मणिमाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मणिमाला। इत्यस्मात् पुनर्निर्दिष्टम्)


मणिमाला।

प्रतिचरणम् अक्षरसङ्ख्या १२

त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रै:। - केदारभट्टकृत- वृत्तरत्नाकर:३. ५८

ऽऽ। ।ऽऽ ऽऽ। ।ऽऽ

त य त य ।

यति: षड्भि: षड्भि: च।

उदाहरणम् -

ग्लानिर्यदि धर्मे वृद्धिर्यदधर्मे, तस्मिन्समयेऽहं मामेव सृजामि ॥1 त्रातुं सुजनांश्च दुष्टान् विनिहन्तुम् संस्थापयितुं धर्मं पार्थ सदैव ॥2

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मणिमाला&oldid=408977" इत्यस्माद् प्रतिप्राप्तम्