राजगुरुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हुतात्मा
शिवराम राजगुरु
राजगुरुः
भारतस्य महान् क्रान्तिकारी राजगुरुः
Native name बाबू साहेब
जन्म शिवराम
२४ अगस्त १९०८
पुणे-नगरं, महाराष्ट्रराज्यम्
मृत्युः २३ मार्च १९३१
लाहोरकारागारम्
मृत्योः कारणम् मृत्युदण्डः
स्मारकाणि हुसैनिवाला-स्थाने राष्ट्रियक्रान्तिकारिस्मारकम्
निवासः पुणे
देशीयता भारतीयः
अन्यानि नामानि राजगुरुः, एम् , बाबूसाहेब, रघुनाथः
जातिः ब्राह्मणः
शिक्षणम् साङ्गवेदसंस्कृतमहाविद्यालयः,
शिक्षणस्य स्थितिः संस्कृतस्नातकः
वृत्तिः क्रांतिकारी, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
Organization हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घः
कृते प्रसिद्धः सॉण्डर्स्-नरहत्या
औन्नत्यम् फलकम्:Infobox person/height
आन्दोलनम् भारतस्वतन्त्रतान्दोलनम्
विरोधी(धिनः) ब्रिटिश्-सर्वकारः
धर्मः हिन्दुधर्मः
पितरौ
पितरौ हरिनारायणः, पार्वतीदेवी
विशेषम्
भारतस्वातन्त्र्यान्दोलनस्य प्रबलक्रान्तिकारी

राजगुरुः ( /ˈrɑːəɡʊrʊhʊ/) (हिन्दी: राजगुरु, आङ्ग्ल: Rajguru) भारतस्य प्रमुखक्रान्तिकारिषु अन्यतमः वर्तते । तस्य वास्तविकं नाम शिवराम हरि राजगुरु इति । किन्तु सः राजगुरुः इति नाम्ना प्रसिद्धः अस्ति । सर्वाणि मित्राणि तं “रघुनाथ” व “एम” इति नाम्ना अपि जानन्ति स्म[१] । स्वराष्ट्रस्य स्वतन्त्रताप्राप्त्यै सः प्रतिज्ञाबद्धः आसीत् । राजगुरु इत्याख्यस्य नाममात्रश्रवणेन एव शौर्यस्य, धैर्यस्य, त्यागस्य, निस्स्वार्थतायाः, बलिदानस्य च भावः स्वतः मनसि आगच्छति; हृदये देशभक्तेः राष्ट्रसेवायाः च उत्साहः जागर्ति ।

जन्म परिवारश्च[सम्पादयतु]

महाराष्ट्रराज्ये पुणे-नगरस्य समीपे खेड-ग्रामः अस्ति । तत्र पण्डित कचेश्वर-नामकः एकः ब्राह्मणः आसीत् । तस्य मृत्योः सप्तवंशश्रेण्याः (Generation) परं तस्य वंशे हरिनारायणस्य जन्म अभवत् । सः गुणवान्, चरित्रवान् आसीत् । सः परोपकाराय सदैव तत्परः आसीत् । खेड-ग्रामे तस्य ख्यातिः विशिष्टा आसीत् । तेन विवाहद्वयं कृतम् आसीत्[२] । प्रथमया पत्न्या सः एकं पुत्रं, पञ्चपुत्रीः च प्राप्तवान् । द्वितीयायाः पत्न्याः नाम पार्वती आसीत् । तया सः द्वौ पुत्रौ, तिस्रः पुत्रीश्च प्राप्तवान् । प्रथमस्य पुत्रस्य नाम दिनकरः, अपरः शिवरामः आसीत् । शिवरामस्य जन्म १९०८ तमे वर्षे ऑगष्ट-मासस्य २४ तमे दिनाङ्के त्रयोदश्यां तिथौ अभवत् [३]। तदा श्रावण-मासस्य अन्तिमः सोमवासरः आसीत् । पार्वती शिवस्य आराधिका आसीत् । सा एकं शिवतत्वयुक्तं पुत्रम् अजीजनत् । अतः तस्य नाम शिवरामः इति कृतम्[४] । पार्वती शिवरामं ’बाबू साहेब’ इति नाम्ना अपि आह्वायति स्म ।

शिवरामस्य जन्मकुण्डल्याम् अनिष्टयोगाः आसन् । जन्मसमये हरिनारायणेन एकस्मै ज्योतिषाचार्याय तस्य जन्मकुण्डलिः प्रदर्शिता[५] । तदा ज्योतिषाचार्यः कुण्डलिं दृष्ट्वा शिवरामस्य भविष्यमकथयत् । शिवरामः दयावान्, परोपकारी च भविष्यति, प्रतिभाशाली च भविष्यति, स्वराष्ट्रस्वतन्त्रतायै उत्साहपूर्वकं योगदानं दास्यति इति ज्योतिषाचार्यस्य कथनम् आसीत् । किन्तु शिवरामस्य विवाहस्य योगः एव नास्ति इति अपि स्पष्टम् आसीत्[६] । तस्य आयुः न्यूनम् इति अपि कुण्डल्याम् आसीत् । सर्वं श्रुत्वा हरिनारायणः चिन्तामग्नः जातः । किन्तु ’लिखितमपि ललाटे प्रोज्झितुं कः समर्थः’ इति विचार्य सः मौनम् अभजत् ।

पण्डितकचेश्वरस्य समये तस्य परिवारः सुखी समृद्धः च आसीत् । किन्तु हरिनारायणस्य समये आर्थिकविपदः आगतवत्यः । तेन कारणेन भोजनस्य अपि समस्याः आगताः । महत्परिश्रमात्, भोजनस्य अभावात् हरिनारायणः व्याधिना ग्रस्तः जातः । वैद्यैः चिकित्साः अपि कारिताः किन्तु सर्वे विफलाः जाताः । अन्ते हरिनारायणेन देहत्यागः कृतः । तदा शिवरामः षड्वर्षदेशीय एव आसीत्[७] । लघुवयसि एव पितृस्नेहस्य अभावः जातः ।

पारिवारिकः इतिहासः[सम्पादयतु]

पण्डितकचेश्वरस्य लोकप्रियता सम्पूर्णे महाराष्ट्रराज्ये आसीत् । सः विलक्षणः, शक्तिसम्पन्नः, अद्भुतः च ब्राह्मणः आसीत् । शाहु संभाजी राजे भोंसले छत्रपति महाराज इत्ययम् अपि तस्य कीर्तिं जानाति स्म । सः वीरछत्रपतिशिवाजी इत्यस्य पौत्रः आसीत् । तदा शाहु संभाजी इत्ययं स्वस्य राजशासनविषये चिन्तामग्नः आसीत् । तस्य राजशासने तं विरुध्य बहूनि षड्यन्त्राणि रचितानि आसन् [८]। तेषां प्रभावेण सः चाकण-ग्रामम् आगत्य पण्डितकचेश्वरेण अमिलत् । स्वस्य व्यथां पण्डितकचेश्वरस्य समक्षं प्रास्तौत् । पण्डितकचेश्वरोपरि तस्य आशा आसीत् । तदा पण्डित कचेश्वरः तस्मै आशीर्वादं दत्तवान्; विजयप्राप्तये शुभकामनाः च दत्तवान् । अनन्तरं शाहु संभाजी युद्धे विजयं प्राप्य पुनः स्वराज्यं प्राप्तवान् । अस्मात् प्रसङ्गात् राजा प्रसन्नः जातः । तेन राज्ञा पण्डितकचेश्वराय ’राजगुरु’ इति उपाधिः प्रदत्तः । तस्मात् कालादेव पण्डितकचेश्वरस्य वंशजाः राजगुरु इति उपाधिना विख्याताः सन्ति[९]

देशभक्तेः प्रभावः[सम्पादयतु]

प्रथमविश्वयुद्धानन्तरं १९१९ तमे वर्षे मार्च-मासे ब्रिटिश-सर्वकारैः ’रोलेट् एक्ट्’ इत्यस्य आयोजनं कृतम्[१०] । अस्य आयोजनस्य मुख्यं लक्ष्यम् आसीत् यत् – भारते क्रान्तिकारिगतिविधीनाम्, आन्दोलनानां च परिष्कारः भवेत् । अनेन आयोजनेन आङ्ग्लाः ब्रह्मास्त्रकल्पां शक्तिं प्राप्तवन्तः । तैः अकारणमेव अनेके राजनेतारः कारावासं प्रति प्रेषिताः । अतः अस्मात् कारणात् अन्यक्रान्तिकारिभिः एकस्याः गोष्ठ्याः योजना कृता । सर्वैः जनैः जलियांवाला उद्यानं गोष्ठ्याः स्थानत्वेन निश्चितम्[११]

१९१९ तमे वर्षे अप्रैल-मासस्य त्रयोदशे दिनाङ्के जलियांवाला उद्याने सर्वे नगरवासिनः आगतवन्तः[१२] । तस्मिन् दिने जनानां मनसि बैसाखी पर्वणः अपि उत्साहः आसीत् । तत्र ६००० जनाः आसन् । तत्र जनरल रेजीनोल्ड डायर ९० सैनिकैः सह आगत्य त्वरितमेव सर्वे सभाजनान् हन्तुम् आदिदेश ।

शिवराम तदा लघुबालकः एव आसीत् । किन्तु उपरि लिखितयोः प्रसङ्गयोः विषये एकदा विद्यालये तस्य शिक्षकाः चर्चां कृतवन्तः आसन् । तत् श्रुत्वा शिवरामस्य मनसि देशसेवायै उत्साहः जागरितः । सः खेड-ग्रामस्य एकस्य वृद्धस्य समीपं गतवान् आसीत्[१३] । सः वृद्धः पुरा आङ्ग्लसेनायाम् आसीत् । किन्तु सः तां सेनां त्यक्त्वा कृषिकार्यं करोति स्म । तस्य वृद्धस्य समीपं गत्वा शिवरामः अनयोः प्रसङ्गयोः विषये पृष्टवान् । तदा तेन वृद्धेन शिवरामातय देशभक्तिविषये ज्ञानं प्रदत्तम् । तदा तज्ज्ञानं प्राप्य शिवरामः पुनरुत्साहितो जातः ।

तत्समये आङ्ग्लभाषायाः प्रभावः अधिकः आसीत् । तेन कारणेन विद्यार्थिनः वृत्त्यर्थं (job) आङ्ग्लभाषायां विशेषं ध्यानं ददति स्म । किन्तु शिवरामः आङ्ग्लानां प्रभावे जीवितुं नेच्छति स्म[१४] । देशभक्तेः प्रभावात् तस्य मनसि आङ्ग्लविरोधभूयिष्ठाः एव विचाराः आगच्छन्ति स्म । अतः स्वस्य भ्रात्रा दिनकरेण यदा शिवरामः आङ्ग्लभाषापठनार्थम् उक्तः, तदा शिवरामेण अभ्यासः एव त्यक्तः ।

लघुवयसि गृहत्यागः, संस्कृताध्ययनं च[सम्पादयतु]

यदा भ्रात्रा सह अभ्यासार्थं विवादः जातः, तदा तस्य आयुः षोडशवर्षाणि एव आसीत् । तदनन्तरं मातुः आशीर्वादम् आदाय शिवरामः गृहं त्यक्तवान् आसीत् [१५]। सः चलन् एव नासिक-नगरं प्राप्तवान् । नासिक-नगरं मन्दिरेभ्यः, वैदिकमन्त्रेभ्यः, संस्कृतभाषायै च प्रसिद्धम् आसीत् । नासिक-नगरस्य वातावरणं धार्मिकम् आसीत् । तेन शिवरामः प्रभावितः जातः । तस्य मनसि संस्कृतपठनार्थम् इच्छा अभवत् । कानिचन दिनानि यावत् सः एकस्मिन् आश्रमे निवासं कृतवान्[१६] । तत्र तस्य पठनस्य, आवासस्य, भोजनस्य च व्यवस्था जाता । किन्तु चतुर्णां दिनानाम् अनन्तरं तेन आश्रमः त्यक्तः । तदनन्तरं सः काशी-नगरं प्राप्तवान् ।

काशी-नगरे अहिल्याबाई-आश्रमः आसीत् । तस्य आश्रमस्य अध्यक्षः पाण्डुरङ्ग पंत जोशी इत्याख्यः आसीत् । सः हरिनारायणस्य परिचितः आसीत्[१७] । परिचितेन आश्रमाधीशेन शिवरामस्य तत्र निवासाय व्यवस्था कृता । एवं शिवरामः तत्र संस्कृताध्ययनम् आरब्धवान् । आगामिदिने शिवरामेण स्वस्य भ्रातरम् प्रति सन्देशपत्रं प्रेषितम् । तदा सन्देशपत्रं प्राप्य शिवरामस्य भ्राता, माता च निश्चिन्तौ जातौ । दिनकरेण प्रत्युत्तरे लिखितम् आसीत् यत् – सः प्रतिमासं पञ्च (५) रुप्यकाणि प्रेषयिष्यति[१८] । अतः दिनकरः प्रतिमासं शिवरामाय धनं प्रेषयति स्म ।

शिवरामस्य स्वाभिमानीजीवनम्[सम्पादयतु]

शिवरामः स्वाभिमानी आसीत् । यदा सः गृहं त्यक्त्वा निर्गतः, तदा मार्गे केषुचित् दिनेषु सः बुभुक्षितः एव आसीत् । किन्तु कस्मिंचित् गृहे भिक्षाटनं न कृतवान् । अहिल्याबाई-आश्रमस्य विद्यार्थिनः प्रतिदिनं भिक्षाटनं कृत्वा एव खादन्ति स्म । किञ्चित् दिनं यावत् एव शिवरामेण भिक्षाटनं कृतम् । तदनन्तरं स्वाभिमानकारणेन भिक्षाटनकार्यं त्यक्तम्[१९] । केवल गृहात् यद्धनं प्राप्यते तेन एव दिनानि यापयति ।

