सदस्यसम्भाषणम्:Priyanka R

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-शुभा (चर्चा) १२:५४, १० जनुवरि २०१४ (UTC)

लेखने दोषः[सम्पादयतु]

प्रणमामि । भवता लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवता अपि आचरिताः । भवता लिखितेषु लेखेषु विसर्गस्य (ः) स्थाने कोलन(:) इत्यस्य प्रयोगः जायमानः अस्ति । भवता लिखिताः लेखाः परिष्कर्तुं भवान् स्वयमेव समर्थः । अहं विकि-जालस्थानस्य लाभाय भवतां मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतुॐNehalDaveND १२:३७, २९ जनवरी २०१५ (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Priyanka_R&oldid=288122" इत्यस्माद् प्रतिप्राप्तम्