यूरोपखण्डः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(यूरोप् इत्यस्मात् पुनर्निर्दिष्टम्)
यूरोपखण्डः
विस्तीर्णम् १,०१,८०,००० वर्गकि.मी(३९,३९,००० वर्गमाइल्)
जनसङ्ख्या ७३,१०,००,०००
जनसङ्ख्यासान्द्रता ७० जनाः(प्रति वर्गकि.मी)
राष्ट्रीयता यूरोपीय
देशाः ५०

यूरोपखण्डः (Europe) सप्तमहाखण्डेषु अन्यतमः । ३७ राष्ट्रैः युक्तः अस्ति अयं खण्डः । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।

वैशिष्ट्यम्[सम्पादयतु]

क्षेत्रफलाधारेण युरोपखण्डः द्वितीयक्षुद्रतमखण्डः। अस्य व्याप्तिः १०,१८०,००० वर्गकिलोमीटर्-परिमितम् । समग्रपृथिव्याः २%(शतांशः) भू-भागस्य ६.८% युरोपखण्डः अधिकरोति। युरोपखण्डस्य पञ्चाशत्सु (५०) देशेषु रूसदेशः बृहत्तमः। जनसंख्याविचारे अपि तस्यैव (रूसदेशस्य) प्रभुत्वम् अस्ति। 'वैटिकन् नगरम्' इति युरोपखण्डस्य क्षुद्रतमदेशः। एशिया-आफ्रिकाखण्डयोः अनन्तरं युरोपखण्डैव सर्वाधिकजनसंख्यायुक्तः खण्डः। वर्तमान-समग्रजनसंख्यायाः ११% युरोपखण्डस्यैव योगदानम्। पूर्वं तु १९०० वर्षे २५% योगदानम् आसीत्।

इतिहासः[सम्पादयतु]

'युनान्' इति पाश्चात्यसंस्कृतेः जन्मस्थानं भवति युरोपखण्डः। १६ शतब्द्यां (विशेषतः उपनिवेशवादस्य उद्भवपरवर्तीकाले) युरोपखण्डः विश्ववाणिज्यविषये प्रमुखभूमिकां निरूढवान्। १६ शतकतः २० शतकमध्यवर्तिनि काले अमेरिका-आफ्रीका- एशियाखण्डानाम् अधिकांशाः युरोपीयदेशैः नियन्त्रिताः आसन्। द्वे विश्वयुद्धे अपि मध्ययुरोपतः विस्तृतिम् अलभताम् । एतस्मात् कारणात् विंशतिशतके युरोपखण्डस्य प्रभुत्वह्रासः जातः। अपरपक्षे संयुक्त-राज्य-अमेरिका एवं 'सोवियत्'संघः इति नवसाम्राज्ययोः प्रादुर्भाः जातः। शीतयुद्धकाले (cold war) नाटो-वारसा-सन्धिभ्यां युरोपखण्डः विभक्तः आसीत्।

वातावरणम्[सम्पादयतु]

अयं खण्डः उत्तरगोलार्धे ३५ - ७० अक्षांशयोः मध्ये विद्यते इत्यतः वातावरणे विपरीतम् वैविध्यं दृश्यते । पोर्चुगल्, इटलि, अल्बेनिया, स्पेन् इत्यादिषु देशेषु औष्ण्यकाले हितकरं वातावरणं शैत्यकाले शीतलं मेडिटरेनियन्-वातावरणं च भवति । उक्रेन्-देशस्य आग्नेयभागर्धः, रशियादेशस्य दक्षिणभागेषु भ सामान्यतः शुष्कं वातावरणं भवति । अत्र वृष्टिः अल्पा । नार्वे, स्वीडन्-देशस्य उत्तरभागः, फिन्लेण्ड्, रशियादेशस्य उत्तरप्रदेशः, आर्कटिक्-प्रदेशेषु च अत्यधिकं शैत्ययुतं वातावरणं भवति । अत्र द्वीपेषु च शीतमरुभूमेः वातावरणं भवति । नार्वेदेशस्य पर्वताः, स्वीडन्देशस्य दक्षिणभागः, रशियादेशस्य मध्यभागः, बेलारस्, उक्रेन्-देशस्य उत्तरभागः वायव्यभागः, रोमेनियादेशस्य पूर्वभागः इत्येतेषु भागेषु शीतलं खण्डान्तरवातावरणं भवति । अवशिष्टेषु भागेषु तन्नाम ऐर्लेण्ड्, ग्रेट्-ब्रिटन्, फ्रान्स्, जर्मनि, नेदर्लेण्ड्स्, पोलेण्ड्देशस्य पश्चिमभागः, स्लोवाकिया, झेक्-रि, हङ्गेरि, रोमेनियादेशस्य दक्षिणभागः, युगोस्लाविया, बल्गेरिया इत्यादिषु भागेषु आर्द्रं समशीतोष्णं वातावरणं भवति ।

