मण्ड्यमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मण्ड्य इत्यस्मात् पुनर्निर्दिष्टम्)
मण्ड्यमण्डलम्

ಮಂಡ್ಯ ಜಿಲ್ಲೆ
मण्डलम्
मेलुकोटेनगरे स्थितम् योगानरसिंहस्य होय्सळकालीनमन्दिरम्
मेलुकोटेनगरे स्थितम् योगानरसिंहस्य होय्सळकालीनमन्दिरम्
कर्णाटके मण्ड्यमण्डलम्
कर्णाटके मण्ड्यमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् मैसूरु विभागम्
Established 1 July 1939[१]
केन्द्रम् मण्ड्यनगरम्
उपमण्डलानि मण्ड्य,मलवल्लि, मद्दूरु, नागमङ्गलम्, कृष्णराजपेट्, पाण्डवपुरम्, श्रीरङ्गपट्टनम्
Government
 • Deputy Commissioner बि। एन्। कृष्नय्यः IAS
Population
 (2001)[२]
 • Total १७,६१,७१८
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
ISO 3166 code IN-KA-MA
Vehicle registration KA-11
लिङ्गानुपातम् 1.015 पु/स्त्री
साक्षरतापरिमाणम् 61.21%
Precipitation 691 मिलीमीटर (27.2 इंच)
ग्रीश्मकालस्य सामान्यतापमानम् 35 °से (95 °फ़ै)
शैत्यकालस्य सामान्यतापमानम् 16 °से (61 °फ़ै)
Website mandya.nic.in
कर्णाटके मण्ड्यमण्डलम्

मण्ड्यमण्डलं (Mandya district) दक्षिणकर्णाटकस्य एकं मण्डलम् । मण्ड्यनगरं कर्णाटकराज्ये विद्यमानं प्रमुखं नगरम् अपि । मण्डलकेन्द्रस्य नाम अपि मण्ड्य एव । एतन्मण्डलकेन्द्रं मैसूरुबेङ्गळूरुनगरयोः मध्ये बेङ्गळूरुनगरात् १००कि.मी.दूरे अस्ति । एषः पुरातनप्रदेशः माण्ड्व्यमुनेः तपसः स्थानम् । माण्डव्यमुनिः एव अत्र श्रीजनार्दनं प्रतिष्ठापितवान् । मण्ड्यमण्ड्लं कृषिप्रधानम् अस्ति । एतत् क्रिस्ताब्दे १९३९ तमे वर्षे अस्तित्वे आगतम् अस्ति ।

विस्तीर्णता[सम्पादयतु]

४९६१ च.कि.मी.मिता ।

भौगोलिकता[सम्पादयतु]

निर्देशाङ्काः[सम्पादयतु]

मण्ड्यनगरं तावत् ७६°१९° - ७६७°२०° - पूर्वरेखांशे १२° १३° – १३°१४° उत्तराक्षांशे च निर्देशितम् अस्ति ।

नद्यः[सम्पादयतु]

कावेरी, हेमावती, लोकपावनी, लक्ष्मणतीर्थं, शिंषा, च नद्यः अत्र प्रवहन्ति । अतः एतत् कृषिसमृद्धं मण्डलम् अस्ति । अत्र कृष्यर्थं प्रधानं जलस्रोतः कावेरीनदी एव । कावेरीनद्याः कृष्णराजसागर इति जलबन्धात् जलं मण्ड्यमण्डलसय कृषिक्षेत्रेषु प्रवहति ।

कृषिः[सम्पादयतु]

अत्र व्रीहिः, रागि, नारिकेलं, द्विदलधान्यानि, इक्षुः च अधिकतया प्ररोहन्ति । शर्करोत्पादनं प्रधानः उद्यमः अस्ति ।

उपमण्डलानि-७[सम्पादयतु]

अत्र मण्ड्य, मद्दूरु, मळवळ्ळि, पाण्डवपुर, नागमङ्गल, कृष्णराजपेटे, श्रीरङ्गपट्टण, इति सप्त उपमण्डलानि भवन्ति ।

प्रेक्षणीयस्थानानि[सम्पादयतु]

बसराळु, मण्ड्य श्रीरङ्गपट्टणं, नागमङ्गलं मेलुकोटे, आदिचुञ्चनगिरिः, बेळ्ळूरु, मद्दूरु ।

१)श्रीरङ्गपट्टणम्[सम्पादयतु]

