महाकाली अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाकाली अञ्चलम्

महाकाली अञ्चल
देशः    नेपालदेशः
Time zone UTC+५:४५ (नेपाली समयः)

महाकाली अञ्चलम् (नेपाली: महाकाली अञ्चलaudio speaker iconListen ) एतत् नेपालदेशस्य क्षेत्रियवर्गीकरणानुसरेण सुदूरपश्चिमाञ्चलस्य अन्तिमं अञ्चलमिदं चतुर्षु मण्डलेषु विभक्तं च वर्तते । अत्र यानि मण्डलानि सन्ति दार्चुलामण्डलम् बैतडीमण्डलम् डडेलधुरामण्डलम् कञ्चनपुरमण्डलम्

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=महाकाली_अञ्चलम्&oldid=344630" इत्यस्माद् प्रतिप्राप्तम्