परिसरः[सम्पादयतु]

अस्य खण्डस्य भूयान् भागः शीतलेन हितावहेन वातावरणेन युक्तः भवति । नार्वे-स्वीडन्-फिन्लेण्ड्-देशानाम् उत्तरभागाः अर्क्टिक्वलये विद्यन्ते इत्यतः सर्वदा शैत्येन युक्ताः भवन्ति । ग्रीष्मऋतौ अयं खण्डः शीतलं भवति । शैत्यकाले हिमपातः भवति ।

वृष्टिः[सम्पादयतु]

अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति । उक्रेन्-रशियाभागेषु वृष्टिः ५०० मिलिमीटर्मितस्य अपेक्षया न्यूना भवति । विशेषतया इटलीदेशस्य आल्प्स्-पर्वतश्रेणीप्रदेशेषु नार्वे स्काट्लेण्ड् ऐर्लेण्ड्प्रदेशेषु च २००० मिलिमीटर्मितस्य अपेक्षया अधिका भवति । रशियादेशस्य भागेषु वृष्टिः न्यूना भवति । किन्तु महत् शैत्यं भवति । ब्रिटन्-नार्वेप्रदेशेषु आवर्षं वृष्टिः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु भूप्रदेशेषु शैत्यकाले वृष्टिः भवति ।

औष्ण्यम्[सम्पादयतु]

जुलैमासावसरे सूर्यः कर्कवृत्ते भवति इत्यतः तस्मिन् समये अस्मिन् खण्डे महदौष्ण्यं भवति । जनवरीमासे शैत्यकालः भवति । शैत्यकाले बाल्कन्-राज्येषु, इटलि, स्पेन्, पोर्चुगल्, फ्रान्स्, ग्रेट्-ब्रिटन्, नेदर्लेण्ड् इत्यादिषु प्रदेशेषु ० - १० सेण्टिग्रेड्मितं भवति औष्ण्यम् । स्पेन्देशे पोर्चुगल्देशे च १० सेण्टिग्रेड्मितं भवति । रशियादेशे -२० - -२५ सेण्टिग्रेड्मितं न्यूनं भवति । जुलैमासे अस्मिन् खण्डे ग्रीष्मकालः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु प्रदेशेषु औष्ण्यं २५ सेण्टिग्रेड्मितस्य अपेक्षया अधिकं भवति । रशियादेशस्य दक्षिणभागे अपि अधिकम् औष्ण्यं भवति । नार्वे-स्वीडन्देशयोः उत्तरभागे, रशियादेशस्य उत्तरभागे च ० - १५ सेण्टिग्रेड्मितं भवति औष्ण्यम् ।

सस्यसम्पत्तिः[सम्पादयतु]

पोर्चुगल्, स्पेन्, इटलि, ग्रीस् इत्यादिषु मेडिटरेनियन्प्रदेशेषु नित्यहरिद्वर्णयुक्तवृक्षाः, गुल्मानि च वर्धन्ते । पर्वतीयप्रदेशेषु पैन्, सैप्रेस्, योव्, स्प्रूस् इत्यादयः शङ्ख्वाकारकाः नित्यहरिद्वृक्षाः भवन्ति । रशियादेशस्य दक्षिणभागे उक्रेन्देशस्य आग्नेयभागे च तृणानि वर्धन्ते । ऐस्लेण्ड्, नार्वे, स्वीडन्, रशियादेशस्य उत्तरभागेषु च अल्पजीवीनि लघुसस्यानि वर्धन्ते । अवशिष्टेषु शङ्ख्वाकारकाः मिश्रसूचिपर्णीसस्यानि वर्धन्ते । ५५ अक्षांशतः उत्तरभागे वाणिज्याधारितानि अरण्यानि एव अधिकतया विद्यन्ते । मध्ययुरोपप्रदेशेषु अपि एतादृशाः वृक्षाः वर्धन्ते । अत्युत्तरेषु भागेषु लाभदायककर्माणि न दृश्यन्ते । अवशिष्टेषु भागेषु शाद्वलं, मेषमहिषीपालनञ्च अधिकतया दृश्यते । द्राक्षा, भिन्नशर्करा (पालङ्कात् (बीट्रूट्तः) निर्मितम् ?), निम्बूकजातिफलानि, गोधूमः इत्यादीनि अस्मिन् खण्डे अधिकतया वर्धन्ते । जर्मनि, नेदर्लेण्ड्स्, इङ्ग्लेण्ड्देशेषु भूमेः ७०% तः अधिकः भागः कृष्यर्थम् उपयुज्यते । बार्लि, ओट्स्, र्-है, गोधूमः, व्रीहिः, जूर्णः, आलूकम् इत्यादयः फलोदयाः अत्र वर्धन्ते । द्राक्षा, ओलिव्, नारङ्गम्, पीच्, निम्बूकजातिफलानि अत्र वर्धन्ते ।

