महावीरजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगवतः महावीरस्य शिलाशिल्पम्
भगवान् महावीरः

महावीरः अथवा वर्धमानमहावीरः जैनधर्मस्य अन्तिमः (२४तमः) तीर्थङ्करः ( ई.पू.५९९वर्षतः-५२७वर्षपर्यन्तम् ) । अस्य जन्मदिनम् एव महावीरजयन्ती इति उच्यते । अयं महावीरः चैत्रमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ जन्म प्राप्नोत् ।

जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महावीरजयन्ती&oldid=395721" इत्यस्माद् प्रतिप्राप्तम्