सदस्यः:Arthi83

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

नागरिक प्रनधि: प्रभ्युच्चीयमाना: समाधिमोक्षं कारयेत्॥४१॥ कुमारा-सत्रा:सत्रिर्ग:कारुशिल्पिव्यञना: कर्मारिग कुर्वरग: सुरङजा रात्रावुपखानयित्वा कुमारमपहरेयु:॥४२॥

नटनर्तगायकवादकवाग्जीवनकुशीलवप्लवकसोभिका वा पुर्वप्ररिहिता: परमुपतिष्टॅरन्॥४३॥ ते कुमारं परम्परयो-पतिष्टेरन्॥४४॥

तेषामनियकालप्रवोश्स्र्थाननिर्गनानि स्थापायेत्॥४५॥ ततस्तद्वजञनो वा रात्रो प्रतिष्टेत॥४६॥ तेन रोपाजीवा भार्याव्यञनाश्च व्याख्याता:॥४५॥

तेशां वा तुर्यभानण्डफ़लां ग्रुहित्वा निर्गच्चेत्॥४७॥ सुदा - रालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारकैर्वा द्रव्य वस्त्रभाण्डफ़एलाशयनासंभोगैर्निहियेत॥४८॥

परिचारकच्चधना वा किंचिदरुपवेलायामादाय निर्ग-च्चेत्॥५०॥ सुरुङामुखेन वा निशोपहारेरा॥५१॥ तोया-शयो वा वारुर्गमं योगमातिष्टॅत्॥५२॥

वैदेहकव्यञना वा पक्वात्रफ़लव्यवहारेरगरक्षिषु समव-चारयेयु:॥५३॥ दैवतिपहारष्राध्दप्रहवरानिमित्तमारक्षिषु मदनयोग युक्तमत्रपानं रसं वा प्रयुज्यापगच्चेत्॥५४॥

ष्रारक्षप्रोत्साहनेन वा॥५५॥ नागरकक्य्शीलवचिकि-त्सकापुपिकव्यंञना वा रात्रो समुध्दग्रुहाण्यादीपयेयु:॥५६॥

काचकुम्भभण्डभारव्यंञनो वा रात्रो प्रतिश्टेत॥५७॥ मुण्डजटिलानां प्रवासनान्यनूप्रविष्टो वा रात्रो तद्वचञन: प्रतिष्टेत ॥५९॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Arthi83&oldid=288499" इत्यस्माद् प्रतिप्राप्तम्