मुद्दणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुद्दणः
यक्षगन सुन्दरम्
यक्षगन सुन्दरम्
मुद्दणः
मद्दणः
यक्षगान महकवि।
यक्षगान महकवि।
मद्दणः
महाकवि मुद्दन साहित्य।
महाकवि मुद्दन साहित्य।

“मुद्दण” (Muddana) कवेः काव्यनाम अस्ति । वस्तुतः कवेः नाम लक्श्मीनारायणप्पः । उडुपि मण्डलस्य ‘नन्दऴिके’ ग्रामे जन्म अभवत् । पिता पाठाऴि तिम्मप्पय्यः ,माता महालक्ष्मम्मा ।माता स्व पुत्रं प्रीय्त्या मुद्दण इति आहुतमेव तस्य काव्य नाम अभवत् । अविभक्त कुटुम्बे प्रवृद्धः मुद्दणः अधिक पठणस्य अवसरः न आसीत् । अतः व्यायाम शिक्षकस्य प्रशिक्षणं प्राप्य उडुपि प्रौढशालायां व्यायाम शिक्षक वृत्तेः अवलम्बनं करणीयम् अभवत् । मुद्दणस्य कृतयः रामाश्वमेध तथा अद्भुत रामायाणं , श्रीराम पट्टाभिषेकम् इत्येकं षट्पदि काव्यं , भगव्द्गीता तथा रामायणस्य कन्नडानुवादः ,कामशास्त्रम् उद्दिश्य लिखिता एकः ग्रन्थः , तथा गोदावरी इत्येकं काल्पनिकी कादम्बरि इत्यादि । “हृद्यमप्प गद्यवल्लि” इत्युक्ते काव्यस्य विषये यस्य आसक्तिः न भवति तस्य कृते हृदयस्पर्शी गद्यरूपे काव्यरचनां करोमि इति । मुद्दण सूक्ष्मरूपेण हास्य मिश्रित नूतन शैल्यां पत्नी मनोरमायाः कृते कथन क्थायाः वैखरि यस्य कस्यपि मनः आकर्शितं भवति । प्राचिनैः ग्रन्थैःप्रभावितः कवि मुद्दणः अनेकाः कृतयाः रचितवान् इति सर्व विधित । स्वयं लिखित हस्त प्रतिकृतयः , प्राचीनकृति एकं च प्राप्तं इति पत्रिकायां प्रकटयितुं प्रेशितवान् । सा एव पत्रिका“काव्य मञ्जरि” । स्व नामं प्रकटीकर्तुं अनिष्टः (Don’t like) मुद्दणः निःस्वार्थि इति वक्तुं शक्यते । स्वरचित “श्री रामा पट्टाभिषेकं ” कृतिं “महालक्ष्मी” इत्येक कवयित्री लिखितवती इत्यपि उक्तवान् । दुरदृष्टकरम् इत्युक्ते ईदृषः अपूर्वं कविरत्न विधिन तस्य त्रयोदशि वयसि ग्रस्टम् (kabalisu)अभवत् । क्रि .श .१८६९तमे वर्षे जन्मजाता कविमुद्दण मरणं प्राप्तवान् १९०१ तमे वर्षे ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुद्दणः&oldid=425615" इत्यस्माद् प्रतिप्राप्तम्