मनुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सः यादवकुलस्य राजा आसीत्। मानवसभ्यताया: आदौ राजर्षिः मनुरेव आसीदिति पण्डितानां मतम् । विषयेस्मिन् एका पौराणिकी किम्वदन्त्यपि उपल्भ्यते यत् जगत: प्रलयसमये यदा सर्वमिदं जलेनावाप्तं तदा एका मत्स्यसहाय्येन एषः एव अवशिष्ट: । एष: इक्ष्वाकुवंशस्य प्रथम नृपति: । अयमेव नृसभ्यताया: प्रथमं विधिग्रन्थं व्यरचत् ।

"https://sa.wikipedia.org/w/index.php?title=मनुः&oldid=423183" इत्यस्माद् प्रतिप्राप्तम्