आश्रमे बहवः संस्कृतपण्डिताः पाठयितुम् आगच्छन्ति स्म । तेषु एकः पण्डितः शिवरामं चिन्तितस्थितौ दृष्टवान् । एकदा सः शिवरामं पृष्टवान् यत्- का समस्या अस्ति? किमर्थं चिन्तामग्नः भवान् ? स्वस्य सम्पूर्णं कष्टं शिवरामः पण्डिताय न्यवेदयत् । तदा पण्डितः शिवरामं स्वस्य गृहम् आनीतवान् । पण्डितस्य गृहे एव निवसति स्म खादति स्म च । स्वाभिमानेन शिवरामः तस्य पण्डितस्य गृहस्य कार्यम् अपि करोति स्म [२०]। पण्डितस्य स्वार्थः आसीत् अतः शिवरामाय भोजनं ददाति स्म । गच्छता कालेन पण्डितस्य व्यवहारे परिवर्तनम् अभवत् । पण्डितः शिवरामं ताडयति तिरस्करोति च । शिवरामेण अधिककार्यं कारयति स्म । तेन खिन्नः शिवरामः तस्य गृहम् अपि त्यक्तवान् आसीत् । तत्पश्चात् शिवरामः लघुबालकान् संस्कृतम् अपाठयत् [२१]। तेन तस्य आर्थिकसमस्यायाः अपि निवारणं जातम् ।

सावरगांवकर इत्यनेन सह मित्रता[सम्पादयतु]

शिवरामः प्रातःकाले गङ्गायां स्नातुं गच्छति स्म । ततः परं सः तत्रैव घट्टे उपविश्य वेदानां पाठं करोति । एकस्मिन् दिवसे तत्र सावरगांवकर इत्याख्यः युवकः आगतः । सः अपि मराठीजनः आसीत् । शिवरामः यदा पूजायाः निवृत्तः अभवत् तदा सावरगांवकर इत्याख्येन शिवरामेण सह मित्रता कृता [२२]। तस्य वास्तविकं नाम श्रीराम बलवन्त सावरगांवकर इति । अज्ञातनगरे समप्रान्तीयौ मिलितवन्तौ आस्ताम् । तयोः मित्रता अपि शीघ्रतया सुदृढा जाता । आमरणं तयोः मित्रता आसीत् । द्वयोः विचारधारा, देशाय भक्तिः, रुचिः च समाना आसीत् । द्वाभ्यां स्वदेशाय सर्वस्वं त्यक्तुं प्रतिज्ञा कृता । देशाय तौ गृहम् अपि त्यक्तुं सज्जौ आस्ताम्[२३]

सावरगांवकर इत्ययं शिवरामं “राजगुरुः” इति नाम्ना सम्बोधयति स्म । ततः शिवरामः स्वस्य मित्रमण्डले “राजगुरुः” इति नाम्न प्रसिद्धः जातः[२४]

शिक्षणम्[सम्पादयतु]

शिवरामः बाल्यकालादेव मल्लविद्याम् अभ्यस्तुम् ऐच्छत् । अतः भारत सेवा मण्डल इत्यस्यां संस्थायां सः प्रशिक्षणं प्राप्तवान् । तस्याः संस्थायाः संचालकः कुदले इत्याख्यः आसीत् । कुदले इत्ययं धनुर्विद्याम् अपि जानाति स्म [२५]। शिवरामः तस्मात् धनुर्विद्याम् अपि प्राप्तवान् । सः श्रेष्ठः धनुर्धरः इति नाम्ना प्रसिद्धः जातः ।

तदनन्तरं काशी-नगरे साङ्गवेद संस्कृत विद्यालयः आसीत् [२६]। तत्र बाबा पटवर्धन इत्याख्यः अध्यक्षः आसीत् । तस्याश्रये शिवरामः वेदाध्ययनं करोति स्म । वेदशास्त्रिणा पाठक इत्याख्येन सः न्यायशास्त्रं पाठितः । लघु सिद्धान्त कौमुदी इत्ययं ग्रन्थः वेदशास्त्रिणा पेण्डसे इत्याख्येन तस्मै पाठितः। तस्य मेधा तीक्ष्णा सूक्ष्मा च आसीत् । अतः शीघ्रतया पाठान् कण्ठस्थं करोति स्म ।

काशी-नगरे प्रतिवर्षं तर्कशास्त्रस्य मध्यमा-परीक्षायाः आयोजनं भवति स्म[२७] । सा परीक्षा इण्टर समकक्षा गण्यते । तस्य मेधया गुरवोऽपि नितरां तुष्टाः आसन् । शिवरामः परीक्षायाम् उत्तीर्णः अभवत् । ततः परं सः तर्कशास्त्रस्य उत्तमा-परीक्षार्थम् उत्साहितः आसीत्, किन्तु काभिश्चित् क्रान्तिकारिघटनाभिः तस्य अध्ययनम् अवरुद्धं जातम् [२८]

अनन्तरं सः व्यायामस्य शिबिरे प्रशिक्षणार्थम् अमरावती-नगरं गतः । ततः सः प्रशिक्षणं प्राप्तवान् । प्रशिक्षणे ज्ञानप्राप्तयै तस्य परिश्रमं दृष्ट्वा संस्थया सः “व्यायामविशारदः” इति उपाधिना समलङ्कृतः । तत्र लच्छुलाल इत्याख्यः एकः युवकः आगतः । तस्य समीपे अग्निशस्त्रम् आसीत् । शिवरामेण अग्निशस्त्रचालनस्य अपि प्रयासः कृतः । केषाञ्चिद्दिवसानाम् अनन्तरं तेन तस्मिन् कार्ये अपि सिद्धिः प्राप्ता[२९]

विवाहस्य विरोधप्रसङ्गः[सम्पादयतु]

एकदा राजगुरुः मातुः चिन्तनं, स्मरणं च कुर्वन् आसीत्, तदा सः काशीतः स्वगृहं गतवान् । तस्य माता पार्वती राजगुरुं दृष्ट्वा आश्चर्यं कृतवती । तं दृष्ट्वा सा बहुप्रसन्ना अभवत् । तस्मिन् समये राजगुरुः विवाहयोग्यः जातः । तस्य माता मनसि चिन्तां कुर्वती आसीत् । मात्रा दिनकरं प्रति विवाहस्य चर्चा कृता[३०] । दिनकरेण अपि विवाहविषये समर्थनं कृतम् ।

एकदा सर्वे मिलित्वा विनोदं कुर्वन्तः आसन्, तदा दिनकरेण राजगुरुं प्रति विवाहस्य वार्ता प्रस्थापिता । राजगुरुः आश्चर्यचकितो जातः । तस्य मनसि विवाहस्य विचारः अपि नासीत् । राजगुरुणा उक्तं यत् - “ इदानीम् अहं विवाहं कर्तुं नेच्छामि” । दिनकरेण पुनरुक्तं – “किमर्थं विवाहं कर्तुं नेच्छसि त्वं” ? राजगुरुणा उक्तं – “यावदहं गृहस्थाश्रमाय योग्यः न भवेयं, तावत्पर्यन्तं विवाहं न करिष्यामि” । यतः राजगुरुः देशसेवायै स्वस्य सम्पूर्णं जीवनं दातुम् इच्छति स्म[३१] । तेन कारणेन सः विवाहं कर्तुं नैच्छत् । तथापि दिनकरः कठोरवचनेन राजगुरुमादिष्टवान् यत् – “ मातुः इच्छा अस्ति अतः त्वं विवाहं कुरु । बहुवारं दिनकरस्य कथनं श्रुत्वा राजगुरुः सत्यम् उक्तवान् यत् – “अहं भारतमात्रे एव सम्पूर्णजीवनं प्रदास्यामि” [३२]

राजगुरुणा पूर्वतः एव मोहस्य त्यागः कृतः आसीत् । स जानाति स्म यत् – विवाहानन्तरं देशसेवायै सः किमपि कर्तुं न शक्ष्यति । बहवः जनाः विवाहात् पूर्वं देशाय उत्साहेन कार्यं कुर्वन्ति, किन्तु विवाहानन्तरं शनैः शनैः ते सर्वे मोहवशाद् स्वकर्त्तव्यं विस्मरन्ति[३३]

मासस्य समाप्तिपर्यन्तं राजगुरोः मनसि भयम् आसीत् । अतः सः दिनकरस्य समक्षम् अपि न गच्छति स्म । मासान्ते राजगुरुः काशी-नगरं पुनरागतवान्[३४] । काशी-नगरं प्राप्य तस्य मनः शान्तं जातम् । किञ्चित् समयानन्तरं सः दिनकरस्य पत्रं प्राप्तवान् । तस्मिन् पत्रे विवाहस्य एव उल्लेखः आसीत् ।

राजगुरुः पुनः भीतः जातः । बहुवारं विचार्य तेन तस्य पत्रस्य प्रत्युत्तरं पार्वतीमात्रे लिखितं यत् – “भारतमातुः रक्षायै बहूनां यूनाम् आवश्यकता वर्तते । भवत्याः (पार्वत्याः) द्वौ पुत्रौ स्तः – दिनकरः, शिवरामश्च । तयोः पुत्रयोः दिनकरः भवत्याः (पार्वत्याः) सेवां करिष्यति । अहं भारतमातुः सेवां करिष्यामि । अतः मम निर्णयेन भवती दु:खी मा भवेत् । अद्यप्रभृति भवत्याः एकः पुत्रः अस्ति इति विचार्य मे आशीर्वचांसि यच्छतु”[३५]। राजगुरोः पत्रं पठित्वा पार्वती ज्योतिषिकस्य वचांसि स्मृतवती । तावत् तया राजगुरोः विवाहस्य कामना त्यक्ता ।

चन्द्रशेखर-आजाद-मेलनम्[सम्पादयतु]

एकदा विश्वनाथवैशम्पायन-नामकः एकः युवकः कस्मिंश्चित् उद्याने भ्रमणार्थं गतवान् आसीत्[३६] । उद्याने सः एकस्मिन् आसन्दोपरि उपविशन् आसीत् । तदा तत्र आङ्ग्लाधिकारिः आगतः । तेन अधिकारिणा विश्वनाथं ततः गन्तुम् आदिष्टम् । अधिकारिणा विश्वनाथाय उक्तं यत् – “उद्यानेऽस्मिन् शुनां, भारतीयानां च प्रवेशः नास्ति इति न जानाति खलु? उत्तिष्ठ । बहिर्गच्छ” इति [३७]। किन्तु वैशम्पायनः बहिर्न गतवान् । वैशम्पायनाङ्ग्लाधिकाणोः परस्परं मल्लयुद्धं जातम् ।

तत्रस्थिताः सर्वे भारतीयाः समीपम् आगतवन्तः । किन्तु केनापि विश्वनाथस्य साहाय्यं न कृतम् । विश्वनाथस्य शक्तिः आङ्ग्लाधिकारिणः न्यूना आसीत् । तदैव जनसम्मर्दं दृष्ट्वा राजगुरुः झटिति आगतः । द्वयोः मल्लयुद्धं दृष्ट्वा सः कोपमग्नः अभवत् । राजगुरुणा आङ्ग्लाधिकारिणे उक्तं – “विश्वनाथात् क्षमां याच” [३८]। तेन कारणेन द्वयोः मल्लयुद्धं जातम् । राजगुरुः अधिकारिणं बहु ताडितवान् । किञ्चित्समयान्तरं विश्वनाथराजगुरू ततः गतवन्तौ ।

मार्गे द्वयोः परस्परं परिचयः अभवत् । विश्वनाथः काशी-नगरे क्रान्तिकारिणाम् अन्वेषणार्थम् आगतवान् आसीत्[३९] । राजगुरुं मिलित्वा विश्वनाथः प्रसन्नः अभवत् । तस्य वचनं श्रुत्वा राजगुरुः आश्चर्यचकितो जातः । यतः राजगुरुः अपि क्रान्तिकारिभिः सह देशाय योगदानं दातुमिच्छति स्म । राजगुरुणा उक्तं यत् – “ विश्वनाथ ! यदि भवान् क्रान्तिकारी अस्ति, तर्हि माम् अपि भवतः क्रान्तिकारिणां समूहस्य सदस्यं कारयतु । अहम् अपि देशाय योगदानं दातुमिच्छामि” [४०]

विश्वनाथेन उक्तं यत् – “ अवश्यं ते कार्यावसरं मेलिष्यति । किन्तु प्रतीक्षां कुरु । अल्पकाले एव भवतः सम्पर्कं करिष्यामि” [४१] । अस्य संवादस्य पूर्तौ सति तौ स्वगृहं गतवन्तौ ।

विश्वनाथेन चन्द्रशेखराय राजगुरोः देशप्रेम्णः विषये उक्तम् । चन्द्रशेखरः तस्मात् प्रभावितः अभवत् । चन्द्रशेखरेण राजगुरुं कानपुर-नगरम् आनेतुं विश्वनाथं प्रति एकं पत्रं प्रेषितम् आसीत्[४२] । तत् पत्रं विश्वानाथेन राजगुरवे श्रावितम् । तच्छ्रुत्वा राजगुरुः उत्साहितः अभवत् । द्वौ चन्द्रशेखरं मेलितुं कानपुर-नगरं गतवन्तौ आस्ताम् ।

कानपुर-नगरं प्राप्य तौ चन्द्रशेखरम् अमिलताम् । चन्द्रशेखरस्य व्यक्तित्वं दृष्ट्वा राजगुरुः प्रसन्नः अभवत् । चन्द्रशेखरः राजगुरोः परीक्षां कृतवान्[४३] । चन्द्रशेखरेण उक्तं यत् – “कस्याधारेण भवान् अस्माकं समूहे सदस्यपदम् अलङ्कर्तुमिच्छति” ? तदा राजगुरुणा उक्तं – “व्यायामः मम रूचिकरः विषयः अस्ति । अहम् अग्निशस्त्रं (Gun), चुरिकां (knife), यष्टिकां च जानामि । भारतमात्रे अहं कस्यापि प्राणान् अपहर्तुं, स्वस्य प्राणान् त्यक्तुं चापि शक्नोमि” [४४] । राजगुरोः देशभक्तिमयानि वचांसि श्रुत्वा चन्द्रशेखरः हर्षमयः जातः । तदैव चन्द्रशेखरेण उक्तं यत् – “ अद्यप्रभृति भवान् (राजगुरुः) अस्माकं समूहस्य सदस्यः अस्ति । अन्ते चन्द्रशेखरेण राजगुरवे “रघुनाथः” इति नूतनं नाम प्रदत्तम् [४५]। तावदेव समूहस्य सर्वे सदस्याः राजगुरुं “रघुनाथः” इति गुप्तनाम्ना आह्वयन्ति स्म ।

प्रथमः प्रयत्नः[सम्पादयतु]

