मालाद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ދިވެހިރާއްޖޭގެ ޖުމްހޫރިއްޔާ
(Dhivehi Raajjeyge Jumhooriyya)

Republic of Maldives
Maldives राष्ट्रध्वजः Maldives राष्ट्रस्य Emblem
ध्वजः Emblem
राष्ट्रगीतम्: Gaumii salaam
"National Salute"

Location of Maldives
Location of Maldives

राजधानी Malé

४°१०′३०.६५″ उत्तरदिक् ७३°३०′३८.१४″ पूर्वदिक् / 4.1751806°उत्तरदिक् 73.5105944°पूर्वदिक् / ४.१७५१८०६; ७३.५१०५९४४
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}

बृहत्तमं नगरम् Malé
देशीयता Maldivian
व्यावहारिकभाषा(ः) Dhivehi
प्रादेशिकभाषा(ः) Dhivehi
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Presidential republic
 - President Dr. Mohammed Waheed Hassan Manik
 - Vice President Mohammed Waheed Deen
 - Speaker Abdulla Shahid
 - Chief Justice Ahmed Faiz
विधानसभा People's Majlis
Independence  
 - from UK 26 July 1965 
 - Current constitution 7 August 2008 
विस्तीर्णम्  
 - आविस्तीर्णम् 298 कि.मी2  (206th)
  115 मैल्2 
 - जलम् (%) ≈97%
जनसङ्ख्या  
 - January 2012स्य माकिम् 328,536 (175th)
 - सान्द्रता 1,102.5/कि.मी2(11th)
2,855.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य  ()
 - प्रत्येकस्य आयः $8,731[१] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $१.९४४ अर्बुदम्[१] ({{{GDP_nominal_rank}}})
 - प्रत्येकस्य आयः $5,973[१] ({{{GDP_nominal_per_capita_rank}}})
Gini({{{Gini_year}}}) {{{Gini}}} ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2011)
increase 0.661[२] (medium)(109th)
मुद्रा Maldivian Rufiyaa (MVR)
कालमानः (UTC+5)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .mv
दूरवाणीसङ्केतः +960

मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीपानाम् समूहः अस्ति । एशियाखण्डस्य एषः अतिलघुदेशः अस्ति । अस्य विस्तारः २९८ चतुरस्रकि.मी । सागरतीरम् अतीवसुन्दरम् अस्ति । अत्र गम्भीरसागरे विनोदाय गमनम् अतीव प्रसिद्धम् । अत्र सागरे डालफिन् मीनानां क्रीडा अतीवमनोहारिणी अस्ति । नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् 'इथ' उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति । अत्र काचकेन(glass) रचितं जलान्तस्थितम् उपाहारगृहम् अस्ति । सागरे १६ मीटर अधः एतदस्ति । सिङ्गापुरदेशे निर्माय एतत् जलान्तःभवनम् आनीतवन्तः । रङ्गाली द्वीपसमीपे एतत् अस्ति । अत्र चतुर्दशजनाः एककाले स्थित्वा आनन्दम् अनुभवितुं शक्नुवन्ति । एतस्य भवनस्य पारदर्शकम् अक्रिलिक् प्रावरणम् कृतम् अस्ति । भारतदेशतः अनेकजनाः अत्र आगच्छन्ति ।

उल्लेखाः[सम्पादयतु]

  1. १.० १.१ १.२ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; imf2 इत्यस्य आधारः अज्ञातः
  2. Human development statistical annex. undp.org (2011)

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मालाद्वीपः&oldid=473785" इत्यस्माद् प्रतिप्राप्तम्