पर्वताः नद्यश्च[सम्पादयतु]

अस्मिन् खण्डे आल्प्स्-पर्वतश्रेण्यः अत्युन्नताः सन्ति । मौण्ट्ब्लाक् अस्य खण्डस्य (४८०७ मीटर्मितम्) अत्युन्नतं शिखरं वर्तते । एताः पर्वतश्रेण्यः इटलि-स्विट्सर्लेण्ड्-अस्ट्रियाप्रदेशेषु व्याप्ताः सन्ति । अस्य पूर्वस्यां दिशि कार्पेथियन्-श्रेण्यः विद्यन्ते । पोलेण्ड्, स्लोवाकिया, रोमेनियाप्रदेशेषु एताः श्रेण्यः प्रसृताः सन्ति । २६५५ मीटर्मितोन्नतयुतं टाट्राशिखरम् अस्यां श्रेण्यां विद्यते । बल्गेरियायां बाल्कन्श्रेणी, ग्रीस्देशे पिण्डस्श्रेणी, क्रोयेशिया-युगोस्लाविययोः डिनारिका-आल्फ्स्, इटलिदेशे अपेनैन्, स्पेन्देशे पिरनीस् इत्यादयः श्रेण्यः अस्मिन् खण्डे वर्तन्ते । कृष्णसमुद्र-क्यास्पियन्समुद्रयोः मध्ये काकेसस्श्रेण्यः विद्यन्ते । नार्वे-स्वीडन्देशयोः दक्षिणभागे स्काण्डिनेवियापर्वताः सन्ति । उत्तरस्यां दिशि ल्याप्लेण्ड् इति कथयन्ति । स्विट्सर्लेण्ड्तः रशियादेशपर्यन्तं उत्तरयुरोपस्य विशालः समतलप्रदेशः वर्तते । अस्य खण्डस्य ईशान्यभागे दक्षिणोत्तरदिशि व्यापृतः उरल्पर्वतः विद्यते ।

अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।

खनिजाः[सम्पादयतु]

खनिजाः देशाः
खनिजाङ्गारम् जर्मनी, बेल्जियम्, रशिया, पोलेण्ड्, फ्रान्स्, युनैटेड् किङ्ग्डम्
अयः स्वीडन्, जर्मनी, स्पेन्, बेल्जियम्, रशिया, फ्रान्स्, युनैटेड् किङ्ग्डम्
मेङ्गनीस्-खनिजः बोस्निया, रशिया, इटलि, स्पेन्, रोमेनिया
ताम्रम् स्वीडन्, जर्मनी, स्पेन्, रशिया
इन्धनतैलम् रोमेनिया, रशिया, स्पेन्, षेट्लेण्ड्द्वीपः
स्वर्णम् रशियादेशस्य उरल्पर्वताः, हङ्गेरि, रोमेनिया, झेक्-गणराज्यं, स्लोवाकिया

पाणिपक्षिणः[सम्पादयतु]

