यतिप्रणवकल्पः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यतिप्रणवकल्पस्य रचयिता मध्वाचार्यः भवति। सदाचारस्मृतिग्रन्थे गृहस्थादीनां नित्यकर्माणां विषये निरूपितम् आसीत्। किन्तु अस्निन् ग्रन्थे प्रधानतया संन्यासग्रहणविधिं निरूपितवान् अस्ति। प्रणवस्वरूपं तथा भगवद्ध्यानपद्धतिञ्च विशेषतया निरूपितवान् अस्ति। अस्य ग्रन्थाय ताम्रपर्णि श्रीनिवासाचर्यः विस्तृततया व्याख्यानं कृतवान् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=यतिप्रणवकल्पः&oldid=373851" इत्यस्माद् प्रतिप्राप्तम्