सदस्यः:Hemant wikikosh

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लाघवेन
एषः योजकः संस्कृत-विकिपीडियायां प्रबंधकः अस्ति। (परीक्ष्यताम्).
sa-3एषः उपयोजकः उत्तमतया-संस्कृतेन लेखितुं शक्नोति।


pi-2अयं योजको माज्झमिक पालियं वोहारं कातुं सक्कोति।
अयं प्रयोक्ता माध्यमिक-पालिभाषायां व्यवहर्तुं शक्नोति।
hi-3 यह सदस्य हिन्दी भाषा में प्रवीण है।
en-3This user is able to contribute with an advanced level of English.
pa-2अयं प्रयोक्ता माध्यमिक-पाञ्चनद्यभाषायां व्यवहर्तुं शक्नोति।
ur-1 एतस्य प्रयोक्तुः उर्दु-भाषालिप्योः प्राथमिकं ज्ञानम् अस्ति।
Thus I think...
When someone says 'Sanskrit is dead', I see the word 'dead' is revitalized, has become spirited and is bouncing with life.
Really, this is Large Hadron Collider like experiment - to drive two opposite words nearer to each other. Result is also equally weird - to reanimate the dead. ...But still I avoid this usage otherwise the word dead may loose its meaning- a tiny black-hole will arise for the English language.
एवमस्ति श्लोकः...
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्।।
पुरातनी महोक्तिः...
सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥
इदं च तथ्यम् .....
विश्व की दस शीर्ष अर्थव्यवस्थाओँ में 9 देश अपनी मातृभाषा में कार्य करते हैं। और इन्हीं दस में से आठ देश क्रिकेट जैसे समय बर्बाद करने वाले खेल पर ध्यान नहीं देते। जो एक देश विदेशी भाषा में काम करता है वो है भारत और जो दो देश क्रिकेट खेलते हैं, उनमें एक क्रिकेट का जन्मदाता इंग्लैंड और दूसरा भारत। जरा सोचिये, क्या बाकी के 9 देश मूर्ख हैं??? (दस सर्वोच्च अर्थव्यवस्थाओं की लिखे जाते समय सूची ये रही।)

जगतः दश शीर्षस्थासु अर्थव्यवस्थासु नव देशाः स्वकीयायां मातृभाषायां कार्यं कुर्वन्ति। तेष्वेव दशसु अष्ट देशाः क्रिकेट्-नाम्नि कालापव्ययकारिणि खेले अवधानं यच्छन्ति। यश्चैक देशः वैदेशिकभाषायां कार्यं करोति स तु भारतम्। यौ च द्वौ देशौ क्रिकेट्-खेलं खेलन्ति तयोरेकः क्रिकेट्-खेलस्य जनकदेशः इङ्ग्लैण्ड् इत्येषः, द्वितीयश्च भारतम्। विचार्यतां ननु, किम् अवशिष्टाः नव देशाः मूर्खाः??? (लेखनकाले दश सर्वोच्चार्थव्यवस्थानां सूची तु एषाऽस्ति )।


नमस्कारः,

मम नाम हेमन्तः। अहं संस्कृतविकिपीडियायाः सदस्योऽस्मि। संस्कृतभाषायां मम रुचिरस्ति। अहं हिन्दी-विकिपीडियायाम् अपि कृतोद्योगः क्रियमाणोद्योगश्चास्मि।
शिक्षादृष्ट्या चाहं सङ्गकाभियन्ताऽस्मि।
आ बहोः कालाद् अहं भारतसर्वकारे राजपत्रितपदे कार्यरतः आसम्। परन्तु तत्रत्यम् आपादमस्तकव्याप्त-भ्रष्टाचारं युध्यन् युध्यन् अन्ततः ज्ञातवान् यद् इदं कालस्य अपव्यय एव, यतो हि सर्वकारे अन्तर्भूय न काऽपि सुधारणस्य आशा :) । तस्माद् अन्ततः अहं ततः त्यागपत्रं दत्त्वा इदानीं स्वकीयाय उद्योगाय परिश्रमरतः अस्मि, आशासे यद् बहिरागत्य अधिकेनोत्साहेन देशस्य समाजस्य च सुधारणे विकासे च योगदानं सम्भविष्यति। भवेत् तावत् शुभं मङ्गलम्!


