रविवासरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रविवासरः सप्ताहस्य आरम्भः इति भारतीयानां निश्चयः । अयं वासरः शनिवासरात्परं सोमवासरात्पूर्वं तिष्ठति । बालानां पञ्चाङ्गस्य बालपाठेषु अपि अयमेव क्रमः । रविवासरस्य आदित्यवासरः भानुवासरः इत्यपि कथयन्ति । सूर्यस्य नाम्नि विद्यमानः वासरः इति कारणेण सूर्यस्य अन्यनामानि अपि उपयोजयन्ति । आधुनिके काले कार्यविरामः अस्मिन् एव दिने भवति । सार्वजनिकानुकूल्यार्थं विविधाः धार्मिकसास्कृतिकाः राजकीयकार्यक्रमाः अस्मिन्नेव दिने कुर्वन्ति ।

"https://sa.wikipedia.org/w/index.php?title=रविवासरः&oldid=410453" इत्यस्माद् प्रतिप्राप्तम्