सदस्यसम्भाषणम्:Rajeswari Rao

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


--Ganesh Paudel (चर्चा) ०५:२१, २१ मार्च २०१४ (UTC)

मात्रादोषः[सम्पादयतु]

नमामि । भवत्याः प्रयोगपृष्ठे किं लिखितं तत् द्रष्टुं मम प्रयोजनम्, आवश्यकता च न भवेदेव । परन्तु एवमेव पश्यन् आसम् तदा लेखे नवीनाः कुर्वन्ति तथा दोषाः आचरिताः सन्ति । अतः मार्गदर्शनार्थम् इच्छा अभवत् । भवत्या यत् लिखितमस्ति तत् संस्कृतछात्रेभ्यः बहु उपयोगी भविष्यति इति मे विश्वासः । परन्तु लेखे तुलापटलॊपरि एषः शब्दः त्रुटियुक्तः अस्ति । अत्र तुलापटलोपरि इति भवेत् । बहुत्र एवमेव जातमस्ति । मात्रा दोषः इति वक्तुं शक्यते । लेखनसाहाय्यं पश्यतु । यदि किमपि साहाय्यम् आवश्यकं चेत् अत्र सम्भाषणं कर्तुं शक्नोति । -ले, NehalDaveND १६:४९, ७ अप्रैल २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Rajeswari_Rao&oldid=273520" इत्यस्माद् प्रतिप्राप्तम्