॥ विकिपीडियासप्तकम् ॥

प्रेक्ष्य जिज्ञासितान् लोकान्, अविद्यात्रासिताँस्तथा।

काँश्चन तत्र अज्ञान् नितरां, काँश्चन च स्वल्पविद्यकान् ॥१॥

धनाभावे ज्ञानतृषितान्, सधनानपि साधनाद्विना।

दृष्ट्वा लोकजनान् भ्रान्तान्, विद्यानीरपिपासितान् ॥२॥

सर्वस्य तुष्टिकामेन, शान्तिकामेन तथैव च।

प्रकल्पोऽयं सदारम्यः कृतो वेल्सेन सूरिणा ॥३॥

सैङ्गरेण लेरिणा तद्वद् आनीतः लक्ष्यकं प्रति।

नमस्ताभ्याम् उभाभ्यां च सर्वलेखकेभ्यस्तथा ॥४॥

येषां नित्यप्रयासेभ्यः, वर्धते ज्ञानकोशकः।

व्ययतोऽपि वर्धमानोऽयं, भारत्याः कोश एव हि ॥५॥

हृदयपीडाहरः सततम्, अयं विकिपीडियानामकः।

स्वतन्त्रो विश्वकोशस्तु, सर्वज्ञानस्य सिन्धुवत् ॥६॥

पठन्ति वा लिखन्ति वा, जनेषु कीर्तयन्ति वा।

ज्ञानरत्नाकरं येऽप्येतं, तेषां भ्रान्तिर्न जायते ॥७॥

॥ इति हेमन्तकृतं विकिपीडियासप्तकम् ॥


उपपृष्ठानि[सम्पादयतु]

(१) माय् सेल्फ़्-इम्पोज़्ड् गाइड्लाइन्स् फ़ॉर् ट्रान्स्लेशन् इति अनुवादनिमित्ते मम स्वनिर्धारिताः निर्देशाः।

मया कर्त्तव्यम्[सम्पादयतु]

एतानि पृष्ठानि मया पूर्णतया रचितव्यानि अथवा तत्र कार्यं कर्त्तव्यं मया :

There is a request to change the names of MediaWiki namespaces for the Sanskrit language. As this is a change that is hard to undo, we are looking for conformation from the community that this is what you want. The changes can be found in this "Gerrit document".

We are looking for an answer by April 5th. Thanks, Gmeijssen (चर्चा) १०:०८, २५ मार्च् २०१२ (UTC) Originally posted by Gmeijssen at the समुदायप्रवेशद्वारम्. Rao7Talk १८:००, २६ मार्च् २०१२ (UTC) इति।
चेति।

क्रियमाणम् (सम्पर्कतन्तूनि)[सम्पादयतु]


इति।

मत्कुणाः[सम्पादयतु]

मम योगदानानि[सम्पादयतु]

अथातो मम योगदानानि।
(अवकाशे लब्धे संस्कृतेन लेखिष्यामि)।

  • I have been with sa.wikipedia since 26th May 2009. My primary focus at that time had been translating the interface message on this wiki, which were at that time being displayed either in Hindi or grammatically incorrect Sanskrit. This translation work I did on translatewiki.net which is not counted as 'my contribution' on this website due to design reasons. Besides I’ve been keeping eye on newcomers on sa.wiki, and found pleasure having helped them in whatever respect they asked for help. I have translated most of highly used words and phrases of Sanskrit wikipedia through translating Mediawiki. Now I am working for sa.wikipedia's contents and standardization.
I have about 700 edits on sawiki, most of them are due to various policy related and linguistic discussions for Sanskrit wiki, as the wikipedia is in its preliminary stage. In addition to this, I have more than 700 translation-edits on translatewiki.net in Sanskrit language (there are total 890 or so translated messages of sanskrit mediawiki at moment I'm writing).
  • I was granted sysopship on 6th Nov. 2011 (as per Indian Time). From then on I am translating the interface messages locally, because it takes much delay to reflect changes from translatewiki.net. From that time I have translated more than 200 messages and continuing. Important translated messages are roughly documented by me on this page.
  • Also started creating important pages in namespace 'wikipedia' in Sanskrit which were totally lacking on sa.wikipedia. These are aimed at encouraging any new Sanskrit knower wikipedian, by giving basic information of wikipedia's working in Sanskrit itself. Example of such pages are: bots, subpages, An introduction to wikipedia interface for new-comers (under development).
  • Earlier, designed a welcome template and message in Sanskrit to sensitize and encourage new account creaters to the basic philosophy of Sanskrit wikipedia.
  • फलकम्:विकि-जानकारी इति फलकस्य भाषाशोधनम् (फलकमेतत् नूतनपरिवर्तनानि इति पृष्ठे उपरि दृश्यते)।
  • My complete contributions are here, while my contribution at translatewiki are here.
  • Replaced all instances of ऎ, ऒ, ॆ, and ॊ in all articles of sa.wikipedia with ऐ, ओ, े,ो respectively, as far as content is concerned. (So now we can happily say that, at least content of sa.wikipedia is free from this error.)
  • Made all year-related articles grammatically meaningful, by replacing their erroneous content, keeping other parts intact.

मया अनुस्रियन्ते (That I follow)[सम्पादयतु]

चिन्तनार्थम् (Food for thought)

अध्ययनसम्बद्धम् (Study related)

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Hemant_wikikosh&oldid=471138" इत्यस्माद् प्रतिप्राप्तम्