भारतस्य शासनप्रणालिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्‍य शासनप्रणालिः संयुक्तसंसदीयप्रतिनिधीयलोकतांत्रिकव्यवस्थां सूचयति। अत्र प्रधानमंत्री प्रमुखःअस्ति। संविधानस्य अनुसारं भारते समाजवादी, धर्म-निरपेक्षं, लोकतांत्रिक राज्यम् अस्ति। एतं सर्वकारं जनाः चिन्वन्ति। अमेरिकादेशे इव भारते अपि संयुक्तसर्वकारः अस्ति, किन्तु भारते केन्द्रसर्वकारस्य राज्यसर्वकारेभ्यः अधिकतरा शक्तिः अस्ति। एषा व्यवस्था ब्रिटेनस्‍य संसदीयप्रणाल्या आधारिता अस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_शासनप्रणालिः&oldid=409526" इत्यस्माद् प्रतिप्राप्तम्