तस्मिन् समये सर्वे क्रान्तिकारिणः कस्यांश्चित् वृत्तौ कार्यरताः भवन्ति स्म । एकदा समूहस्य गोष्ठी जायमाना आसीत् । गोठ्याम् एकस्य जनस्य हननस्य निर्णयः अभवत् । तस्य नाम ’हसन निजामी’ इति आसीत्[४६] । सः आङ्ग्लानां दूतत्वेन कार्यं करोति स्म । तस्य हननार्थं चन्द्रशेखरेण शिववर्मणे अस्य दायित्वम् प्रदत्तम् । शिववर्मणा सह एकः जनः अपि अपेक्षितः आसीत् । अस्मिन् कार्ये योग्यव्यक्तेः आवश्यकता आसीत् । ये तत्र उपस्थिताः आसन्, तेषु केचित् जनाः वैयक्तिके कार्ये व्यस्ताः आसन् । अन्ये जनाः अयोग्याः आसन् । यतः इदं योजनात्मकं कार्यम् आसीत् । तस्मिन् क्षणे एव केनचित् जनेन राजगुरोः नाम उक्तम् । राजगुरोः नामस्मरणेन एव चन्द्रशेखरेण निर्णयः कृतः यत् “राजगुरुः एव अस्य कार्यस्य अपरः जनः स्यात्” [४७]

गोष्ठ्यानन्तरं शिववर्मा राजगुरोः सम्पर्कसूत्राणि स्वीकृत्य काशी-नगरं प्राप्तवान् । तस्मिन् समये राजगुरुः कस्मिंश्चित् विद्यालये व्यायामशिक्षकत्वेन पाठयति स्म[४८] । एतदतिरिक्ततया सः अन्यत्र छात्रेभ्यः यष्टिका-गदायुद्धयोः शिक्षणम् अपि ददाति स्म । शिववर्मा कदापि राजगुरुं न मिलितवान् आसीत् । किन्तु तस्य कार्यविषयिक्या चर्चया शिववर्मा बृहच्छरीरस्य कल्पनां चकार । शिववर्मा तं मेलितुं विद्यालयं गतवान् आसीत् । तत्र राजगुरुं दृष्ट्वा शिववर्मा आश्चर्यचकितो जातः । यतः राजगुरोः शरीरं पिच्छलम् (slim) आसीत्[४९] । तौ एकान्तस्थानं गत्वा चर्चां कृतवन्तौ । अन्ते शिववर्मणा उक्तं यत् – “ एकसप्ताहानन्तरं भवान् कानपुर-नगरम् आगच्छतु । कानपुर-नगरे डी. ए. वी. महाविद्यालये अहं पाठयन् अस्मि[५०] । तत्र मम प्रकोष्ठं प्राप्नोतु । तावत्पर्यन्तम् अग्निशस्त्रस्य व्यवस्थां करोम्यहम्” । चर्चायाः अन्ते शिववर्मा राजगुरुं कानपुर-नगरस्य सम्पर्कसूत्राणि अददात् ।

यदा राजगुरुः कानपुर-नगरं प्राप्तवान् आसीत्, तदा एकस्य अग्निशस्त्रस्य एव व्यवस्था अभवत् । द्वितीयस्य अग्निशस्त्रस्य व्यवस्थायै शिववर्मा प्रयत्नरतः आसीत् । राजगुरुः शिववर्मणः प्रकोष्ठे पञ्चदशदिनानि यावत् निवासं कृतवान् आसन्[५१] । किन्तु तावत्पर्यन्तम् अपि अपरस्य अग्निशस्त्रस्य व्यवस्था न जाता । तदा राजगुरुणा उक्तं यत् – “कदा इदं कार्यं परिपूर्णं भविष्यति । अहं तस्य देशद्रोहिणः प्राणं स्वीकर्तुमिच्छामि” [५२]। शिवरामेण उक्तं यत् – “ अहम् अपि इदं कार्यं शीघ्रतया पूर्णं कर्तुमिच्छामि । किन्तु योजनायां द्वयोः अग्निशस्त्रयोः व्यवस्थायै निर्णयः अभवत् । यदि एकस्य अग्निशस्त्रस्य प्रयासः सफलः न भवेत्, तर्हि अपरेण जनेन अपराग्निशस्त्रस्य उपयोगः कर्तव्यः इति” [५३] । तदा राजगुरुणा उक्तं यत् –“ यदि एकम् अग्निशस्त्रम् अस्ति तर्हि अपरस्य का आवश्यकता ? निश्चयेन अहं प्रथमवारमेव सफलतां प्राप्स्यामि, अपरस्य आवश्यकता अपि न भविष्यति” । राजगुरोः उत्साहं दृष्ट्वा शिववर्मा अपि उत्साहितो जातः[५४]

पराहे तौ देहली-नगराय प्रस्थितवन्तौ । देहली-नगरे कस्मिंश्चित् विश्रामालये तौ उषितौ । तत्र गत्वा शिववर्मणा ’हसन निजामी’ इत्ययम् अन्विष्टः । तेन ’हसन निजामी’ इत्यस्य विषये सम्पूर्णं ख्यापनं (Information) प्राप्तम् [५५]। इतोऽपि शिववर्मणा तस्य दिनचर्या अपि प्राप्ता आसीत् । तेन शिववर्मा ज्ञातवान् यत् एकाकी अस्मिन् कार्ये काठिन्यं भविष्यति । अतः सः अपरम् अग्निशस्त्रम् आनेतुं लाहोर-नगरं गतवान् आसीत् । राजगुरुः देहली-नगरे एव आसीत् । सः ’हसन निजामी’ इत्ययं समालक्षते स्म । ’हसन निजामी इत्याख्यं तस्यां रात्रौ कुत्रचित् सम्भोजनाय गमिष्यति’ इति राजगुरुः अजानात्[५६] । राजगुरुणा शिववर्मणः पुनरागमनस्य प्रतीक्षां न कृता । राजगुरुः तस्मिन् दिने एव कार्यं पूर्णं कर्तुमिच्छति स्म । अतः सः स्वस्य वेशं परिवर्त्य ’हसन निजामी’ इत्याख्यस्य गृहस्य समीपे एव तिष्ठन् प्रतीक्षाम् अकरोत् । यदा ’हसन निजामी’ इत्ययं स्वस्य कारयानेन पुनरागतवान्, तदा कारयानात् एकः जनः बहिरागतः । राजगुरुणा अग्निशस्त्रं चालितम् [५७]। सः जनः मृत्युम् प्रापत् । गोलिकायाः रवं श्रुत्वा आरक्षकाः (Police) घटनास्थलं प्राप्तवन्तः | किन्तु राजगुरुः ततः गतवान् आसीत् । सः मथुरा-रेलयानमार्गे गच्छन् आसीत् । आरक्षकाः तस्य पृष्टे गतवन्तः । किन्तु सः मार्गे एव निगूढः (Hide) जातः । तदा शीतर्तुः आसीत्[५८] । मार्गस्य समीपं बहूनि क्षेत्राणि (Farms) आसन् । क्षेत्रेषु जलम् अपि आसीत् । किन्तु आरक्षकेभ्यः रक्षार्थं सः प्रातःकालपर्यन्तं तस्मिन् जले एव आसीत् । प्रातःकाले सः मथुरा-नगराय प्रस्थितवान् । ततः कानपुर-नगरं गतः ।

शिववर्मा अपि प्रातःकाले देहली-नगरं प्राप्तवान् आसीत् । देहली-नगरे आरक्षकाः सन्दिग्धजनान् परीक्षन्ते स्म । एतादृशीं स्थितिं दृष्ट्वा शिववर्मा सचेतः जातः । सः विश्रामालयं प्राप्तवान् । किन्तु तत्र राजगुरुः उपस्थितः नासीत् इति दृष्ट्वा तस्य प्रतीक्षा कृता[५९] । तथापि राजगुरुः न आगतः । प्रातःकालीनं समाचारपत्रं दृष्ट्वा सः ज्ञातवान् यत् – “राजगुरोः कार्येण एव देहली-नगरे जनानां परीक्षणं भवदस्ति” इति ।

आगामी-दिने सः कानपुर-नगरं प्राप्तवान् आसीत्[६०] । अनेन कार्येण सः उत्साहितः आसीत् । किन्तु तत्र गत्वा तेन ज्ञातं यत् – रात्रौ अन्धकारे सः ’हसन निजामी’ इत्यस्य श्वसुरस्य हननं कृतवान् आसीत् । एतत्सर्वं ज्ञात्वा सः दुःखी अभवत् । तस्य हृदयं ग्लानिमयं जातम् आसीत् । रात्रौ राजगुरुशिववर्मणोः शय्या समीपे एव आसीत् । शयनकाले राजगुरुणा उक्तं यत् – “अहम् अस्माकं समूहस्य अपराधी अस्मि । यतः मया अस्मिन् कार्ये शीघ्रता कृता । अहम् अस्मै समूहाय अयोग्यः सिद्धोऽभवम्” [६१] । तदा शिवशर्मणा उक्तं यत् – “ भवता शीघ्रता कृता न तु अपराधः । रात्रौ अन्धकारे एतादृशी त्रुटिः केनापि भवितुं शक्यते । अतः चिन्ता मास्तु” [६२] । शिववर्मा राजगुरोः प्रोत्साहनम् अकरोत् ।

अनेन प्रसङ्गेन राजगुरुः तस्य समूहस्य अभिन्नः सदस्यः अभवत् । स्वस्य साहसेन सः प्रतिष्ठाम् अपि प्राप्तवान् आसीत् । अल्पवयसि एव राजगुरोः पितुः अवसानं जातम् । तेन पितृप्रेम न प्राप्तम् । लघुवयसि तेन गृहम् अपि त्यक्तम् आसीत्[६३] । तेन कुत्रापि सन्मानः, स्नेहः च न प्राप्तः । किन्तु तस्मिन् समूहे सः प्रतिष्ठां, सन्मानं, स्नेहम् इत्यादिकं सर्वं प्राप्तवान् आसीत् ।

भगतसिंहेन सह मेलनम्[सम्पादयतु]

कानपुर-नगरात् “प्रताप” नामिकायाः साप्ताहिक्याः प्रकाशनं भवति स्म । तस्यां साप्ताहिक्याम् एकदा देशभक्तिविषये लेखः आसीत् । तस्य लेखस्य लेखकः “गणेश शङ्कर विद्यार्थी” इत्याख्यः आसीत्[६४] । राजगुरुणा सः लेखः पठितः । राजगुरुः गणेशस्य अन्यान् अपि बहून् लेखान् पठितवान् । तेन राजगुरुः प्रभावितः जातः । कस्मिंश्चित् दिने राजगुरुः प्रवासार्थं कानपुर-नगरं गतवान् आसीत् । सः “प्रताप” नामिकायाः साप्ताहिक्याः कार्यालयम् अपि गतवान् [६५]। तत्र राजगुरोः गणेशेन सह मेलनम् अभवत् । कार्यालये गणेशं मिलित्वा तस्य उत्साहः वर्धितः ।

गणेशः अपि राजगुरुं जानाति स्म । गणेशः चन्द्रशेखरं सम्यक्तया जानाति स्म । यतः चन्द्रशेखरेण बहुवारं राजगुरोः विषये उक्तम् आसीत्[६६] । अतः किञ्चित् समयं यावत् राजगुरुगणेशयोः संवादः अभवत् । किञ्चित् क्षणं विचार्य राजगुरुणा उक्तं यत् – “ अहम् आजीवनं देशसेवायै कार्यं कर्तुमिच्छामि । किन्तु सम्पूर्णतया कार्येषु योगदानं प्रदातुं न प्रभवामि । अतः भवान् मे मार्गदर्शनं करोतु” [६७]

गणेशेन उक्तं यत् – “भवान् स्वयमेव प्रगल्भः अस्ति । अतः भवते मार्गदर्शनस्यावश्यकता नास्ति । तथापि अहम् एकेन जनेन सह भवतः परिचयं कारयामि । तं जनं मिलित्वा भवान् सन्तोषम् अनुभविष्यति” [६८]

पुनः राजगुरुणा उत्साहेन उक्तं – “भवान् कस्य जनस्य विषये चर्चां करोति” ? ततः परं गणेशेन उक्तं यत् – “भवता बलवन्तस्य नाम श्रुतम् उत वा न” ? राजगुरुः बलवन्तं जानाति स्म । बलवन्तस्य लेखाः प्रताप-साप्ताहिक्यां नियमितरूपेण प्रकाशिताः भवन्ति स्म[६९] । राजगुरुः बलवन्तस्य लेखान् पठति स्म । तेन सः बलवन्तं जानाति । किञ्चित् समयान्तरं गणेशेन बलवन्तः आहूतः । बलवन्तः एव भगतसिंहः अस्ति इति गणेशः राजगुरुं बोधितवान् । “भगतसिंहेन सह सहसा मेलनं भविष्यति” इति राजगुरुः कदापि न व्यचारयत् [७०]। राजगुरुः बहु प्रसन्नः जातः । भगतसिंहः पूर्वस्मादेव राजगुरुं जानाति स्म । देहली-नगरस्य काण्डस्य विषये भगतसिंहः अजानात् । तावदेव भगतसिंहः राजगुरोः प्रशंसां शृणोति स्म । ततः परं द्वयोः मित्रता अभवत्[७१] । द्वौ मिलित्वा देशसेवायै कार्याणि कृतवन्तौ आस्ताम् ।

“नौजवान भारत सभा” इत्यस्याः सदस्यः[सम्पादयतु]

भगतसिंहः कानपुर-नगरतः लाहौर-नगरं गतवान्[७२] । तत्र गत्वा भगतसिंह-भगवतीचरणयोः मिलित्वा “नौजवान भारत सभा” इत्यस्याः स्थापना कृता । भारतस्य युवानः तस्यां सभायां सदस्यतां प्राप्तुं शक्यन्ते स्म । ये क्रान्तिकारिणः युवानः आसन्, ते तस्यां सभायां सदस्यतां स्व्यकुर्वन् । यदा राजगुरुणा अस्याः सभायाः विषये ज्ञातं, तदा तेनापि सदस्यता प्राप्ता[७३] । तस्याः सभायाः निम्नलिखितानि उद्देश्यानि आसन् -

