सदस्यः:Prajwal Devatha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१५८ कथासरित्सागरः।

यथा विवाहोत्सवतूर्यनादानपोथयन्दुन्दुभयोन्तरिक्षे। तथा वधूत्सारितहोमलाजाः सुरोज्झिताः कौसमवृष्टयोत्र॥ ततः कनकराशिभिर्मणिमयैष्व जामातरम् समर्जयदुदारधीः किल कलिङ्गसेन। यथात्र बुबुधे जनैरति सुदुर्गतोस्याः पुरः स काममलकापतिः कृपणभूभृतो॥ निष्पन्नताद्य्शचिराभिमतानुरूपपाणिग्रहोत्सवविधी च वधूवरौ तौ। अभ्यन्तरम् विविशतुः प्रमदोपरुद्धम् लोकस्य मानसमिवामलचित्रभ सद्वाहिनीपरिगतैरपि विश्र्ववनद्यशौर्याश्रितैरपि जितावनतैर्नरेन्द्रैः सा वारिराशिभिरिवाशु पुरी पुपूरे वत्सेश्र्वरस्य सदुपायनरत्रहस्तै अनुजीविजनाय सोपि राजा व्यकिरद्धेम तथा महोत्रसवे यदि परमभवन्न जातरूपा जननीगर्भगता यथास्य राष्ट्रे॥ वरचारणनर्तकीसभूहैर्विविधदिगन्तसमागतैस्तदात्र। परितः स्तवनृत्तगीतवाधैर्बुबुधे तन्मय एव जीवलोकः॥ वातोद्धूतपताकाबाहुलता चोत्सवेत्र कौशाम्बी। सापि ननर्तिव पुरी पौरस्त्रीरचितमण्डनाभरणा॥ एवम् च प्रतिदिनम् परिवर्ध्मानो निर्वर्त्यते स्म सुचिरेण महोत्स्वो सर्वः सदैव च सुहृत्स्वजनो जनश्र्व हृप्टस्ततः किमपि पूर्णमनोरथे स च नतवाहनदत्तो युवराजो मदनमन्चुकासहितः भन्यते स्म सुचिरकाङ्क्षितमुदयैषी जीवलोकसुखम्॥ इति महाकविश्रीसोमदेवभदृविरचिते कथासरित्सागरे मदनमन्चुकालम्बकेष्टः