पौराणिकरीत्या एतत् आदिरङ्गक्षेत्रम् अस्ति । गौतमक्षेत्रं श्रीरङ्गपुरी इति अपि नामनि स्तः । आंग्लाः एतत् नगरं श्रीरङ्गपटाम् इति उक्तवन्तः । अधुना श्रीरङ्गपट्टणम् इति ख्यातम् अस्ति । गौतमऋषिः अत्र श्रीरङ्गनाथम् आराधितवान् । कावेरी मातुः अपेक्षानुसारं श्रीकावेरी स्वस्य कृते एतत् स्थलं स्वीकृतवती । अत्र कावेरी श्रीरङ्गनाथस्य पादयोः समीपे उपविष्टा अस्ति इत्येव अंशः अत्र साक्ष्यं वदति (सि हयवदन राव –मैसूरु गेजेट)। एतत् एकं द्वीपम् अस्ति ५ कि.मीटर* २ कि.मी विस्तारितम् अस्ति । कावेरीनदी परितः प्रवहति । अस्य स्थलस्य १२ शतकपर्यन्तस्य चारित्रिकी प्राचीनता अस्ति । गङ्गराजानां अधिकारी तिरुमलः क्रिस्ताब्दे ८९४ तमे वर्षे एतं द्वीपम् अन्विष्य वने श्रीरङ्गनाथं प्रतिष्ठापितवान्। ’श्रीरङ्गनाथमूर्तिः स्वयं व्यक्ता आसीत् । अधिकारी अन्विष्य मन्दिरं निर्माय पूजितवान्’ इत्यपि अन्यः आधारः सूचयति । अनन्तरं चोळराजाः होय्सलराजाः स्वल्पकालं यावत् अत्र शासनम् कृतवन्तः । विजयनगरराजानां समये परितः दुर्गस्य निर्माणं कृतवन्तः । मैसूरुराजानां प्रशासनकाले (१५६५-१६१०) श्रीरङ्गपट्टणं मैसूरराजानां अधिनम् आसीत् । टिप्पु सुल्तान् हैदर अलि प्रशासनकाले (१७९९तमे वर्षे) चतुर्थमैसूरुयुध्दानन्तरम् एतत् द्वीपम् आंग्लानां वशे आसीत् । तदनन्तरं मैसूरुराजानां प्रशासने योजितम् अभवत् । श्रीरङ्गपट्टणस्य प्रमुखः आकर्षणीयः विषयः श्रीरङ्गनाथदेवालयः अस्ति । उत्तमं महाद्वारम् उन्नतं गोपुरं च स्तः । गर्भगृहे श्रीरङ्गनाथस्वामी शयानः १५ पादपरिमितः विस्तारवान् च अस्ति । अत्र आदिशेषः स्वयं रक्षणं करोति । लक्ष्मीदेवी गौतममुनिश्च पादयोः समीपे सेवां कुर्वन्तौ तिष्ठतः । श्रीरङ्गनायकी एव श्रीरङ्गनाथस्य पत्नी । तस्याः निमित्तम् एकं पृथक् गर्भगृहम् अस्ति । अत्र रथसप्तमीपर्वणि ब्रह्मरथोत्सवः प्रचलति । अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्री विजयनरसिंहदेवालयः (१७ शतकीयः) आञ्जनेयदेवालयः, अम्बेगालुकृष्णः, गङ्गाधरेश्वरः , अन्ये च वैष्णव मठाः च दर्शनीयाः सन्ति ।

मार्गसूची[सम्पादयतु]

२)होस कन्नम्बाडी[सम्पादयतु]

श्रीवेणुगोपालस्वामिमन्दिरं कृष्णराजसागर जलबन्धकारणात् जलानयनप्रदेशे जले मग्नम् आसीत् । एतस्य ११००- वर्षप्राचीनः इतिहासः अस्ति एतस्य मन्दिरस्य । ७९ वर्षानन्तरं पुनः निर्मितम् अस्ति । द्राविडहोय्सलशैल्योः मेलनम् अस्मिन् मन्दिरे पश्यामः। नक्षत्ररुपे उन्नतप्रदेशे २००*६० मीटर परिमितः विस्तारवान् अयं देवालयः खोडेसंस्थया निर्मितः शिल्पकलावैभवयुक्तः च अस्ति ।

मार्गः[सम्पादयतु]

  • कृष्णराजसागरतः ९ कि.मी.

३.शिवनसमुद्रः[सम्पादयतु]

कावेरीनद्याः द्वितीयः द्वीपः शिवनसमुद्रः इति प्रसिद्धः अस्ति । अत्र जगन्मोहनरङ्गनाथस्य मन्दिरम् अस्ति । समीपे गगनचुक्कीजलपातः भरचुक्कीजलपातः इति जलपातद्वयम् सुन्दरम् अस्ति । एतत् स्थानम् एशियाखण्डे ऐदम्प्राथम्येन विद्युदुत्पादनकार्यार्थम् अपि प्रसिद्धम् अस्ति । विद्युदागारः क्रिस्ताब्दे १९०२ तमे वर्षे आरब्धः अस्ति ।

मार्गः[सम्पादयतु]

४. मेलुकोटे[सम्पादयतु]

