म्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
म् कारः
उच्चारणम्

अस्य उच्चारणस्थानम् ओष्ठनासिकम् अस्ति। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य पञ्चमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

नानार्थाः[सम्पादयतु]

“मः शिवश्चन्द्रमा वेधाः” – एकाक्षरकोशः

  1. शिवः
  2. चन्द्रः
  3. वेधः

“मो यमे समयेऽपि स्यात् विषे च मधुसूदने” – मेदिनीकोशः

  1. यमः
  2. समयः
  3. विषः
  4. मधुसूदनः

“मः शम्भौ धातरीन्द्रे च जले तु स्यान्नपुंसकम्। मः शिरो मा च मध्ये च बन्धने मः प्रकीर्तितः ” – रत्नकोशः

  1. इन्द्रः
  2. जलम्
  3. शिरः
  4. मध्यमस्वरः
  5. बन्धनम्

“मा स्त्री पद्मालयायां स्यात् पुंलिङ्गश्चन्द्रशेखरे” – मेदिनीकोशः

  1. लक्ष्मी
  2. चन्द्रशेखरः
"https://sa.wikipedia.org/w/index.php?title=म्&oldid=367877" इत्यस्माद् प्रतिप्राप्तम्