मन्त्रयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मननात् त्रायत इति मन्त्रः मननत्राणधर्मणो मन्त्राः । तन्त्रशास्त्रे उक्तं यत् –

मोचयन्ति च संसाराद् योजयन्ति परे शिवे ।
मननत्राणधर्मित्वात्तेन मन्त्रा इति स्मृताः ॥

परमशिवप्रोक्तस्य तन्त्रागमस्य साधनाविधिर्भवति मन्त्रयोगः । भारतीयदर्शने निगमस्य (वेदस्य), आगमस्य (तन्त्रस्य) परमप्रमाणं स्वीक्रियते । यथा – प्रयोगो विद्यते – वेदाः प्रमाणम्, आगमाः प्रमाणम् इति । आगच्छति बुध्दिमारोहति यस्माद्भ्युदयनिः श्रेयसोपायः स आगमः । तत्रागमस्य रहस्यमयसाधनाविधेः नाम भवति मन्त्रयोगः । नामरुपात्मकविषयेण जीवो बन्धनयुक्तो मवति । नामरुपात्मकप्रकृतिवैभवद्वारा अविद्याग्रस्तो भवति जीवः । अतः स्वस्य सूक्ष्मप्रकृतिप्रवृत्योः अनुसारेण नाममयशब्दावलम्बनेन भावमयरुपावलम्बनेन यत् योगसाधनं क्रियते तन् मन्त्रयोग इत्युच्यते । मन्त्रयोगस्य षोडशाङ्गानि सन्ति । तदुक्तम् –

भवति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् ।
यथा सुधांशोर्जायन्ते कलाः षोडश शोभनाः ॥

भक्ति- शुध्दि- आसन् –पञ्चाङ्गसेवन-आचार-धारण- दिव्यदेशसेवन्- प्राणप्रक्रिया मुद्रा- तर्पण- हवन् –बलि याग – जप-ध्यान- समाधीत्यादीनि षोडशाङ्गानि शास्त्रेषु वर्णितानि । योगेऽस्मिन् मुख्यतया कर्मत्रयं क्रियते । यथा –नित्यकर्म, नैमित्तिककर्म, काम्यकर्म च

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Abe, R. The weaving of mantra: Kukai and the construction of esoteric Buddhist discourse. (New York: Columbia University Press, 1999.)
  • Beyer, S. Magic and ritual in Tibet: the cult of Tara. (Delhi: Motilal Banarsisdass, 1996).
  • Conze, E. Buddhism : its essence and development. (London : Faber, c1951).
  • Eknath Easwaran Mantram Handbook (see Mantram Handbook) Nilgiri Press (4th ed. ISBN 978-0-915132-98-0) (5th ed. ISBN 978-1-58638-028-1)
  • Gelongma Karma Khechong Palmo. Mantras On The Prayer Flag. Kailash - Journal of Himalayan Studies, Volume 1, Number 2, 1973. (pp. 168–169).
  • Gombrich, R. F. Theravaada Buddhism: a social history from ancient Benares to modern Colombo. (London, Routledge, 1988)
  • Govinda (Lama Anagarika). Foundations of Tibetan Mysticism. (London : Rider, 1959).
  • Khanna, Madhu. Yantra: The Tantric Symbol of Cosmic Unity. (Inner Traditions, 2003). ISBN 089 2811 323 & ISBN 089 2811 328
  • Lopez, D. Prisoners of Shangri-La: Tibetan Buddhism and the West. (Chicago : University of Chicago Press, 1998)
  • Mullin, G.H. The Dalai Lamas on Tantra, (Ithaca : Snow Lion, 2006).
  • The Rider Encyclopedia of Eastern Philosophy and religion. (London : Rider, 1986).
  • Skilton, A. A concise history of Buddhism. (Birmingham : Windhorse Publications, 1994).
  • Sangharakshita. Transforming Self and World: themes from the Sutra of Golden Light. (Birmingham : Windhorse Publications, 1994).
  • Walsh, M. The Long discourses of the Buddha: a translation of the Digha Nikaya. (Boston : Wisdom Publications, 1987)
  • Durgananda, Swami. Meditation Revolution. (Agama Press, 1997). ISBN 0 9654096 0 0
  • Vishnu-Devananda, Swami. Meditation and Mantras. (Motilal Banarsidass Publishers, 1981). ISBN 81 208 1615 3
  • Ashley-Farrand, Thomas. Shakti Mantras. (Ballantine Books 2003). ISBN 0 345 44304 7
  • Stutley, Margaret and James. A Dictionary of Hinduism. (Munshiram Manoharlal Publishers, 2002). ISBN 81 215 1074 0
"https://sa.wikipedia.org/w/index.php?title=मन्त्रयोगः&oldid=395710" इत्यस्माद् प्रतिप्राप्तम्