सदस्यसम्भाषणम्:Amrita B

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


ॐNehalDaveND ०३:३२, २४ फरवरी २०१५ (UTC)

स्वागतम्[सम्पादयतु]

नमस्ते...Amrita B स्वागतं संस्कृतविकिपीडियाजालस्थाने । डिजिटल-संस्कृतं संस्कृतोत्थानाय लाभप्रदं भवति, अतः भवता/भवत्या संस्कृतविकिपीडियाजाले सम्पादनम् आरब्धं, तत् संस्कृतकार्ये भवतां/भवत्याः महद् योगदानम् । भवतां/भवत्याः सम्पादनं सुखकरं भवेत् । भवान्/भवती यदा कदापि मया सह सम्भाषणं कर्तुं शक्नोति । भवतां/भवत्याः साहाय्यार्थम् अहम् उपस्थितः । एतत् नुदित्वा योजकपृष्ठे भवतां परिचयं लिखतु । अत्र नुदित्वा च ईपत्र-विकल्पाः इत्यस्मिन् विभागे अन्ययोजकैः प्रेषितानि ई-पत्राणि अनुमतिं ददातु इति बोक्स मध्ये ✓ चिह्नं करोतु । कृतज्ञोऽहम् । ॐNehalDaveND ०३:३२, २४ फरवरी २०१५ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Amrita_B&oldid=289952" इत्यस्माद् प्रतिप्राप्तम्