सदस्यसम्भाषणम्:Hemant Dabral

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


ॐNehalDaveND ०३:२५, ११ मार्च २०१५ (UTC)

अट्लाण्टिक्-महासागरः लेखविषये[सम्पादयतु]

विकिपीडियाजालस्थाने लेखस्य शिरोनाम्नः(Heading) विषये केचन नियमाः सन्ति । ते यथा- लेखस्य शीर्षकविषये नियमाः । अत्र प्रथमे नियमे एव उक्तम् अस्ति यत् प्रसिद्धं नाम एव सर्वदा स्वीकरणयोग्यं भवति । यद्यपि अट्लाण्टिक्-महासागरस्य' वस्तुतः संस्कृतेन नाम अन्धमहासागरः स्यात् तथापि प्रसिद्धं तु अट्लाण्टिक् एव ।

तस्मात् पुटस्य नाम अट्लाण्टिक् एव साधु । अन्धमहासागरः इति redirection करणेन यः कोऽपि अन्धमहासागरः इति Type कृत्वा अपि समानपुटं प्राप्तुम् अर्हति । -Sayant Mahato (चर्चा) ०९:२५, ११ मार्च २०१५ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Hemant_Dabral&oldid=291010" इत्यस्माद् प्रतिप्राप्तम्