  • श्रमिकाणां, कृषकाणां च सङ्घटनेन एकस्य पूर्णगणराज्यस्य स्थापना भवेत् ।
  • कस्यापि जनस्य धर्मः, ज्ञातिः वा न गण्यते । सर्वेषां राष्ट्रियताधारेण एव युवसु देशभक्तेः भावना उद्भावनीया[७४]

सुखदेवः, धनवन्तरी, यशपालः, पिण्डीदासः, रामकिशनः इत्यादयः तस्याः सभायाः प्रमुखाः सदस्याः आसन् । सर्वेषां यूनां मतैः सभायाः अध्यक्षत्वेन रामकिशनः चितः आसीत् । भगतसिंहः महामन्त्री, भगवतीचरणः प्रचारमन्त्री च आसीत्[७५]

लाहौर-नगरे ये क्रान्तिकारिणः कार्यरताः आसन्, ते अपि तस्यां सभायां सदस्याः अभवन् । भगतसिंहः समाजवादस्य समर्थकः आसीत्[७६] । यतः सः जानाति स्म यत् समाजवादः एव भारतस्य उज्ज्वलभविष्याय उत्तमः मार्गः अस्ति । राजगुरुः अपि समाजवादस्य समर्थकः आसीत् । सः समाजवादस्य परिभाषाम् अपि न जानाति स्म । तथापि जीवनस्य अनुभवैः एव समाजवादं प्रति आकृष्टः अभवत्[७७]

”एम” नामकरणम्[सम्पादयतु]

चन्द्रशेखर-आजाद, रामप्रसाद बिस्मिल, बटुकेश्वर दत्त, अशफाक उल्ला, राजेन्द्रनाथ लाहिडी, रोशनसिंह, योगेशचन्द्र इत्यादीनां क्रान्तिकारिणां समूहाः सक्रियाः आसन् । सर्वैः मिलित्वा आङ्लानां विरोधार्थं योजना कृता[७८] । किन्तु तस्यां योजनायाम् अधिकस्य धनस्य आवश्यकता आसीत् । सर्वैः विचारितं यत् – सर्वकारस्य सम्पत्तिः लुण्ठनीया । ऑगस्ट-मासस्य नवमे दिनाङ्के काकोरी-ग्रामे एकं रेलयानम् अलुण्ठयन् । तस्मिन् रेलयाने ८६०० रुप्यकाणि आसन्[७९] । तत् धनम् आवश्यकतायाः अपि अधिकम् आसीत् । किन्तु क्रान्तिकारिभिः अस्य लुण्ठनस्य विपरितं फलं प्राप्तम् । आरक्षकैः एकः क्रान्तिकारी बद्धः । तेन क्रान्तिकारिणा सर्वकारसाक्षित्वेन तस्याः योजनायाः विषये सत्यम् उदितम् । तेन कारणेन बहवः क्रान्तिकारिणः मृत्युदण्डं प्राप्तवन्तः आसन्[८०] । तेषु रामप्रसाद बिस्मिल, रोशनसिंह, राजेन्द्रनाथ लाहिडी, अशफाक उल्ला खां च आसीत् ।

काकोरी-काण्डस्य प्रभावेण क्रान्तिकारिणां समूहाः विघटिताः जाताः । सर्वेषां पुनस्सङ्घटनाय ई. स. १९२८ तमस्य वर्षस्य सितम्बर-मासस्य ८ दिनाङ्के देहली-महानगरस्य एकस्मिन् गुप्तस्थाने अखिलभारतीय-गोष्ठी आयोजिता[८१] । तस्यां गोष्ठ्यां भारतस्य प्रमुखाः क्रान्तिकारिणः आसन् । तदा हिन्दुस्थान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य स्थापना कृता । तस्यां सभायां प्रमुखाणां क्रान्तिकारिणाम् उपनामानि रचितानि । तेषु राजगुरवे “एम” इति नाम प्रदत्तम्[८२] । रघुनाथः अपि तस्य गुप्तनाम आसीत् । तथापि चन्द्रशेखरः अपरं नाम अददात् । सः महाराष्ट्रियः आसीत् । अतः “एम” इति महाराष्ट्रियस्य संक्षिप्तनाम इति ।

साईमन् कमिशन्’ इत्यस्मै राजगुरोः प्रतिकारः[सम्पादयतु]

ब्रिटिश्-सर्वकारेण १९१९ तमे वर्षे लॉर्ड् मॉन्टैग्यू, लॉर्ड् चेम्सफोर्ड् इत्येतयोः नेतृत्वे एकस्याः समितेः रचना कृता आसीत्[८३] । भारतीयानां हिताय तस्याः समितेः रचना अभवत् । किन्तु सा समितिः भारतीयेभ्यः अनुचिता आसीत् । अतः सर्वत्र बहिष्कारार्थं गोष्ठ्यः अभवन् । १९२७ तमस्य वर्षस्य नबम्बर-मासस्य ८ दिनाङ्के सर्वकारेण उद्घोषितं यत् – “भारतस्य स्थितेः अध्ययनार्थं सप्त समूहाः भारतम् आगमिष्यन्ति” इति [८४]। किन्तु तेषां समूहानां सदस्येषु एकः अपि भारतीयः नासीत् । सर्वैः तेषां समूहानां बहिष्कारार्थं निश्चयः कृतः ।

१९२८ तमस्य वर्षस्य फरवरी-मासस्य ३ दिनाङ्के सर्वे समूहाः मुम्बई-महानगरं प्राप्तवन्तः आसन्[८५] । तेषां समूहानाम् अध्यक्षः ’जॉन् साईमन्’ इत्याख्यः आसीत् । अतः अस्य नाम ’साईमन् कमिशन्’ इति आसीत् [८६]। मुम्बई-महानगरे बहवः जनाः एकत्रिताः अभवन् । तत्र कृष्णध्वजैः सर्वेषां समूहानां तिरस्कारः कृतः । मुम्बई-महानगरे कार्यं पूर्णं कृत्वा देहली-महानगराय सर्वे समूहाः प्रस्थितवन्तः । तत्रापि जनाः बहिष्कारार्थम् उपस्थिताः आसन् । यत्र यत्र समूहाः गच्छन्ति स्म, तत्र तत्र जनाः भविष्यन्ति स्म । जनाः “इङ्कलाब जिन्दाबाद”, “साईमन् कमिशन् वापस जाओ” इति सूत्रं घोषयन्ति (slogan) स्म[८७]

लाहौर-नगरे अपि ते समूहाः कार्यार्थं गतवन्तः आसन्[८८] । लाहौर-नगरं क्रान्तिकारिणां मुख्यस्थलं मन्यते स्म । तत्रापि बहिष्कारार्थं जनाः सम्मिलिताः आसन् । लाहौर-नगरे समूहानां बहिष्कारस्य दायित्वं ’नौजवान-भारत-सभायाः’ आसीत्[८९] । सभायाः क्रान्तिकारिणः लहौर-नगरस्य रेलस्थानकं प्राप्तवन्तः आसन् । “लाला लाजपत राय” इत्याख्येन नौजवान-भारत-सभायाः नेतृत्वं कृतम्[९०] । सर्वे क्रान्तिकारिणः रक्षायै “लाला लाजपत राय” इत्याख्यं परितः तिष्ठन्तः आसन् । किञ्चित् समयानन्तरं जनसम्मर्दः अभवत् । तदा आरक्षकैः जनेषु यष्टिकाप्रहारः कृतः । तथापि जनाः उद्घोषान् (slogan) कुर्वन्तः आसीत् । तेन खिन्नः आरक्षकाधीक्षकः ’जे. पी. साण्डर्स्’ इत्याख्यः अन्यैः आरक्षकैः सह तीव्रयष्टिकाप्रहारान् कृर्वन् आसीत्[९१] । सः ’लाला लाजपत राय’ महोदयं त्रिधा प्राहरत् । ’लाला लाजपत राय’ इत्यस्य मस्तके यष्टिकया क्षतिः जाता । तेन कारणेन प्रदर्शनं स्थगितं कृतम् । सर्वे समूहाः ततः गतवन्तः । यतः प्रदर्शनस्य पूर्वमेव निर्णयः जातः यत् – “प्रदर्शने किमपि हिंसात्मकं कार्यं मा भवेत्” इति[९२]

१९२८ तमस्य वर्षस्य नवम्बर-मासस्य १७ दिनाङ्के ’लाला लाजपत राय’ इत्याख्यः मस्तकपीडया स्वस्य प्राणान् त्यक्तवान्[९३] । तदनन्तरं रावीनद्यास्तटे तस्य अग्निसंस्कारः कृतः । तस्मिन् काले राजगुरोः स्वास्थ्यं समीचीनं नासीत् । अतः सः लाहौर-प्रदर्शने नासीत् । तदा राजगुरुः पूना-नगरे आसीत् । एतं समाचारं प्राप्य सः त्वरितेन लाहौर-नगरं गतवान् [९४]

१९२८ तमस्य वर्षस्य दिसम्बर-मासस्य २८ तमे दिनाङ्के लाहौर-नगरस्य ’मजङ्ग हाऊस्’ इति नामके स्थाने क्रान्तिकारिणां गोष्ठी जाता[९५] । तस्यां गोष्ठ्यां चन्द्रशेखर आजाद, राजगुरु, भगतसिंह, जयगोपाल, किशोरीलाल, सुखदेव, महावीरसिंह, भगवानदास च सम्मिलिताः अभवन् ।

गोष्ठ्यां राजगुरुणा उक्तं यत् – “आङ्ग्लैः अस्माकं स्वाभिमानस्य क्षतिः कृता अस्ति । अतः ’लाला जी’ इत्याख्यस्य मृत्योः प्रतीकारः तु अवश्यमेव करणीयः । वयम् अपमानं कदापि शोढुं न शक्नुमः इति अस्माभिः आङ्ग्लाः सूचनीयाः” [९६]

चन्द्रशेखरेण उक्तं यत् – अस्मिन् विषये धैर्येण कार्यं करणीयम् भविष्यति । अतः शान्त्या विचार्य योजना करणीया[९७] ।अन्ते सर्वैः राजगुरोः समर्थनं कृतम् आसीत् । सर्वैः मिलित्वा प्रतिकारार्थं योजना कृता ।

प्रदर्शने यष्टिकाप्रहाराय आदेशः आरक्षकाधिकारिणा स्कॉट् इत्याख्येन प्रदत्तः आसीत् । अतः स्कॉट् इत्याख्यस्य हननाय योजना संरचिता । रचनायां सर्वेषां साहाय्यम् आवश्यकम् आसीत् । अतः जयगोपाल, राजगुरु, भगतसिंह, भगवानदास, विजय इत्यादिभिः योजनायाः कार्याणि विभक्तानि कृतानि[९८]

सर्वे क्रान्तिकारिणः स्कॉट् इत्यस्य दिनचर्यां ज्ञातुं संशोधनं कुर्वन्तः आसन् । दिनचर्यां ज्ञात्वा स्कॉट् इत्याख्यस्य हननार्थं सज्जाः अभवन् । दिसम्बर-मासस्य १६ दिनाङ्के काकोरी-काण्डः अभवत् । अतः दिसम्बर-मासस्य १५ दिनाङ्के स्कॉट् इत्यस्य हननाय निर्णयः कृतः आसीत् [९९]। किन्तु तस्मिन् दिने सः कार्यालयम् एव न गतवान् । अतः योजना विलम्बबिता जाता । दिसम्बर-मासस्य १७ दिनाङ्के सर्वे क्रान्तिकारिणः सज्जाः अभवन् । प्रातःकाले सार्ध-नववादने (९:३० am) जयगोपालः दूरादेव एकम् आङ्ग्लारक्षकाधिकारिणम् अपश्यत्[१००] । तेन दूरादेव अनुमानं कृतम् आसीत् यत् – सः अधिकारिः एव स्कॉट् अस्ति इति । अतः सः सर्वान् सूचितवान् । तस्मिन् दिने एव तस्य हननं कर्तव्यम् इति सर्वैः निर्णीतम् । मध्याह्ने २ वादने यदा आरक्षकाधिकारिः बहिरागतः, तदा राजगुरुणा तस्योपरि अग्निशस्त्रम् (Gun) अक्षिपत् । तस्मिन् क्षणे एव सः अधिकारिः भूमौ पतितः, मृतश्च[१०१] । सर्वे क्रान्तिकारिणः योजनानुसारं ’मजङ्ग हाऊस्’ इति स्थानं प्राप्तवन्तः । किन्तु तस्यां योजनायाम् एका त्रुटिः जाता ।

साण्डर्स् स्कॉट् इत्येतयोः वेशः समानः एव आसीत् । अतः स्कॉट् इत्यस्य स्थाने साण्डर्स् इत्याख्यस्य हननं जातम्[१०२] । यतः भयवशात् स्कॉट् केभ्यश्चित् दिवसेभ्यः लाहौर-नगरात् बहिः गतवान् आसीत् । साण्डर्स् इत्याख्येन एव “लाला लाजपत राय” उपरि यष्टिकाप्रहारः कृतः । अतः क्रान्तिकारिणः तस्य हत्यया अपि सन्तोषं कृतवन्तः । सम्पूर्णे नगरे क्रान्तिकारिणां जयजयकारः अभवत् । इयं घटना “लाहौर कुतन्त्र” इति नाम्ना विख्याता अस्ति[१०३]

राजगुरुणा एकया गोलिकया एव साण्डर्स् इत्यस्य हननं कृतम् । अतः सर्वे तस्य प्रशंसां कृतवन्तः । किन्तु सः निराशः अभवत् । यतः तस्यां घटनायाम् एकस्य भारतीयारक्षकस्य अपि हननम् अभवत् । तस्यारक्षकस्य विषये विचार्य सः तस्य पश्चात्तापं कुर्वन् आसीत्[१०४]

तदा चन्द्रशेखरेण व्यादिष्टं यत् – “सः स्वस्य कर्त्तव्यपालनं कुर्वन् आसीत्, भवान् अपि स्वस्य कर्त्तव्यपालनं कुर्वन् आसीत् च । अस्माकं रक्षा एव ते कर्त्तव्यम् अस्ति । अतः तस्य हननम् अनुचितं नासीत्” [१०५] । चन्द्रशेखरस्य वचांसि श्रुत्वा बोधः जातः, पुनः उत्साहः आगतश्च ।

