महाराष्ट्रनवनिर्माणसेना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाराष्ट्र नवनिर्माण सेना (MNS) महाराष्ट्रे स्थापितः एकः क्षेत्रीयराजनैतिकपक्षः । उद्धवठाकरे-महोदयेन सह निर्वाचने प्रार्थीनिर्णयादि विविधविषये मतभेदात् शिवसेना पक्षत्यागान्तरं राजठाकरेमहोदयः २००६ वर्षस्य मार्चमासस्य नवमे दिनाङ्के महाराष्ट्र नवनिर्माण सेना इति पक्षम् अस्थापयत् ।

महाराष्ट्र नवनिर्माण सेना
अध्यक्षः राज ठाकरे
निर्माणम् ९ मार्च, २००६
विचारधारा माराठी-राष्ट्रवादः
राजनैतिकस्थितिः दक्षिणपन्थी
भारतीयनिर्वाचनायोगः Status क्षेत्रीयपक्षः[१]
विधानसभासदस्यसंख्या
१३ / २८९
जालस्थानम्
www.manase.org

इतिहासः[सम्पादयतु]

पक्षाध्यक्षः राज ठाकरे
पक्षाध्यक्षः राज ठाकरे

शिवसेनाध्यक्ष-बाळासाहेव ठाकरे महोदयस्य भ्रातृजेन राज ठाकरेन महाराष्ट्रनवनिर्माणसेना पक्षस्य स्थापना कृतः । २००६ वर्षस्य जनवरि मासे शिवसेना पक्षतः पदत्यागं कृतवान् । तथा नूतनराजनैतिकपक्षस्य निर्माणविषयक आकांक्षायाः घोषणाम् अकरोत् । सभायां राज ठाकरे महोदयेन उद्देश्यं स्पष्टीकृतम् । राज्यस्य विकाशविषये राजनैतिक जागरूकतानिर्माणं तथा तद्विषये राजनीतेः ध्रुवीकरणम् अस्य पक्षस्य उद्देश्यः भवेदिति समुद्घोषितवान् ।

विकाशः[सम्पादयतु]

महाराष्ट्रनवनिर्माणसेना पक्षस्य विविधपौरसभायां प्रतिनिधयः ।

पौरसभा विजयी (समग्रनिर्वाचनकेन्द्राणि)
बृहन्मुम्बई महानगरपालिका २८(२२७)
थाने महानगरपालिका ७(१३०)
कल्याण-डोम्बिवालि महानगरपालिका २६ (१०७)
उल्लासनगर महानगरपालिका १ (७८)
पुणे महानगरपालिका २९ (१५२)
पिंपडि-चिंच्वाड महानगरपालिका ४ (१८२)
नासिक महानगरपालिका ४०(१२२)
ओख्ला महानगरपालिका १(७३)
अमरावती महानगरपालिका ० (८७)
नागपुर महानगरपालिका २ (१४५)
मालेगांव महानगरपालिका २ (३१)
सूत्रम्: MahaSEC[२]
संख्यागरिष्ठपक्षः
  1. "Political Parties And Election Symbols". eci.nic.in. आह्रियत 2011-12-28. 
  2. "State Election Commission Maharashtra". Docs.google.com. आह्रियत 2012-02-17. 

</ref>