सदस्यसम्भाषणम्:Sanit108

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अपि कुशलम्[सम्पादयतु]

भवता लिखितः लेखः समीचीनः विद्यते । संस्कृतविकिपीडियां भवादृशाः प्रविशन्तः सन्ति इत्येषः सन्तोषस्य विषयः । धन्यवादः । कृपया कार्यम् अनुवर्तताम् । - Shubha (चर्चा) १०:०६, १६ मई २०१४ (UTC)

ज्ञ त्र क्ष श्र इत्येषां कृते short key.....[सम्पादयतु]

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०५:५९, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

अनुवर्त्यताम्[सम्पादयतु]

'सतीश धवन' पुटं सम्यक् लिखितम् । कृपया 'सतीश धवन अन्तरिक्षकेन्द्रम्' इत्यस्य पुटस्य निर्माणं क्रियताम् । पुटस्य नाम मया यथा अत्र लिखितमस्ति तथा भवतु । भवत्या क्रियमाणं कार्यं प्रोत्साहदायि वर्तते अस्माकम् । धन्यवादः - Shubha (चर्चा) १०:५८, ९ अक्तूबर २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sanit108&oldid=283071" इत्यस्माद् प्रतिप्राप्तम्