सदस्यः:Vishal Maheta

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विशाल इति नाम्ना प्राप्तख्यातिरहं कर्णावती(अहमदाबाद)-महानगरे गुजरातसर्वकारस्य अनुदानेन, प्रोत्साहेन, साहाय्येन च संस्कृतभारत्याः गुजरातकेन्द्रेण परिचाल्यमानायाः संस्कृतविकिपीडियासम्बद्धायाः Sanskrit Corpus Building and Sharing through Internet Medium इत्याख्यपरियोजनायाः सम्पादकत्वेन कार्यरतः अस्मि ।

ज्ञानविहीनः सर्वमतेन मुक्तिं भजति न जन्मशतेन


मम योजकपृष्ठे भवतां स्वागतम्

vishal maheta
Late-middle-aged bearded man in white robes looks to the left with serene composure.
vishal maheta
जननम् (१९९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१७)१७ १९९२
सुरेन्द्रनगरमण्डलम्, गुजरातराज्यं, भारतम्
वृत्तिः संशोधकः सम्पादकः, संस्कृतविकिपीडिया
भाषा गुजराती
राष्ट्रीयता भारतीय
विद्याभ्यासः B.A. (Traditional Sanskrit)
उच्चशिक्षा b.ed(Traditional Sanskrit),
विषयाः व्याकरणम्


मया लिखितानां लेखानाम् आवलिः[सम्पादयतु]

  1. विक्रम साराभाई
  2. विजय मर्चन्ट‎
  3. वीर बंदा वैरागी
  4. सोपान
  5. सेम पित्रोडा
  6. दीन दयाल उपाध्याय
  7. कस्तुर भाई
  8. जीवराज महेता
  9. होमी जहाँगीर भाभा
  10. दादा साहेब माळवङ्कर‎‎
  11. भिक्षु अखण्डानन्द
  12. महाराजा भगवत सिंह‎
  13. संतराम महाराज ‎
  14. स्वामी रामदासः ‎
  15. सुनीता विलियम्स्‎
  16. स्वामी रामतीर्थः ‎
  17. रङ्ग अवधूत महाराज‎
  18. कल्पना चावला ‎‎
  19. होमरुल आन्दोलनम्
  20. हेमचन्द्रः ‎
  21. ब्रह्मगुप्तः ‎‎
  22. आजाद हिन्द फौज्
  23. पूज्य मोटा
  24. स्वामी रामतीर्थः
  25. ध्यानचन्द
  26. इला भट्ट
  27. मोरारी बापु
  28. महात्मा पुनितः
  29. अडालज वाव
  30. बजरङ्गदासः
  31. भाईकाका
  32. इन्दुलाल याज्ञिक
  33. मकरन्द दवे
  34. श्रीमद् राजचन्द्र
  35. हनुमानप्रसाद पोद्दार
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vishal_Maheta&oldid=285733" इत्यस्माद् प्रतिप्राप्तम्