तदनन्तरम् आरक्षकेभ्यः रक्षणार्थं क्रान्तिकारिणः लाहौर-नगरात् बहिः गच्छन्तः आसन् । तेषु चन्द्रशेखरराजगुरुभगतसिंहाः अपि गतवन्तः आसन् । सर्वेषां वेशः परिवर्तितः आसीत् । राजगुरुचन्द्रशेखरौ लखनऊ-नगरं गतवन्तौ[१०६]

ततः परं राजगुरुः काशी-नगरं प्राप्तवान् । तत्र राजगुरुः सावरगांवरकर-इत्याख्येन सह निवसति स्म । राजगुरुणा पुनः व्यायामशाला आरब्धा । तस्य व्यायामशाला आरक्षकालयस्य (Police Station) समीपे एव आसीत् । तथापि सः निर्भयेन व्यायामशालां चालयति स्म[१०७] । तस्मिन् काले क्रान्तिकारिभिः स्वस्य कार्यालयस्य स्थानं परिवर्तितम् आसीत् । क्रान्तिकारिभिः आगरा-नगरे कार्यालयः स्थापितः । आगरा-नगरे “हिङ्ग की मण्डी”, “नाई की मण्डी” इत्येते द्वे स्थाने आस्ताम्[१०८] । तत्र “हिङ्ग की मण्डी” इत्यस्मिन् स्थाने अग्निगोलकस्य यन्त्रशाला स्थापिता । “नाई की मण्डी” इत्यस्मिन् स्थाने क्रान्तिकारिणां निवासार्थं व्यवस्था आसीत् । तत्र क्रान्तिकारिभ्यः प्रशिक्षणं प्रदीयते स्म । समयान्तरे साण्डर्स्-काण्डे उपरते सति राजगुरुः क्रान्तिकारिणः मेलितुम् आगरा-नगरं गतवान् आसीत्[१०९]

अग्निगोलकस्य विस्फोटात् संसदि विरोधः[सम्पादयतु]

तस्मिन् समये देशे विरोधार्थम् आन्दोलनानि प्रचलन्ति आसन् । तैः आन्दोलनैः सर्वकारस्य स्थितिः शिथिला जायमाना आसीत् । सर्वकारेण “जन सुरक्षा बिल”, “औद्योगिक विवाद बिल” इत्येतयोः निश्चयीकरणार्थं निर्णयः कृतः[११०] । अयं सर्वकारस्य कूटनीतिः आसीत् । तदा सर्वकारः जनानाम् एकताम् भेत्तुं प्रयासान् कुर्वन् आसीत् । किन्तु भगतसिंहः इत्यादयः युवकाः सर्वकारस्य नीतिम् ज्ञातवन्तः । अतः अस्याः कूटनीतेः विरोधार्थं क्रान्तिकारिणः मिलित्वा योजनां कृतवन्तः[१११] । चन्द्रशेखर, राजगुरु, भगतसिंह, सुखदेव, बटुकेश्वर, विजयकुमार, जयदेव च गोष्ठ्यां सम्मिलिताः जाताः ।

गोष्ठ्यां तयोः विधेयकयोः (Bill) विषये चर्चा अभवत् । विधेयकौ निश्चितौ न भवेताम् इति क्रान्तिकारिणां मतम् आसीत् । घोषणायाः अधिकारः ’वायसराय’ इत्याख्यस्य आसीत् । भगतसिंहेन स्वस्य विचारः प्रस्थापितः यत् – “यदा “वायसराय” इत्ययं विधेयकयोः (Bill) घोषणां करिष्यति, तदा वयं संसदि अग्निगोलकानां विस्फोटेन तस्य विरोधं करिष्यामः[११२] । तेन जनानां मनसि क्रान्तिकारिविचाराः उद्भविष्यन्ति” इति ।

अस्यां योजनायां द्वयोः क्रान्तिकारिणोः आवश्यकता आसीत् । भगतसिंहः स्वयमेव अस्य कार्यस्य दायित्वम् अवहत् । अपरस्य जनस्य विचारः भवत् आसीत् । अन्ते बटुकेश्वरः तत्कार्यार्थं चितः[११३] । तस्मिन् कार्ये राजगुरुः नाम नासीत् । अतः सः दुःखी अभवत् । तदा राजगुरुणा उक्तं यत् – “अस्मै कार्याय भगतसिंहः न गच्छेत् इति मे मतिः । “हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य” सङ्घठने भगतसिंहस्य आवश्यकता वर्तते । तस्य स्थाने अहं तत्कार्यं करिष्यामि” [११४]

तदा चन्द्रशेखरेन उक्तं यत् – “संसदि आङ्ग्लभाषायां वक्तव्यम् भवति । भवान् तत् न कर्तुं शक्नोति । किन्तु यदि भगतसिंहः इच्छेत् तर्हि बटुकेश्वरस्य स्थाने गन्तुं शक्नोति” [११५]। अन्ते भगतसिंहस्य वचनैः प्रभावितः राजगुरुः योजनां स्वीकरोति ।

१९२९ तमस्य वर्षस्य अप्रैल-मासस्य ९ दिनाङ्के संसदि ’जन सुरक्षा बिल’, ’औद्योगिक विवाद बिल’ इत्येतयोः विधेयकयोः निश्चयार्थं गोष्ठी आरब्धा[११६] । संसद्सदस्यानां विवादः प्रचलन् आसीत् । तत्र दर्शकेषु भगतसिंहः, बटुकेश्वरः च उपविश्य प्रतीक्षां कुर्वन्तौ आस्ताम् । जॉन् शूस्टर् इत्याख्येन यदा घोषणा कृता, तदैव भगतसिंहः एकम् अग्निगोलकं प्रक्षिप्तवान्[११७]

ततः परं क्षणं विरम्य पुनः सः अपरम् अग्निगोलकं प्रक्षिप्तवान् । तेन जनसम्मर्दे कोलाहलः जातः । सर्वे दर्शकाः, संसद्सदस्याः, आरक्षकाः च प्राणरक्षार्थम् इतः ततः धावन्तः आसन् । किञ्चित् समयान्तरे स्थितिः शान्ता जाता । भगतसिंहेन, बटुकेश्वरेण च आत्मसमर्पणं कृतम्[११८] । तौ नीत्वा आरक्षकाः आरक्षकालयं गतवन्तः । द्वयोः मुखमण्डले भारतमात्रे आत्मसमर्पणस्य उत्साहः परिदृश्यते स्म ।

मित्रतायां शठः[सम्पादयतु]

क्रान्तिकारिणाम् आन्दोलनेन सर्वकारः क्रुद्धः अभवत् । तेन कारणेन आरक्षकाः क्रान्तिकारिणां बन्धनं कर्तुं प्रयासरताः आसन् । तदा क्रान्तिकारिषु जयगोपाल, हंसराज वोहरा इत्येतौ द्वौ अवष्टब्धौ जातौ[११९] । कारागारे ताभ्यां सर्वं सत्यम् उक्तम् । “साण्डर्स् इत्याख्यस्य नरहत्यायां राजगुरुः अपि आसीत्” इति तौ उक्तवन्तौ । ब्रिटिशसर्वकारेण राजगुरुः विषये पुरा न श्रुतम् आसीत् । किन्तु हंसराजः जयगोपालः इत्येतौ राजगुरोः सम्पूर्णं परिचयं दत्तवन्तौ । ताभ्यां राजगुरोः सर्वाणि सम्पर्कसूत्राणि ब्रिटिशसर्वकाराय दत्तानि[१२०]

गुप्तचरविभागे “शरद केसकर” इत्याख्यः एकः अधिकारी आसीत् । गुप्तचरविभागेन तस्मै राजगुरोः दिनचर्यां ज्ञातुं दायित्वं प्रदत्तम् आसीत् । ‘केसकर’ इत्ययं पूना-नगरं गतवान् आसीत्[१२१] । तत्र सः राजगुरुणा सह मित्रताम् अकरोत् । स्वयं देशभक्तः अस्ति इति ’केसकर’ राजगुरुम् अकथयत् । तेन राजगुरुः तस्मात् प्रभावितः जातः । किन्तु राजगुरुः न जानाति स्म यत् ’केसकर’ गुप्तचरः अस्ति । भविष्यत्काले कियन्ति सङ्कटानि भविष्यन्ति इति अपि सः विचारितुं न शक्नोति स्म । किन्तु ‘केसकर’ सम्पूर्णाः सूचनाः ब्रिटिश-सर्वकाराय प्रेषयति स्म[१२२]

तस्मिन् काले एव मुम्बई-महानगरस्य राज्यपालं लेडरिक्स् साईक्स् इत्याख्यं हन्तुं राजगुरुः योजनाम् अकरोत्[१२३] । तस्याः योजनायाः सन्देशः राजगुरुणा चन्द्रशेखरं प्रति प्रेषितः आसीत् । चन्द्रशेखरः तस्याः योजनायाः आदेशम् अयच्छत् । चन्द्रशेखरः भगवानदासः, सदाशिवः इत्याख्यौ द्वौ क्रान्तिकारिणौ प्रेषितवन्तौ [१२४]। चन्द्रशेखरेण ताभ्याम् सह अग्निशस्त्राणि, अग्निगोलकानि, अग्निगोलकानां निर्माणाय सामग्र्यः च पूना-नगराय प्रेषिताः आसन् । किन्तु भुसावल-नगरस्य रेलस्थानके द्वौ क्रान्तिकारिणौ बद्धौ जातौ । तदा राजगुरुः एकाकी एव अवशिष्टः जातः । किन्तु राजगुरुः दृढनिश्चयः आसीत्[१२५] । अतः एकाकी एव लेडरिक्स् इत्याख्यं हन्तुं सज्जः अभवत् ।

एकस्मिन् दिवसे पूना-नगरे एका सभा अभवत् । सभायां लेडरिक्स् अपि आमन्त्रितः आसीत् । तस्याः सभायाः सन्देशं प्राप्य राजगुरुः सभास्थलं प्राप्तवान् । किन्तु तत्र बहवः आरक्षकाः सुरक्षायै उपस्थिताः आसन् । तादृशीं स्थितिं दृष्ट्वा राजगुरोः उत्साहः नष्टः जातः[१२६]

‘केसकर’ राजगुरोः योजनां जानाति स्म । सभायाः पूर्वमेव ‘केसकर्’ गुप्तचरविभागस्य वरिष्ठाधिकारिणं ‘कवठालकर्’ इत्याख्यम् असूचयत्[१२७] । कवठालकर इत्याख्यः तत्रैव राजगुरोः बन्धनं कर्तुम् ऐच्छत् । किन्तु जनसम्मर्दनेन सः विचारम् अत्यजत् ।

१९२९ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के राजगुरुः सावरगांवरक इत्याख्येन सह चलचित्रं दृष्टुम् अगच्छत्[१२८] । चलचित्रं दृष्ट्वा सांयकालस्य ६ वादने सः पुनः गृहं प्राप्तवान् आसीत् । रातौ ८ वादने सः भोजनं प्राप्य सावरगांवरक इत्याख्येन सह वार्तालापम् अकरोत् । रात्रौ द्विवादने तौ शयनार्थं गतौ ।

रात्रौ सार्धत्रिवादने (३.३०am) तस्य गृहे कश्चन जनः गतवान् आसीत्[१२९] । सः गृहं प्राप्य द्वारम् अताडयत् । तदा सावरगांवरकर इत्यनेन उक्तं – कः भवान् ? जनेन उक्तं यत् – द्वारम् उद्घाटय, ‘एम’ इत्यस्मै एकः सन्देशः अस्ति । ‘एम’ इति कूटसङ्केतं श्रुत्वा सावरगांवरकर इत्यनेन द्वारम् उद्घाटितम् । यथा तेन द्वारम् उद्घाटितं, तथैव बहवः आरक्षकाः गृहं प्रविष्टाः । आरक्षकाः द्वौ क्रान्तिकारिणौ बद्ध्वा लाहौर-नगरस्य कारागारं नीतवन्तः[१३०]

आगामिदिवसे सर्वान् क्रान्तिकारिणः लाहौर-नगरस्य न्यायालयम् आनीतवन्तः । तत्र मित्राणि दृष्ट्वा राजगुरुणा ’इङ्कलाब’ इति उद्घोषितम्, मित्रैः अपि ‘जिन्दाबाद’ इति प्रत्युत्तरं प्रदत्तम्[१३१] । क्रान्तिकारिणां नादेन सम्पूर्णः न्यायालयः स्फायते स्म । राजगुरुः सर्वाणि मित्राणि अमिलत् । सर्वे मिलित्वा विनोदं कुर्वन्तः आसन् । तद्दृश्यं दृष्ट्वा न्यायाधीशः विचलितः जातः । किन्तु सः किमपि कर्तुम् असमर्थः आसीत्[१३२] । क्रान्तिकारिणः प्रतिदिनं सिंहः इव न्यायालयं प्रविशन्ति स्म । यदा न्यायाधीशः आसने उपविशति स्म, तदा सर्वे क्रान्तिकारिणः ‘इङ्कलाब जिन्दाबाद’, वन्दे मातरम्, ‘साम्राज्यवादी मूर्दाबाद’ इत्यादिम् उद्घोषयन्ति स्म[१३३]

लाहौर-षड्यन्त्रान्तर्गतं चतुर्विंशतिः क्रान्तिकारिणः अभियुक्ताः (accuses) आसन् [१३४]। तेषु – भगतसिंह, बटुकेश्वर दत्त, सुखदेव, राजगुरु, शिववर्मा, कमलनाथ तिवारी, किशोरीलाल, गया प्रसाद, सुरेन्द्र पाण्डे, अजय घोष, कुन्दनलाल, देशराज, प्रेमदत्त च त्रयोदश क्रान्तिकारिणः आरक्षकैः बद्धाः आसन् ।

चन्द्रशेखर आजाद, सतगुरु दयाल, भगवानदास, कैलाशपति, भगवतीचरन वोहरा, यशपाल इत्येते षड् क्रान्तिकारिणः द्रवन्ते स्म[१३५] |

शेषाः पञ्च क्रान्तिकारिणः दण्डभयेन, लोभेन, व्यक्तिगतस्वार्थेन च सर्वकारस्य साक्षिणः अभवन्[१३६] । तेषु – फणीन्द्रनाथ घोष, जयगोपाल, मनमोहन बैनर्जी, हंसराज वोहरा, ललितकुमार च आसन् ।