शैलशशः, कीटाहारी दीर्घदेही, जलशुनकः, चिक्रोडः, जतुका,कण्टकवराहः, कपीशवर्णीयः भल्लूकः, वृकः, हिमभल्लूकः, अरण्यमार्जालः, नकुलसदृशः प्राणी (मार्टेन्), रक्तहरिणः, अरण्यवृषभः, अरण्यमेषः, ग्लटान्, ब्याजर्, आटर्, लिङ्क्स्, वाल्रस्, सील्, रेण्डियर् इत्यादयः प्राणिनः अत्र दृश्यन्ते । बलाकः, बकपक्षी, जलकुक्कुरः दक्षिणभागेषु बकपक्षी, कदम्बः, हंसः, मलार्ड्, टेल्पक्षिणः, गृध्रः, गरुडः, पेट्रिज्, फिजण्ट्, प्लोवर्, स्याण्ड् पैपर्, कोकिलः, उलूकः, समुद्रपक्षी, रात्रिपक्षी, टिट्पक्षी इत्यादयः पक्षिणः अत्र विद्यन्ते ।

उद्यमः[सम्पादयतु]

१८५७ तमे वर्षे जातात् औद्यमिकक्रान्तेः कारणतः अस्मिन् खण्डे धूमशकटम्, यन्त्रोपकरणानि, वयनोद्यमश्च विशेषप्रगतिं प्राप्तवन्तः । मूलवस्तूनां सिद्धवस्तूनाञ्च विनिमयकारणतः गच्छता कालेन अस्मिन् खण्डे उद्यमकौशलं श्रेष्ठस्तरम् अवाप्नोत् । अद्यत्वे अपि अयं खण्डः उद्यमे अग्रेसरः अस्ति । मेषपालनं (चर्म, मांसम्), पशुपालनम् (क्षीर-मांसोत्पादनम्), वराहपालनम् (मांसम्), गोपालनम् इत्यादयः अद्यत्वे अपि प्रमुखः उद्योगः अत्र । रोमेनिया, उक्रेन्, रशियादेशस्य सेम्, पीटर्स्बर्ग्, मेञ्चेस्टर्, एडिन्बर्ग्, स्टाक्-होम्, कोपन्-हेगन्, लण्डन्, ब्रुसेल्स्, स्लाच्टेरेन्, डब्लिन्, प्यारिस्, बार्सेलोनाप्रदेशः (स्पेन्), बुकारेस्ट्, बेल्ग्रेड्, मिलान् (इटली), प्राग्, ह्याम्बर्ग्, वार्सा, कियेव्, रोम् इत्यादयः अत्रत्यानि औद्यमिककेन्द्राणि सन्ति । उत्तरसमुद्रस्य बहुत्र बुकारेस्ट् (रोमेनिया)प्रदेशे इन्धनतैलस्य अनिलानां च महतः प्रमाणस्य उत्पादनघटकाः सन्ति । क्यास्पियन्समुद्रस्य पश्चिमदिशि विशालम् इन्धनतैलोत्पादनकेन्द्रम् अस्ति । खनिजाङ्गारस्य खन्युद्यमः पोलेण्ड्, झेक्गणराज्यम्, जर्मनि, फ्रान्स्, इङ्ग्लेण्ड्, स्पेन्देशेषु च सन्ति । लिघैट्खनिजः जर्मनि, पोलेण्ड्, स्पेन्, टर्कि, ग्रीस्देशेषु उत्पाद्यन्ते । कार्-यानानि यन्त्रोपकरणानि च जर्मनि, इङ्ग्लेण्ड्देशे उत्पाद्यते । दारुखण्डाः कागदनिर्माणाय आवश्यकानि पल्प् इत्येतानि नार्वे, स्वीडन्, फिन्लेण्ड्देशेषु महता प्रमाणेन उत्पद्यन्ते । इङ्ग्लेण्ड्-फ्रान्स्देशेषु अयसः वस्तूनि, वस्त्राणि च उत्पाद्यन्ते । फ्रान्स्देशे द्राक्षा-उद्याननिर्वहणम्, सुरानिर्माणञ्च भवति । इतः तस्य निर्यातः अपि प्रचलति । स्पेन्देशे गन्धद्रव्याणि, फलानि, ओलिव्-तैलोत्पादनञ्च भवति ।

यूरोपखण्डस्य विकासः

वनस्पतिः एवं वन्यजीवाः[सम्पादयतु]

यूरोपखण्डस्य जीवभरः(बायोम)

:


     टुन्ड्रा      अल्पाइन टुन्ड्रा      टैगा      पर्वात्यवनम्
     समशीतोष्णवनम्      भूमध्यसागरीयवनम्      समशीतोष्णतृणक्षेत्रम्      शुष्कतृणक्षेत्रम्

"https://sa.wikipedia.org/w/index.php?title=यूरोपखण्डः&oldid=356750" इत्यस्माद् प्रतिप्राप्तम्