एषा श्रीरामानुजार्याणां लीलाभूमिः । एतत् स्थानं तिरुनारायणपुरं, (दक्षिणबदरी) यादवाद्रिः नारायणाद्रिः वेदाद्रिः यदुगिरि इत्यपि कथयन्ति । उन्नतप्रदेशे यदुगिरिपर्वतस्थले (३५८९ पादपरिमितम्) उन्नतस्थाने निर्मितदुर्गम् इति कारणतः प्रसिद्धयात्रास्थलम् एतत् । दक्षिणभारते स्थितेषु चतुर्षु वैष्णवक्षेत्रेषु मेलुकोटे अन्यतमम् । अन्यानि क्षेत्राणि काञ्ची, तिरुपतिः श्रीरङ्गम् । अत्र श्रीचेलुवनारायणस्वामिमन्दिरम् अत्यन्तं सुन्दरम् अस्ति । पर्वतप्रदेशे स्थितं योगानरसिंहमन्दिरम् अपरं सुन्दरं देवस्थानम् अस्ति । कृतयुगादारभ्य अत्र पूजा प्रचलति इति विशेषः । ब्रह्मणा पूजितः, तस्य मानसपुत्रेण सनत्कुमारेण भूलोके अत्र स्थापितः देवः अत्र अस्ति इत्यभिप्रायः। श्रीरामानुजाचार्याः क्रिस्ताब्दे १११० तमे वर्षे प्रतिष्ठापितवन्तः इति चारित्रिकः आधारः अस्ति । चेलुवनारायणस्वामिदेवालयः २८० पादपरिमितः चौकाकारे अस्ति । होय्सलराजा बिट्टिदेवः अथवा विष्णुवर्धनः अस्य देवालयस्य अभिवृद्धये कारणपुरुषः इति स्पष्टमस्ति । श्री चेलुवनारायणस्वामिनः मनमोहका भङ्गी अत्यन्तम् आकर्षिका अस्ति । एतं वैरमुडि राजमुडि, कृष्णराजमुडि इति किरीटैः निर्दिष्टदिनेषु अलङ्कुर्वन्ति । तेन वैरमुडि-उत्सवः, राजमुडि-उत्सवः, कृष्णराजमुडि-उत्सवः इत्यादयः आचरन्ति । वैरमुडि- उत्सवः वैभवपूर्णः अस्ति । एतदुत्सवं वीक्षितुं लक्षाधिकजनाः रात्रौ अत्र आगच्छन्ति । पर्वतप्रदेशे स्थितः योगानरसिंहः भक्तप्रह्लादस्य तपसः फलरूपेण प्रत्यक्षम् आगतः इति विश्वासः अस्ति । एषः देवः चतुर्भुजः भव्यमूर्तिरुपः अत्रत्यम् अत्यन्तम् आकर्षकं स्थानम् कल्याणीतीर्थम् । अक्कनकोळ, तङ्गियकोळ, रायगोपुरं (६० पादपरिमितोन्नतौ स्थिताः निराधाराः चतुस्तम्भाः एकशिलानिर्मिताः । धनुष्कोटिः इति तीर्थक्षेत्रं देवालयतः (एक)१ कि.मीटर् दूरे अस्ति । पौराणिकविषयानुसारं श्रीरामः सीतासहितः अत्र आगतवान् । सीतायाः स्नानार्थं बाणप्रयोगेण जलोद्गमनम् कृतवान् इति स्थलपुराणम् अस्ति ।

मार्गः[सम्पादयतु]

  • मण्ड्यतः ३६ कि.मीटर ।
  • पाण्डवपुरतः २९ कि.मी. ।
  • मैसूरुतः ७० कि.मी ।
  • बेङ्गळूरुतः १५७ कि.मी.
  • सम्पर्कदूरभाषा -०८२३६-५८७३९

५)गञ्जां निमिषाम्बादेवालयः (श्रीरङ्गपट्टणम्)[सम्पादयतु]

एतत् क्षेत्रं लोकपावनीकावेरीनद्योः सङ्गमस्यानम् । स्थलपुराणरीत्या देवी पार्वती मुक्तकऋषेः प्रभावेण अत्र आगत्य स्थितवती । श्री मुम्मडि कृष्णराजओडेयरमहोदयेन अस्य देवालयस्य पुनरुद्धारः १९ शतके कृतः अस्ति । भक्तानाम् इष्टार्थसिद्धिः स्मरणात् निमेषमात्रकाले भवति इति जनानां विश्वासः । अतः एव इयं निमिषाम्बा । अत्रैकं श्रीचक्रम् अस्ति ।भारतदेशे स्थितेषु षटचक्रेषु एतदपि अन्यतमम् अस्ति । प्रतिदिनम् अस्याः देव्याः सहस्रशः जनाः दर्शनं कुर्वन्ति । नवरात्रिमहोत्सवे लक्षाधिकजनाः आगच्छन्ति अत्र निमिषाम्बदेव्याः जन्मदिनम् महत्वपूर्णं दिनम् अस्ति । तस्मिन् दिने अपि बहवः भक्ताः अत्र आगच्छन्ति ।