फणीन्द्रनाथः सर्वप्रथमः साक्ष्यम् अददात् । कस्मिंश्चित् समये सः क्रान्तिकारिभ्यः आदरणीयः आसीत् । ‘हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य श्रेष्ठः कार्यकर्ता अपि आसीत्[१३७] । किन्तु लोभेन सः मित्राणां विरोधे साक्षिरूपेण अभवत् ।

अनन्तरम् अपरः साक्षी जयगोपालः आसीत् । सः क्रान्तिकारिसमूहस्य महत्वपूर्णः सदस्यः आसीत् । चन्द्रशेखरभगतसिंहौ तस्य गाढमित्रे आस्ताम् । साण्डर्स्-काण्डे अपि जयगोपालेन सहयोगः कृतः । तथापि सः सर्वेषां क्रान्तिकारिणां साक्ष्यं कृत्वा सत्यम् अवदत् । अभियुक्तेषु क्रान्तिकारिषु प्रेमदत्तः कनिष्ठः आसीत् । क्रोधवशात् प्रेमदत्तः जयगोपालस्य मुखे पादत्राणम् अक्षिपत्[१३८]

तदा राजगुरुणा प्रेमदत्तः उक्तः यत् – “अहो प्रेमदत्त ! सुन्दरं, सुन्दरं । तेन सह एतादृगेव व्यवहर्तव्यः” । ततः परं न्यायलये एव क्रान्तिकारिणः अधः लिखितं गीतम् अगायन्[१३९]


सरफरोशी की तमन्ना अब हमारे दिल में है ।
देखना है जोर कितना बाजु-ए-कातिल में है ।
वक्त आने दे बता देंगें तुझे ए आसमां,
हम अभी से क्या बताए क्या हमारे दिल में है ।
ए शहीदे-मुल्को-मिल्लत, मैं तेरे ऊपर निसार,
अब तेरी हिम्मत की चर्चा गैर की महफिल में है ।
सरफरोशी की तमन्ना अब हमारे दिल में है ।

न्यायालये अस्य गीतस्य नादः आसीत् । गीतेन दर्शकाः मूकाः अभवन् । न्यायाधीशः अभियुक्तानां करबन्धनाय आदिष्टवान् । किन्तु क्रान्तिकारिभिः न स्वीकृतम्[१४०] । तेन कारणेन न्यायालये कोलाहलः अभवत् । अतः तद्दिवसीयं कार्यं स्थगितम् अभवत् । आगामिदिवसे पुनः तादृशी स्थितिः सञ्जाता । तस्मिन् दिने अपि कार्यं स्थगितम् अभवत् । अभियुक्ताः तत् नैच्छन्, उक्तवन्तः च यत् – “ते करबन्धनं विहाय एव न्यायालयं प्रविशन्ति” इति[१४१] । तदा आरक्षकाधिकारिणा उक्तं – केवलं बहितः न्यायालयपर्यन्तं करबन्धनं कर्त्तव्यम् भविष्यति । न्यायालयं प्रविश्य करबन्धनम् उद्घाटयिष्यामि” । तदा अभियुक्ताः स्वीकृतवन्तः । अन्ततो गत्वा भगतसिंहेन अधिकारिणे करबन्धनम् उद्घाटयितुं सङ्केतः कृतः । तथापि अधिकारिणा न उद्घाटितम् । अधिकारिणः व्याजं दृष्ट्वा राजगुरुभगतसिंहौ हास्यं कुर्वन्तौ आस्ताम्[१४२] । मध्याह्ने विरामे सति सर्वे भोजनाय गताः । तदा अभियुक्तानां करबन्धनम् उद्घाटितम् आसीत् । पुनः यदा कार्यवाही प्रारब्धा, तदा अभियुक्तैः करबन्धनं न स्वीकृतम् । तेन खिन्नः न्यायाधीशः आदिष्टं यत् – “अभियुक्तान् ताडयन्तु” । आदेशं श्रुत्वा सर्वैः आरक्षकैः अभियुक्ताः ताडिताः[१४३]

तस्मिन् दिने लाहौर-नगरे सार्वजनिक-लोकसभायाम् आरक्षकाणाम् एतद् दुष्कृत्यस्य निन्दा अभवत् । आगामिदिवसे समाचारपत्राणां मुख्यपृष्ठेषु अपि इयं वार्त्ता मुद्रिता आसीत् । वार्तायाः प्रभावेण न्यायाधीशेन करबन्धनस्य आदेशः प्रतिगृहीतः[१४४] । ततः परम् अभियुक्ताः करबन्धनं विहाय एव प्रविशन्ति स्म ।

आमरणम् अनशनं प्रसङ्गः[सम्पादयतु]

कारागारे मानसिकपीडां प्रदातुं क्रान्तिकारिभ्यः सौविध्यानि न प्रदत्तानि आसन् । भोजनस्य स्तरः निम्नः, क्रान्तिकारिणां निवासस्य स्थाने स्वच्छतायाः अपि अभावः च वर्तते स्म[१४५] । अतः भगतसिंहेन अनिश्चितकालाय अनशनस्य घोषणा कृता । अस्मिन् अनशने भगतसिंहः सौविध्याय काश्चित् अभियाचनाः कृतवान्, ताः अभियाचनाः (Demands) अधः लिखिताः सन्ति[१४६]

  1. वयं राजनैतिकाः बन्दिनः स्मः । अतः अस्मभ्यं योग्यस्तरस्य भोजनं दातव्यं भवेत् । युरोपीय-बन्दिनां सदृशं भोजनं भवेत् ।
  2. बलात् अस्माभिः कारागारे श्रमकार्यं मा कारयेयुः ।
  3. केनापि अवरोधेन विना लेखनार्थं, पठनार्थं च सामाग्रीणां सौकर्यं भवेत् ।
  4. प्रत्येकस्मै बन्दिने एकं समाचारपत्रं प्रदातव्यं भवेत् ।
  5. प्रत्येकस्मिन् कारागारे राजनैतिकानां बन्दिनां स्वतन्त्रविभागः भवेत् । युरोपीयबन्दिनः यानि सौकर्याणि प्राप्नुवन्ति, तानि सर्वाणि सौकर्याणि राजनैतिकबन्दिभ्यः अपि भवेयुः ।
  6. स्नानार्थं सौकर्यं भवेत् ।
  7. स्वच्छवस्त्राणि दद्युः ।
  8. राजनैतिकबन्दिभ्यः श्रेष्ठबन्दिनः इव व्यवहारः भवेत् ।

उपर्युक्तानि सर्वाणि तथ्यानि तर्कसङ्गतानि आसन् । तथापि सर्वकारेण तानि तथ्यानि अस्वीकृतानि । किन्तु अनशनस्य प्रभावेण क्रान्तिकारिणां स्थितिः गम्भीरा जाता । तेन कारणेन सर्वकारेण सर्वाः अभियाचनाः स्वीकर्तुम् आश्वासनं प्रदत्तम् । सर्वकारस्य आश्वासनेन १९२९ तमवर्षस्य अक्टूबर-मासस्य ५ दिनाङ्के अनशनस्य विरामः अभवत्[१४७]

किन्तु अनशनस्य अवसानं भवेत् इति इच्छया सर्वकारेण लघ्व्यः अभियाचनाः स्वीकृताः, अन्याः निरस्ताः च [१४८]। अतः पुनः भगतसिंहेन अनशनम् आरब्धम् ।

भगतसिंहबटुकेश्वरौ केन्द्रियकारागारे आस्ताम् । किन्तु राजगुरुः युवकानां कारागारे आसीत् । यदा राजगुरुः अनशनस्य समाचारं प्राप्तवान्, तावदेव तेन आमरणम् अनशनम् आरब्धम्[१४९]

अनशनस्य त्रयोदश दिनानि व्यतीतानि । बुभुक्षया राजगुरोः शरीरं दुर्बलं जायमानम् आसीत् । दुर्बलतायाः कारणेन सः उपवेष्टुम् अपि न शक्नोति स्म । सः दृढनिश्चयः आसीत् । अतः सः अनशनं न त्यजति स्म[१५०] । सर्वकारस्य समस्याः वर्धन्ते स्म । राजगुरुः अपि अभियाचनाः स्वीकारयितुं प्रयत्नरतः आसीत् । तदा राजगुरोः स्थितिः गम्भीरा आसीत् । राजगुरोः स्थितिं दृष्ट्वा नगरजनाः अपि आन्दोलनानि कुर्वन्तः आसन् । बहवः प्रमुखाः नेतारः अपि तस्य समर्थनं कुर्वन्तः आसन् [१५१]

तादृश्या स्थित्या सर्वकारः प्रभावितः जातः । अतः राजगुरोः अनशनस्य भङ्गः आवश्यकः अभवत् । तेन कारणेन आरक्षकाः अन्यैः अनशनकर्तृभिः बन्दिभिः सह राजगुरुं चिकित्सालयं नीतवन्तः[१५२]

चिकित्सालये चिकित्सकेन दुग्धं पाययितुं निर्यासस्य (Rubber) नलिका बलात् एव राजगुरोः मुखे स्थापिता । किन्तु चिकित्सकेन एका त्रुटिः जाता । चिकित्सकः निर्यासनलिका उदरस्य स्थाने फुफ्फुसे (lung) स्थाप्य तस्यां नलिकायां दुग्धम् अपूरयत् | तेन कारणेन फुफ्फुसाः सङ्कुचिताः अभवन् । अनया त्रुट्या राजगुरुः क्लोमपाकरोगेन (pneumonia-निमोनिया) पीडीतः जातः[१५३]

“सर्वेषु बन्दिषु तस्य स्थितिः अधिकतमा असमीचिना अस्ति । सः मृत्युशय्यायाम् अस्ति । तस्य फुफ्फुसाः सङ्कुचिताः जाताः । शरीरं कङ्कालम् इव दृश्यते । सः ज्वरेण अपि पीडितः अस्ति । तस्य बाहुविक्षेपः (Movement) अपि कर्तुं न शक्नोति” इति सन्देशः लाहौर-नगरस्य ‘द ट्रिब्यून्’ इति नामके समाचारपत्रे मुद्रितः आसीत्[१५४]

राजगुरोः गभीरायां स्थितौ सत्यां भगतसिंहेन अनशनं त्यक्तुम् एकः सन्देशः प्रेषितः आसीत् । तस्मिन् सन्देशे भगतसिंहेन लिखितं यत् – “भवतः समर्थनेन वयम् अधिकं बलं प्राप्तवन्तः । किन्तु अधुना अनशनं स्थगयतु । मयि विश्वासं करोतु । वयं सत्याग्रहस्य कार्यम् आमरणं करिष्यामः” [१५५]

“भगतसिंहबटुकेश्वरौ एकाकीनौ एव आन्दोलनं करिष्यतः” इति राजगुरुः कदापि न स्वीकरोति स्म । यद्यपि राजगुरोः स्वास्थ्यं प्रतिदिनं शिथिलं जायमानम् आसीत्, तथापि राजगुरुणा अनशनं न त्यक्तम्[१५६]

भगतसिंहः राजगुरोः घनिष्ठं मित्रम् आसीत् । अतः भगतसिहस्य मनसि राजगुरोः स्वास्थ्यविषयिकी चिन्ता आसीत् । भगतसिंहः राजगुरोः पार्श्वे गन्तुम् इच्छति स्म । किन्तु तद् असम्भवम् आसीत् । यतः संसदि अग्निगोलककानां विस्फोटकारणात् सर्वकारः भगतसिंहबटुकेश्वराभ्यां “कालापानी” इति दण्डम् अकरोत् [१५७]। तौ स्वमित्रैः पृथक् केन्द्रियकारागारे आस्ताम् ।

रविवासरे एव तौ युवकानां कारागारे नीतवन्तः । राजगुरोः स्वास्थ्यं शक्तिहीनम् आसीत् । अतः राजगुरुं मेलितुं भगतसिंहबटुकेश्वरौ युवकानां कारागारे आहूतौ[१५८] । भगतसिंहः त्वरितमेव गन्तुं सज्जः अभवत् ।

भगतसिंहस्य मनसि राजगुरोः विषये एव चिन्तनं चलत् आसीत् । मार्गे गमने सति भगतसिंहः स्वस्य, राजगुरोः च पुरातनानां स्मरणानां चिन्तनं कुर्वन् आसीत् । तस्मिन् काले सः दुःखी अभवत् । यतः राजगुरोः सदृशं मित्रं दुर्लभम् आसीत्[१५९] । राजगुरुः मित्रेभ्यः स्वस्य प्राणम् अपि त्यक्तुं सज्जः आसीत् ।

भगतसिंहबटुकेश्वरौ कारागारं प्राप्तवन्तौ । तत्र गत्वा तौ राजगुरुम् अमिलताम् । भगतसिंहं दृष्ट्वा राजगुरुः प्रसन्नः जातः [१६०]। किन्तु दुर्बलतायाः कारणात् सः किमपि वक्तुम् असर्मर्थः आसीत् । राजगुरुः शिववर्माणं प्रति एकं सङ्केतं कृतवान् । सङ्केतं प्राप्य शिववर्मा भगतसिंहाय एकं पत्रम् अददात् । भगतसिंहः उत्साहेन तत् पत्रम् अपठत् । राजगुरुणा तस्मिन् पत्रे लिखितम् आसीत् यत् – “सफलता” इति । एकेन शब्देन राजगुरोः मनसः इच्छा स्पष्टा जाता[१६१]

भगतसिंहः राजगुरवे उक्तवान् – “भवान् सत्यं वदति । किन्तु साम्प्रतं भवतः स्वास्थ्यं समीचिनं नास्ति । अतः स्वास्थ्यं समीकर्तुम् ओषध्याः, दुग्धस्य च आवश्यकता वर्तते । अतः भवान् औषधिदुग्धे स्वीकरोतु” [१६२]

राजगुरुणा उक्तं यत् – “यावत् पर्यन्तम् अस्माकम् अभियाचनाः परिपूर्णाः न भवेयुः, तावत्पर्यन्तम् अहं जलम्, अन्नं च न स्वीकरिष्यामि । मम कृते इदम् एकम् अमूल्यं क्षणं वर्तते । अतः इमं त्यक्तुं मा वद” [१६३]

राजगुरोः वचांसि श्रुत्वा भगतसिंहः चिन्तितः जातः । तदा सहसा बन्दीपालः आगतः । तेन उत्साहेन उक्तं यत् – “ सर्वकारेण भवताम् अभियाचनाः स्वीकृताः । तस्य आदेशः अपि अस्माभिः प्राप्तः” [१६४]। सर्वे बन्दिनः प्रसन्नाः अभवन् । तदा भगतसिंहः “इङ्कलाब जिन्दाबाद” इत्युद्घोषयत् ।

