सदस्यः:Madhuri.navin

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

हैरार्खि आफ़् साएन्सस्[सम्पादयतु]

ला आफ़् स्टेजस् अनन्तरे, हैरार्खि आफ़् साएन्सस् सिद्धान्त: आगस्ट् कम्ट् महोदय: रचितवान् य मानवस्यालोचना हन्ते हन्तेव निर्माणं भवति, स: वैज्ञानिक ज्ञानाणि समान हन्तेव निर्माणं भवति। त्रीणि लक्षणानाश्रय ज्ञान: पासिटिव् साएन्सस् अस्ति व नास्ति वा इति परिगणन्तु शक्यते। एतेषु:- -सामान्यता -सरलता -स्वातन्त्र अस्तित्वता

आगस्ट् कम्ट् महोदय: हैरार्खि आफ़् साएन्सस् एवं भवतीति उक्तवान्:- -ऐतिहासिक निर्गमन अपि तु निर्माण -अवलम्बना क्रम: -अपचय: सामन्यता अपि तु उपचय: सअव्कीर्णता -क्रियाशालियुत: अम्शा:

एतत् सिद्धान्तस्य अधरितुं ज्ञानस्य क्राम: एवं भवति:- -गणि, रसायनशास्त्र, स्वगीलशास्त्र, भौतिकशास्त्र, जीवशास्त्र, अनतर समाजशास्त्र।


काम्ट् महोदयस्याभिप्राये सर्व विज्ञान विष्याऽपि ला आफ़् त स्टेजस् हन्त समुपाद्यते किन्तु सर्व विज्ञान अपि समूह न तत् हन्त प्रविश्यति किन्तु तस्य स्ङ्कीर्णता, सामान्यता, सरलता, तस्यै हन्तस्य प्रविशं निर्धारं करोति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Madhuri.navin&oldid=288674" इत्यस्माद् प्रतिप्राप्तम्