भारतीयविज्ञानसंस्था (IISc)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्थायाः लाञ्छनम्

भारतीयविज्ञानसंस्था (Indian Institute of Science) भारतस्य प्रमुखस्नातकोत्तरसंशोधने तथा उच्चशिक्षणे एषा अन्यतमा संस्था वर्तते । भारतीयविज्ञानसंस्था संशोधनालयस्य रूपेण कार्यं करोतु इति जमशेडजी-नुस्सेवञ्जी-टाटामहोदयेन चिन्तितम् । अस्याः स्थापनं १९०९ तमे वर्षे मे मासस्य २७ दिने अभवत् । अत्र ३७ अभियान्त्रिकविभागाः कार्यं कुर्वन्तः सन्ति । २००० अधिकाः छात्राः संशोधनकार्येषु निरताः सन्ति । प्रसक्तविज्ञानपत्रिका (Current Science) अस्याः संशोधनस्य आयस्य कृते प्रथमं स्थानं दत्तवती ।

बाह्यसंपर्कतन्तुः[सम्पादयतु]