सदस्यसम्भाषणम्:Srivatsa B R

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-लवी सिंघल: (चर्चा) ०६:५७, १७ जनुवरि २०१३ (UTC)

अपि कुशलम् ?[सम्पादयतु]

श्रीवत्सवर्य, कथमस्ति ? सर्वं कुशलमिति मन्ये । द्वादशे शतके इत्येव शुद्धं खलु ? विंशतितः खलु ’तम’स्य योजनम् ? एवमेव लेखान् अवलोकयन्ती आसम् । अतः अलिखम् । लेखाः उत्तमाः बोधकाश्च सन्ति । कार्यम् अनुवर्त्यताम् । :) - शुभा (चर्चा) १२:०२, २८ फ़ेब्रुवरि २०१३ (UTC)

अत्र

विचारमण्डपम्[सम्पादयतु]

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:२७, ३ मार्च् २०१४ (UTC)[उत्तर दें]

साहाय्यं सहाय्यं वा शुद्धम्[सम्पादयतु]

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । -ले, NehalDaveND ०४:०४, २२ मार्च २०१४ (UTC)

ज्ञ त्र क्ष श्र इत्येषां कृते short key.....[सम्पादयतु]

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०५:४६, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Srivatsa_B_R&oldid=279034" इत्यस्माद् प्रतिप्राप्तम्