मार्गः[सम्पादयतु]

  • श्रीरङ्गपट्टणतः नगरबस्यानम्, अश्वशकटिका, अटोयानं च अस्ति ।
  • गञ्जांप्रदेशतः २ कि.मीटरदूरे अस्ति ।

६)आदिचुञ्चनगिरिः (नागमङगलम्)[सम्पादयतु]

अत्र भगवान् परमेश्वरः आगत्य वासं कृत्वा चुञ्चनामाङ्तस्य राक्षसस्य वधं कृतवान् अतः एषः गिरिः चुञ्चगिरिः इति प्रसिद्धः अस्ति । उन्नतिः १९६० मीटर् । अन्या कथा एवमस्ति । शिवकपालदुत्पन्नाय सिद्धयोगिने स्वयं शिवः दर्शनं दत्त्वा स्वपीठेन साकं प्रतिनिधिरुपेण कञ्चित् सिद्धयोगिनं तत्र त्यक्तवान् । स्वयम् पञ्चप्राणैः पञ्चलिङ्गाकृतिरूपेण स्थितवान् । क्षेत्रदेवतारुपेण आदिशक्तिरुपिणी देवी अत्र स्थापिता अस्ति । अत्रत्य पुण्यतीर्थानि गविसिद्धेश्वरः, चेळूरुकम्ब, गळिगे कल्लूरु, कत्तलुसोमेश्वरः नागचावडिभैरवमन्दिरं च । अन्नदानार्थं प्रसिद्धम् अय्यनमठम् अथवा अन्नदानीमठम् अस्मिन् क्षेत्रे अस्ति ।

मार्गः[सम्पादयतु]

  • नागमङ्गलतः २६ कि.मी.
  • मण्डयतः ६६ कि.मी.
  • बेळ्ळूरु-तुमकूरुमार्गः

अस्मिन् मण्डले बहूनि प्रेक्षणीयानि स्थलानि सन्ति । मेलुकोटे, सोमनाथपुरम्, क्रुष्णराजसागरजलाशयम्, रङ्गनतिट्टु च सन्ति । कृष्णराजसागरजलबन्धः, बृन्दावनोद्यानम्, श्रीरङ्गपट्टणं, मेलुकोटे, रङ्गनतिट्टु कोक्करेबेळ्ळूरु ,सोमनहळ्ळिअम्मनदेवालयः, मुळ्ळनकट्टेदेवालयः, सोमनाथपुरदेवालयः, शिवनसमुद्रजलपातः, आदिचुञ्चनगिरिक्षेत्रम्, मुत्तेत्तिक्षेत्रम्, भीमेश्वरि,केरेकण्णूरु, बसवरळु माधवरायदेवालयः, निमिशाम्बामन्दिरं, देवरमने मूडिगेरे

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

कवयः- बि.एम्.श्रीकण्ठय्यः, पु ति नरसिंहाचार्यः, के.एस्.नरसिंहस्वामी, अ.रा.मित्र च।
कन्नडस्य नाटककर्तारः- नवमसिङ्गराय, ग्रन्थकर्त्री श्रीमती त्रिवेणी, आर्याम्बा पट्टाभि च, राजकीयनेतारः- जी.मादेगौडः , कर्णाटकस्य भूतपूर्वमुख्यमन्त्री एस्.एम्.कृष्णः , भूतपूर्वशिक्षासचिवः के.वि.शङ्करेगौड, अभिनेता अम्बरीषः च ।
चित्ररङ्गकलाविदः- अभिनेत्री रम्या, चित्रनिदेशकः प्रेम, नागतिहळ्ळीचन्द्रशेखरः, के.एस्.एल्.स्वामी, जो.सैमन् , अर्जुन, श्रीमती रूपा अय्यर्, च, कथाकारः बे.रामण्णः, सङ्गीतनिदेशकः हंसलेखा, जानपदगायकौ एम्.एस्.रविगौड, किक्केरि कृष्णमूर्ति, चित्रनिर्मापकः सन्देश नागराजः, स्वातन्त्र्ययोद्धा पि.एन्.जवरप्प गौड, इत्यादयः मण्ड्यमण्डले सञ्जन्य ख्यातिं प्राप्तवन्तः ।


  1. "District Profile". Department of State Education Research and Training. आह्रियत 6 January 2011. 
  2. "District Statistics". Official Website of Mandya district. आह्रियत 6 January 2011. 

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मण्ड्यमण्डलम्&oldid=480742" इत्यस्माद् प्रतिप्राप्तम्