भीमुनिपट्टणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
North View of Bhimili beach
भीमुनिपट्टणम्
—  city  —
भीमुनिपट्टणम्
Location of भीमुनिपट्टणम्
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१७°५३′११″उत्तरदिक् ८३°२६′५०″पूर्वदिक् / 17.886385°उत्तरदिक् 83.447109°पूर्वदिक् / १७.८८६३८५; ८३.४४७१०९

देशः भारतम्
भूप्रदेशः Andhra
राज्यम् आन्ध्रप्रदेशः
मण्डलम् विशाखपट्टणम्
जनसङ्ख्या ४४,१५६ (2001)
लिङ्गानुपातः 1:1 /
समयवलयः IST (UTC+05:30)

भीमुनिपट्टणम् एतत् सुन्दरम् नगरम् सागरतीरे अस्ति । महाभारतानुसारम् अत्रैव वने भीमः बकासुरं मारितवान् । अनन्तरं लक्ष्मीनरसिंहं प्रतिष्ठापितवान् इति ज्ञातं भवति । सागरतीरम् अतीव सुन्दरम् अस्ति । बङ्गालोपसागरे स्नानं विहारः अतीवानन्ददायकः । अत्र अपायः नास्ति । विहारयोग्यं स्थलमेतत् ।

मार्गः[सम्पादयतु]

विशाखापट्टणतः २४.कि.मी धूमशकटमार्गः विशाखपट्टणनिस्थानम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=भीमुनिपट्टणम्&oldid=360999" इत्यस्माद् प्रतिप्राप्तम्