मत्स्याः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Paraphyletic group मत्स्याः जलवासिनः अथिमन्तः। तेषां देहाः वल्कैः अपिवृत्तः। ते पक्षैः नद्यां तरन्ति। ते तडागेषु नदीषु समुद्रेषु वा वसन्ति। वेल् शार्क् एव गरिष्ठः झषः। केचन जनाः मत्स्यान् खादन्ति। धीवराः स्वजालैः मत्स्यान् परिगृह्णन्ति।

नील-अमोघः
शफरः
समुद्रनागः

विभागाः[सम्पादयतु]

पुराणेषु[सम्पादयतु]

विष्णोः मत्स्यावतारः।

मत्स्यावतारः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मत्स्याः&oldid=480743" इत्यस्माद् प्रतिप्राप्तम्