३६ १०३,८०४,६३७ ९९,२०० हिन्दीभाषा उर्दू पटना १,१०२ ६३.८२ १०.५
२० मणिपुरराज्यम् MN ईशान्ये २१ जनवरी १९७२ २,७२१,७५६ २२,३४७ मणिपुरी आङ्ग्ल इम्फाल १२२ ७९.८५ २५.१
२१ मध्यप्रदेशराज्यम् MP मध्ये १ नवेम्बर् १९५६ ७२,५९७,५६५ ३०८,२५२ हिन्दी भोपाल इन्दौर २३६ ७०.६३ २६.५
२२ महाराष्ट्रराज्यम् MH पश्चिमे १ मई १९६० ११२,३७२,९७२ ३०२,713 मराठी मुम्बई (ग्रीष्मकाले)
नागपुरम् (शीतकाले)
मुम्बई ३६५ ८२.९१ ४२.४
२३ मिजोरमराज्यम् MZ ईशान्ये २० फेब्रूवरी १९८७ १,०९१,०१४ २१,०८१ आङ्ग्ल, मिजो, हिन्दी ऐजोल ५२ ९१.५८ ४९.६
२४ मेघालयराज्यम् ML ईशान्ये २१ जनवरी १९७२ २,९६४,००७ २२,७२० आङ्ग्लभाषा खासि शिल्लौङ्ग १३२ ७५.४८ १९.६
२५ राजस्थानराज्यम् RJ उत्तरे १ नवेम्बर् १९५६ ६८,६२१,०१२ ३४२,२६९ हिन्दी आङ्ग्ल जयपुरम् २०१ ६७.०६ २३.४
२६ सिक्किमराज्यम् SK ईशान्ये १६ मै १९७५ ६०७,६८८ ७,०९६ आङ्ग्ल, नेपाली गुरुङ्ग्, तामाङ्ग्, नेवारी, भुटीया, मङ्गर्, रै, लिम्बु, लेपचा, शेरपा, सुनुवार गङ्गटोक् ८६ ८२.२० ११.१
२७ हरियाणाराज्यम् HR उत्तरे १ नवेम्बर् १९६६ २५,३५३,०८१ ४४,२१२ हिन्दी पञ्जाबी चण्डीगढ
(यौथराजधानी, केन्द्रशासिताप्रदेशः)
फरीदाबाद् ५७३ ७६.६४ २८.९
२८ हिमाचलप्रदेशराज्यम् HP उत्तरे २५ जनवरी १९७१ ६,८५६,५०९ ५५,६७३ हिन्दी संस्कृतम् शिमला (ग्रीष्मकाले)
धर्मशाला (शीतकाले)
शिमला १२३ ८३.७८ ९.८

भारतस्य केन्द्रशासितप्रदेशाः[सम्पादयतु]

चित्रे सङ्ख्या नाम ऐ एस् ओ ३१६६-२ कोड्[२] अञ्चलम् संरचनादिवसः जनसङ्ख्या (२०११) आयतनम्
(कि मी)
आधिकारिक-
भाषा(ः)
अतिरिक्त आधिकारिक-
भाषा(ः)
प्रशासनिक-
राजधानी
वृहत्तमनगरं जनघनत्त्वम् (२०११) साक्षरता (%) (२०११) % नगरवासिनः (२०११)
अण्डमाननिकोबारद्वीपसमूहः AN दक्षिणे १ नवेम्बर् १९५६ ३८०,५८१ ८,२४९ हिन्दी आङ्ग्लभाषा पोर्ट् ब्लेयर् ४६ ८६.२७ ३७.७
चण्डीगढ CH उत्तरे १ नवेम्बर् १९६६ १,०५५,४५० ११४ आङ्ग्लभाषा चण्डीगढ ९,२५२ ८६.४३ ९७.३
जम्मूकाश्मीरम् JK उत्तरे ३१ अक्टोबर् २०१९ १२,२५८,४३३ ४२,२४१ आङ्ग्ल, उर्दू, कश्मीरी, डोगरी, हिन्दी श्रीनगरम् (ग्रीष्मकाले)
जम्मू (शीतकाले)
श्रीनगरम्) २९७ ६८.७४ (राज्यं) २६.१
दादरा नगरहवेली च दीव दमण च DH पश्चिमे २६ जनवरी २०२० ५८६,९५६ ६०३ आङ्ग्लभाषा, गुजराती मराठी, हिन्दी दमण ९७० ७७.६५ (द.न.ह.), ८७.०७ (द.द.) ५८.४
पुदुच्चेरी PY दक्षिणे १६ अगस्त् १९६२ १,२४७,९५३ ४९२ आङ्ग्लभाषा, तमिऴ्, फ्रेञ्चभाषा तेलुगु, मलयाळम् पुदुच्चेरी २,५९८ ८६.५५ ६८.३
दिल्ली DL उत्तरे १ नवेम्बर् १९५६ १६,७८७,९४१ १,४९० आङ्ग्लभाषा, हिन्दी उर्दू, पञ्जाबी नव दिल्ली दिल्ली ११,२९७ ८६.३४ ९७.५
लद्दाख् LA उत्तरे ३१ अक्टोबर् २०१९ २९०,४९२ ५९,१४६ आङ्ग्लभाषा, हिन्दी लेह् (ग्रीष्मकाले)
कार्गिल् (शीतकाले)
लेह् २.८ - ८४
लक्षद्वीपाः LD दक्षिणे १ नवेम्बर् १९५६ ६४,४७३ ३२ आङ्ग्लभाषा, मलयाळम् कवरत्ती २,०१३ ९२.२८ ७८.१

सम्बद्धाः लेखाः[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. "States and union territories". आह्रियत 7 September 2007. 
  2. २.० २.१ "Code List: 3229". UN/EDIFACT. GEFEG. Archived from the original on 25 December 2018. आह्रियत 25 December 2012. 
  3. "Literacy of AP (Census 2011)" (pdf). AP govt. portal. p. 43. Archived from the original on 14 July 2014. आह्रियत 11 June 2014. 
  4. "Uttar Pradesh Legislature". Uplegassembly.nic.in. Archived from the original on 19 June 2009. आह्रियत 17 June 2013. 
  5. "Orissa's new name is Odisha". The Times Of India. 24 March 2011. Archived from the original on 2012-11-05. आह्रियत 2014-07-09. 
  6. ६.० ६.१ "Population of Telangana" (pdf). Telangana government portal. p. 34. आह्रियत 11 June 2014. 
  7. "Bifurcated into Telangana State and residual Andhra Pradesh State". The Times Of India. 2 June 2014. 
  8. "The Gazette of India : The Andhra Pradesh Reorganization Act, 2014". Ministry of Law and Justice. Government of India. 1 March 2014. आह्रियत 23 April 2014. 
  9. "The Gazette of India : The Andhra Pradesh Reorganization Act, 2014 Sub-section". 4 March 2014. आह्रियत 23 April 2014. 
  10. Sanchari Bhattacharya (June 1, 2014). Andhra Pradesh Minus Telangana: 10 Facts "Andhra Pradesh Minus Telangana: 10 Facts". NDTV. 

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_राज्यानि&oldid=481701" इत्यस्माद् प्रतिप्राप्तम्