लॉर्ड् इरविन् इत्यनेन राजगुरोः स्थितिं दृष्ट्वा सर्वकाराय एकं पत्रं प्रेषितम् आसीत् । तस्मिन् पत्रे लॉर्ड् इरविन् इत्यनेन लिखितं यत् – “राजगुरुः क्लोमपाकरोगेण (pneumonia-निमोनिया) ग्रस्तः अस्ति । तस्य स्थितिः गभीरा अस्ति । सः मृतावस्थायाम् अस्ति । तेन जनेषु प्रबलता वर्धिष्यति । अतः बन्दिनाम् अभियाचनाः स्वीकृत्य कारागारस्य नियमेषु, व्यवस्थासु च सौकर्याणां वृद्धिः भवेत्” [१६५]

तस्मात् दिनात् एव कारागारे सौकर्याणां वृद्धिः अभवत् । राजगुरोः तपः पूर्णम् अभवत् । तस्मिन् क्षणे एव दुग्धम् आनीतम् । तेन दुग्धेन राजगुरोः अनशनं विरमितम्[१६६] । ततः परं भगतसिंहः राजगुरवे उक्तवान् यत् – “भवान् एकाकी एव बलिदानाय ममाग्रे गन्तुं न शक्ष्यति” । आवां सह एव गमिष्यावः । अतः पुनः प्रयासं मा कुरु” । इति श्रुत्वा तत्र उपस्थिताः बन्दिनः अहसन् । भारतमात्रे सः प्राणान् अपि दातुं सज्जः आसीत् । अनेन प्रसङ्गेन राजगुरोः मातृप्रेम दृश्यते[१६७]

न्यायसभायाः(Tribunal) सङ्घटनम्[सम्पादयतु]

सर्वकारः इमम् अभियोगं रहस्येन कर्तुम् ऐच्छत् । किन्तु इदं कार्यं सरलं नासीत् । अस्य अभियोगस्य प्रचारः विदेशपर्यन्तम् अभवत् [१६८]। यस्मिन् दिने अभियुक्ताः न्यायालयं गच्छन्ति स्म, तस्मिन् दिने जनसम्मर्दः भवति स्म । बहुकालं यावत् जनाः क्रान्तिकारिणः दृष्टुम् प्रतीक्षां कुर्वन्ति स्म ।

न्यायालस्य विपरीतनिर्णयेन जनेषु कोलाहलः मा भवेत्, अतः कठोरस्य निर्णयस्य आवश्यकता वर्तते स्म । तेन कारणेन १९२९ तमस्य वर्षस्य सितम्बर-मासस्य १२ तमे दिनाङ्के सर्वकारेण एकं विधेयकं (pass) सत्यापितम् [१६९] । तस्य विधेयकस्य अधिकारः अस्ति यत् – “अभियुक्तानाम् अनुपस्थितौ एव न्यायालयस्य कार्यप्रवृत्तिः चलेत्” इति । सर्वकारस्य उद्देश्यम् आसीत् यत् – “क्रान्तिकारिणाम् अनुपस्थितौ एव अभियोगस्य शीघ्रतया निर्णयः स्यात्[१७०]

“पण्डित मोतीलाल नेहरु” विपक्षस्य नेता आसीत् । मोतीलाल नेहरु इत्याख्येन तस्य विधेयकस्य विरोधः कृतः आसीत् । सर्वकारेण सह अपि विवादः कृतः [१७१]। मोतीलाल नेहरु इत्याख्यस्य तर्काः योग्याः आसन् । अतः सर्वकारः अपि किमपि वक्तुम् असमर्थः आसीत् । येन केन प्रकारेण सर्वकारः विधेयकं स्वीकारयितुम् इच्छति स्म ।

१९३० तमवर्षस्य मई-मासस्य १ दिनाङ्के सर्वकारेण स्वस्य विशेषाधिकारम् उपयुज्य ’लाहोर कुतन्त्र केस् ऑर्डिनेन्स्’ इति नामकः अध्यादेशः सत्यापितः [१७२]। तस्यान्तर्गतया एकस्याः न्यायासभायाः (Tribunal) सङ्घटनम् अकरोत् । तस्याः सभायाः अध्यक्षत्वेन न्यायाधीशः ‘’जे. कोल्डस्ट्रीम्’ आसीत् । न्यायाधीशः ‘आगा हैदर्’, न्यायाधीशः ‘जी. सी. हिल्टन्’ च अस्याः सभायाः सदस्यौ आस्ताम्[१७३]

तस्याः न्यायसभायाः अधिकाराः आसन् यत् – “सभायाः सदस्याः अभियुक्तानां, प्रतिवादपक्षस्य अधिवक्तुः, प्रतिवादपक्षस्य साक्षिणां च अनुपस्थितौ अपि एकपक्षीयं निर्णयं कर्तुं समर्थाः भविष्यन्ति” इति[१७४]

१९३० तमस्य वर्षस्य मई-मासस्य ५ दिनाङ्के न्यायसभायाः अन्तर्गतं “लाहौर कुतन्त्र” इत्यस्य अभियोगस्य कार्यम् आरब्धम् । सम्पूर्णा न्यायालयीया प्रक्रिया केन्द्रियकारागारस्य समीपस्थे न्यायालये प्रचलती आसीत् । किन्तु समयान्तरे शेषा प्रक्रिया ‘पुञ्च’ इत्यस्मिन् स्थले अभवत्[१७५]

तावदेव अभियुक्ताः नूतनस्थलं नीतवन्तः । समाचारपत्रेषु प्रतिदिनम् अस्य अभियोगस्य अद्यतनानि मुद्रितानि भवन्ति स्म । किन्तु तेन कारणेन जनाः अभियुक्तानां समर्थनं कुर्वन्तः आसन् । अतः अस्याभियोगस्य मुद्रणम् अवरुद्धम्[१७६]

सर्वकारपक्षतः एम्. सी. एच्. कार्डननोड् इत्याख्यः प्रतिवक्ता (advocate) आसीत् । तेन अभियुक्तेषु अधः लिखितानि त्रीणि दोषारोपणानि निर्धारितानि[१७७]

  1. षड्यन्त्राणि, हननं च
  2. अग्निगोलकानां निर्माणं, चौर्यं च
  3. अग्निगोलकानां प्रयोगः, प्रकारान्तरैः ब्रिटेन्-देशस्य नृपस्य विरोधः च

अभियुक्तानां पक्षात् कोऽपि प्रतिवक्ता नासीत् । सर्वकारेण उक्तं यत् – “ यदि भवन्तः इच्छन्ति, चेत् सर्वकारः निजव्ययेन भवद्भ्यः एकं प्रतिवक्तारं दातुं शक्नोति” इति । तदा भगतसिंहः “लाला दुनीचन्द” इत्याख्यम् अभियोगकार्यं दृष्टुं, तस्मात् परामर्शं प्राप्तुं च प्रतिवक्तृत्वेन स्वीकृतवान्[१७८] । १९३० तमस्य वर्षस्य मई-मासस्य १२ तमे दिनाङ्के सर्वे अभियुक्ताः न्यायालयं प्राप्तवन्तः । तत्र अभियुक्ताः भक्तिगीतानि गायन्तः आसन् । मुख्यन्यायाधीशः गीतानाम् अनुवादं ज्ञातवान् । तदा सः क्रुद्धः जातः । अभियुक्तान् तूष्णीं स्थातुं न्यायाधीशः आरक्षकान् आदिष्टवान् । तादृशम् अत्याचारं दृष्ट्वा न्यायाधीशः आगा हैदर् इत्याख्यः न्यायालयात् बहिर्गन्तुम् इच्छति स्म । यदि आगा हैदर् बहिर्गच्छेत्, चेत् न्यायलयस्य अपमानः भवितुं शक्यते स्म । अतः मुख्यन्यायाधीशेन आगा हैदर् इत्याख्यं प्रति प्रार्थना कृता । विवादेन तद्दिवसीया कार्यं स्थगितम्[१७९]

अस्याः घटनायाः अनन्तरं कोऽपि अभियुक्तः न्यायालयं न गतवान् । सर्वकारः अस्याभियोगस्य शीघ्रतया समाप्तिं कर्तुम् इच्छति स्म । अतः सर्वकारेण पुरातना न्यायसभा (Tribunal) विलोपिता, पुनः नूतना न्यायसभा रचिता च[१८०]

कोल्डस्ट्रीम् , आगा हैदर् इत्याख्यौ मुक्तौ जातौ । तयोः स्थाने जे. के. कैम्प्, अब्दुल कादिर् इत्याख्यौ न्यायाधीशौ चितौ । न्यायसभया एकपक्षीयं कार्यम् आरब्धम् । १९३० तमस्य वर्षस्य अगस्त-मासस्य २६ तमे दिनाङ्के त्रिमासीयस्य अभियोगस्य निर्णयः जातः[१८१] । औपचारिकताः कारणेन सर्वकारेण अभियुक्तेभ्यः स्वस्य प्रतिवादान् प्रतिपादयितुम् एकः अवसरः प्रदत्तः । किन्तु क्रान्तिकारिणः प्रतिवादे (Defence) किमपि वक्तुं नैच्छन् ।

मित्रैः सह अन्तिमं सामूहिकभोजनम्[सम्पादयतु]

१९३० तमस्य वर्षस्य अक्टूबर्-मासस्य ५ दिनाङ्के रात्रौ ‘लाहौर-षडयन्त्रस्य’ अभियुक्ताः मिलित्वा भोजनं कुर्वन्तः आसन्[१८२] । तस्मिन् समये कारागारस्य अधिकरिणः अपि उपस्थिताः आसन् । क्रान्तिकारिणः परस्परं वार्तालापं कुर्वन्तः आसन् । सर्वे पुरातनानि स्मरणीयान् प्रसङ्गान् चर्चयन्तः आसन् । तां स्थितिं दृष्ट्वा अधिकारिणः अपि विचारयन्तः आसन् यत् – “कीदृशाः इमे जनाः ? मृत्योः भयम् एव नास्ति” । तेषु हननस्य, चौर्यस्य च आरोपः आसीत्, तथापि तेषां व्यवहारः सभ्यः एव आसीत्[१८३]

अभियोगः समाप्तः जातः । न्यायसभायाः निर्णयः कस्मिंश्चित अपि समये आगन्तुं शक्नोति स्म । अतः कारागारस्य अधिकारिभिः अभियुक्तानां सामूहिकस्य भोजनस्य व्यवस्था कृता । सर्वे अभियुक्ताः भोजनं कुर्वन्तः आसन् । भोजनं कृत्वा राजगुरुः अधिकारिणम् उक्तवान् यत् – “अन्नदाता सुखी भव, एतादृक् भोजनं प्रतिदिनं मिलेत्” इति[१८४]

तदा भगतसिंहः राजगुरुम् उक्तवान् – “भोजनं तु प्राप्स्यति किन्तु एतादृशं न । इदं भोजनं केवलम् अद्यैव अस्ति” [१८५]

सर्वे अधिकारिणः विचारयन्तः आसन् यत् – “केषुचित् दिनेषु न्यायालयस्य निर्णयः आगमिष्यति । तदा केभ्यश्चित् “कालेपानी” इत्यस्य दण्डः भविष्यति, केभ्यश्चित् मृत्युदण्डः च” । अधिकारिणः दुःखिनः आसन् । तदा राजगुरुः उक्तवान् यत् – “भवन्तः किमर्थं दुःखिनः आसन् । इदम् अस्माकम् एकं पवित्रपर्व अस्ति । अस्माभिः अयम् एकः सुवर्णावसरः मन्यते । यदि अवसरः मिलेत्, तर्हि भाग्यवन्तः भविष्यामः” [१८६]

राजगुरोः वचांसि श्रुत्वा अधिकारी मनसि उक्तवान् - “एकस्मिन् दिवसे भवतां बलिदानं सार्थकं भविष्यति” इति[१८७] । क्रान्तिकारिणां सामूहिकस्य भोजनस्य समाप्तौ सत्याम् अधिकारिणः सर्वान् पृथक् अकुर्वन् ।

न्यायसभायाः (Tribunal) अन्तिमनिर्णयः[सम्पादयतु]

१९३० तमस्य वर्षस्य अक्टूबर-मासस्य ७ दिनाङ्के प्रातःकाले न्यायसभायाः सन्देशवाहकः कारागारं प्रापत्[१८८] । अभियुक्ताः निर्णयं श्रोतुं न्यायालयं न गतवन्तः आसन् । अतः सन्देशवाहकः स्वयम् एव कारागारं प्राप्तवान् आसीत् । कारागारं प्राप्य तेन चतुःषष्टिपृष्ठात्मकस्य न्यायालयीयनिर्णयस्य पठनम् आरब्धम् ।

“लाहौर-कुतन्त्रे राजगुरुः, भगतसिंहः, सुखदेवः च प्रमुखाः अभियुक्ताः उद्घोषिताः । अतः तेभ्यः मृत्युदण्डः भविष्यति” इति सन्देशवाहकेन पठितम्[१८९] । किञ्चित् समयं यावत् सर्वे स्तब्धाः अभवन् । किन्तु राजगुरुभगतसिंहसुखदेवानां मुखे प्रसन्नता दृश्यते स्म । सर्वे तदा “इङ्कलाब जिन्दाबाद” इत्युद्घोषं कुर्वन्तः आसन् । त्रयः परस्परम् आलिङ्गनं कुर्वन्तः आसन् । तस्मिन् समये तेषां प्रसन्नतायाः सीमा नासीत् । तेषां मृत्युपर्व सफलं जातम् [१९०]

पुनः सन्देशवाहकः उक्तवान् – “कमलनाथ तिवारी, विजय कुमार सिन्हा, जयदेव कपूर, शिव वर्मा, गयाप्रसाद, किशोरीलाल, महावीरसिंह इत्याख्यैः लाहौर-कुतन्त्रे सहयोगः कृतः । अतः तेभ्यः “कालेपानी” अर्थात् आजीवनकारावासीयः दण्डः अभवत्” [१९१]

“कुन्दनलाल इत्याख्याय त्रिवर्षीयः कारावासीयः दण्डः, प्रेमदत्त इत्याख्याय सप्तवर्षीयः कारावासीयः दण्डः च अभवत् [१९२]

“मास्टर् आशाराम, सुरेन्द्रनाथ पाण्डेय, देशराज, जितेन्द्रनाथ सान्याल, अजय घोष इत्याख्यानाम् अपराधः प्रमाणितः न जातः । अतः तौ कारागारात् मुक्तिं प्राप्स्यन्ति” इति सन्देशवाहकेन उक्तम् [१९३]

मुक्तेः सन्देशं श्रुत्वा ते उत्साहहीनाः अभवन् । निर्णयः श्रावितः । अतः तस्मिन् दिने एव राजगुरु, भगतसिंह, सुखदेव इत्याख्यानां स्थानं परिवर्तितम्[१९४] । कारागारस्य चतुर्दशक्रमाङ्कस्य प्रकोष्ठे त्रयः प्रेषिताः । ‘यस्मै मृत्युदण्डः निर्धारितः, सः एव चतुर्दशक्रमाङ्के प्रकोष्ठे निवसति स्म’ इति कारागारस्य नियमः आसीत्[१९५]

अयं निर्णयः गुप्तः भवेत् इति सर्वकारः इच्छति स्म । अतः सर्वकारेण बहवः प्रयासाः कृताः । किन्तु किञ्चित् समयान्तरे एव आभारते जनाः इमां वार्त्तां प्राप्तवन्तः आसन् । तदा स्थितिः गभीरा अभवत् । अतः १४४ अधिनियमानुसारं (Act of law) सर्वकारेण लाहौर-नगरे सञ्चलनेभ्यः, विरोधयात्राभ्यः च प्रतिबन्धः कृतः[१९६] । लाहौर-नगरे प्रत्येकेऽस्मिन् स्थाने आरक्षकाः उपस्थिताः आसन् ।

१९३० तमस्य वर्षस्य अक्टूबर-मासस्य ८ दिनाङ्के जनैः विरोधः कृतः । बहुभिः जनैः आत्मसमर्पणं कृतम् । विभिन्नेषु स्थानेषु, ग्रामेषु, नगरेषु च जनाः सभाः कृतवन्तः आसन् । तथापि न्यायालयस्य निर्णयः न परिवर्तितः[१९७]

अन्तिमवारं मात्रा सह मेलनम्[सम्पादयतु]

न्यायालयस्य नियमानुसारं मृत्युदण्डस्य केभ्यश्चित् दिनेभ्यः पूर्वम् अभियुक्तं मेलितुं प्रतिबन्धः भवति । अतः पार्वती राजगुरुं मेलितुं गता आसीत् । इदम् अन्तिमं मेलनम् आसीत्[१९८] । इदं मेलनं दुःखेन परिपूर्णम् आसीत् । सा ज्ञातवती आसीत् यत् – “अद्यप्रभृति सा राजगुरुं मेलितुं न शक्ष्यति” । राजगुरुं मिलित्वा सा रुदती आसीत् ।

तदा राजगुरुणा उक्तं यत् – “भवत्याः अश्रुभिः मांं शिथिलं मा कुरु” इति । बाल्यकालादेव भवती एव सत्यपथे चालनार्थं मह्यं शिक्षणम् अददात् । मया भवत्याः शिक्षणम् अनुपालितम् । मह्यम् आशीर्वादान् प्रददातु यत् – जीवनस्य अन्तिमं क्षणं यावत् मम सङ्कल्पः दृढः भवेत्” इति[१९९]

पुत्रस्य वचांसि श्रुत्वा पार्वती उक्तवती यत् – “जीवनस्य अन्तिमं क्षणं यावत् स्वस्य सङ्कल्पेषु अचलो भव । गर्वितास्म्यहम् यत् – भवान् देशाय स्वस्य प्राणत्यागं कुर्वन् अस्ति । तव बलिदानेन राष्ट्रस्य जनाः जागतिकाः भविष्यन्ति । तदनन्तरं सर्वे मिलित्वा भवता कृतानि अपूर्णानि कार्याणि पूरयिष्यन्ति” [२००]

मातुः हस्तं स्पृष्ट्वा राजगुरुणा उक्तं यत् – “मयि विश्वासं करोतु । अहं मृत्योः कदापि न भेष्यामि । यावत् देशः स्वतन्त्रः न भवेत्, तावत् पर्यन्तम् अहं वारं वारम् आगमिष्यामि । मम बलिदानं व्यर्थं न भविष्यति, अनेन बहवः राजगुरवः उत्पन्नाः भविष्यन्ति” इति[२०१]

मेलनस्य समयः सम्पूर्णः अभवत् । अन्तिमवारं पुत्रं दृष्ट्वा माता पार्वती आर्द्रहृदयेन ततः गता[२०२]

अन्तिमनिर्णयाय पुनर्विचारप्रार्थना (appeal)[सम्पादयतु]

न्यायसभायाः निर्णयस्य प्रतिवादे ‘प्रिवी काउन्सिल्’ इत्यस्मिन् न्यायालये पुनर्विचारप्रार्थनां (appeal) कर्तुम् शक्नुवन्ति स्म । ‘प्रिवी काउन्सिल्’ ब्रिटिश्-शासनस्य उच्चतमः न्यायालयः आसीत् [२०३]। किन्तु भगतसिंह, राजगुरु, सुखदेव इत्याख्येषु कोऽपि पुनर्विचारप्रार्थनां (appeal) कर्तुं नैच्छत् । प्रतिवक्तुः प्राणनाथ महेता इत्याख्यस्य प्रतिबोधनेन तेषां विचारः परिवर्तितः जातः । “अनया प्रार्थनया विश्वस्मिन् भारतीयक्रान्तेः उद्देश्यानां प्रचारः भविष्यति” इति सर्वे विचारितवन्तः । परन्तु प्रार्थनया मृत्युदण्डस्य आजीवनकारावासदण्डे परिवर्तनं मा भवेत् इति भयम् आसीत्[२०४]

अतः १९३० तमस्य वर्षस्य मार्च-मासस्य २० तमे दिनाङ्के तैः प्रार्थनापत्रेण सह एकम् अन्यं पत्रम् अपि प्रेषितम् आसीत्[२०५] । तस्मिन् पत्रे ब्रिटिश्-सर्वकारस्य सत्यतायाः प्रतिपादनं कृतम् आसीत् । सर्वे मृत्युदण्डम् एव इच्छन्ति स्म । अतः तेषां प्रार्थना निर्णयपरिवर्तनाय नासीत् । ते केवलं ब्रिटिश्-सर्वकारस्य क्रूरतां प्रदर्शयितुम् इच्छन्ति स्म[२०६]

किन्तु ‘प्रिवी काउन्सिल्’-न्यालयेन तत्पत्रम् अस्वीकृतम् । मृत्युदण्डः एव तस्य अन्तिमः निर्णयः आसीत्[२०७]

सन्धेः वैफल्यम्[सम्पादयतु]

‘लॉर्ड् इरविन्’ इत्याख्यः भारतस्य तत्कालीनः राज्यपालः (Governor) आसीत् । १९३१ तमस्य वर्षस्य मार्च-मासस्य ४ दिनाङ्के महात्मागान्धी, लॉर्ड् इरविन् इत्याख्ययोः सन्धिः अभवत्[२०८] । अयं “गान्धी-इरविन्-सन्धिः” इति नाम्ना अपि ज्ञायते । तस्मिन् सन्धौ महात्मना बहवः प्रस्तावाः प्रस्थापिताः । तेषु प्रस्तावेषु कारागारस्थानां सत्याग्रहस्य बन्दिनां मुक्त्यर्थम् अपि एकः प्रस्तावः आसीत् । सर्वे जनाः बहुसमयात् अस्य प्रस्तावस्य प्रतीक्षां कुर्वन्तः आसन्[२०९] । सर्वे विचारयन्ति स्म यत् – “भगतसिंह, राजगुरु, सुखदेव इत्येतेषां मुक्त्यर्थम् अपि प्रस्तावः भवेत्” । किन्तु प्रस्तावेषु कस्यापि नामोल्लेखः अपि न कृतः । प्रस्तावे उल्लिखितम् आसीत् यत् – “ये बन्दिनः अहिंसायाः आधारेण आन्दोलनानि कृतवन्तः । तेभ्यः एव मुक्तिं दद्यात्”[२१०]

अयं “गान्धी-इरविन-सन्धिः” क्रान्तिकारिभ्यः विफला जाता । तेन कारणेन जनाः निरपेक्षाः अभवन् ।

मृत्युः[सम्पादयतु]

राजगुरु, भगतसिंह, सुखदेव इत्येतेषां मृत्युदण्डाय १९३१ तमस्य वर्षस्य मार्च-मासस्य २४ तमः दिनाङ्कः निर्णीतः आसीत् [२११]। विभिन्नस्थलेषु जनाः क्रान्तिकारिणां मुक्त्यर्थम् आन्दोलनानि कुर्वन्तः आसन् । तस्मिन् काले त्रयः क्रान्तिकारिणः देशस्य आदर्शपुरुषाः जाताः [२१२]

सर्वकारः अजानात् यत् – “एभिः आन्दोलनैः विद्रोहस्य स्थितिः भवितुं शक्यते” । अतः सर्वकारेण २३ दिनाङ्के एव मृत्युदण्डं दातुं निर्णयः कृतः [२१३]

१९३१ तमस्य वर्षस्य मार्च-मासस्य २३ तमे दिनाङ्के प्रातःकाले राजगुरुः विश्रान्तिं कुर्वन् आसीत् । २३ तमः दिनाङ्कः तस्य जीवनस्य अन्तिमः दिवसः आसीत् [२१४]। कारागारस्य प्राङ्गणे सहसा ‘इङ्कलाब जिन्दाबाद्’ इति घोषाः अभवन् । सर्वे बन्दिनः मध्याह्ने श्रमार्थं गच्छन्ति स्म, रात्रौ पुनरागच्छन्ति स्म । किन्तु तस्मिन् दिने ते बन्दिनः सांयकाले एव पुनरागतवन्तः आसन् । तान् दृष्ट्वा राजगुरुः अचिन्तयत् ।

तदैव एकः आरक्षकः आगत्य सखेदम् उक्तवान् यत् – “सज्जः भव । अन्तिमक्षणः आगतः” [२१५]

तदा राजगुरुणा उक्तं यत् – “अहो ! अयं तु प्रसन्नतायाः सन्देशः वर्तते । मुहूर्तः कदा अस्ति ?” [२१६]

“अद्य सायंकाले....” इति उक्त्वा आरक्षकः मौनम् अधारयत् । “चलतु ! अन्तिमस्नानं करोतु” इत्युक्त्वा आरक्षकः ततः गतः[२१७]

अन्तिमं स्नानं कृत्वा त्रयः क्रान्तिकारिणः कारागाराध्यक्षस्य समीपं गतवन्तः । अध्यक्षः अपि तान् दृष्ट्वा दुःखी अभवत् । यदा अध्यक्षेण तेषां करबन्धनार्थम् उक्तम् । तदा ते उक्तवन्तः यत् – “किं भवान् अस्माकम् अन्तिमाम् इच्छां न प्रक्ष्यति खलु” [२१८] ? तदा सः उक्तवान् – “वदतु भवतां का इच्छा” ?

ते उक्तवन्तः – “अस्माकं करबन्धनं मा भवेत्, मृत्युदण्डसमये मुखाच्छदनम् अपि मा भवेत् च” इति [२१९]। किञ्चित् क्षणं विचार्य अध्यक्षेण करबन्धिन्यः तत्रैव त्यक्ताः ।

तदनन्तरं मृत्युदण्डाय त्रयः मृत्युस्थलं नीताः । तत्र त्रिषु मध्ये भगतसिंहः तिष्ठन् आसीत् । भगतसिंहस्य द्वयोः पक्षयोः राजगुरुः, सुखदेवश्चासीत् । त्रयः परस्परं हस्तान् मेलयित्वा एकस्वरेण गीतं गायन्तः आसन् यत्[२२०]


मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।
दम निकले इस देश की खातिर बस इतना अरमान है ।
एक बार इस राह में मरना सौ जन्मों के समान है ।
देख के वीरों की कुर्बानी अपना दिल भी बोला ।
मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।
जिस चोले को पहन शिवाजी खेले अपनी जान से ।
जिसे पहन झांसी की रानी मिट गई अपनी शान पे ।
आज उसी को पहन के निकला हम मस्तों का टोला ।
मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।

अन्ये बन्दिनः अपि सर्वकारस्य धूर्तताम् अजानन् । ‘इङ्कलाब जिन्दाबाद्’ इत्यनेन घोषेण सम्पूर्णं कारागारम् अनुगर्जितः । सर्वे बन्दिनः अपि दुःखिताः आसन् । लाहौर-नगरस्य अधिकारी मृत्युस्थले त्रयाणां प्रतीक्षां कुर्वन् आसीत् । यदा ते क्रान्तिकारिणः मृत्युस्थलं प्राप्तवन्तः, तदा करबन्धनं तेषां हस्ते नासीदित्यतः अधिकारी क्रुद्धः जातः । तदा कारागाराध्यक्षः उक्तवान् यत् – “चिन्ता मास्तु । ते विश्वसनीयाः सन्ति” [२२१]

तदा क्रान्तिकारिणः हसितवन्तः, उक्तवन्तः च यत् – “अद्य भवान् द्रक्ष्यति यत् भारतीयाः क्रान्तिकारिणः लक्ष्यं प्राप्तुं मृत्युम् अपि प्रसन्नहृदयेन स्वीकुर्वन्ति । भवान् भाग्यवान् अस्ति” [२२२]। तेषां वचांसि श्रुत्वा न्यायाधीशः अपि आश्चर्यचकितो जातः ।

मृत्युस्थले तिस्रः रज्जवः आसन् । ते क्रान्तिकारिणः स्वयमेव रज्जूनां समीपं गतवन्तः । तेन ‘इङ्कलाब जिन्दाबाद’, ‘वन्दे मातरम्’ इत्यादयः उद्घोषिताः । समीपं गत्वा तैः स्वयमेव रज्जुभिः ग्रीवा निबद्धा । तेषां साहसं दृष्ट्वा वधकर्माधिकारी (executioner) अपि विस्मितः अभवत् [२२३]। तेन पुरा कदापि तादृशाः साहसिकाः वीराः न दृष्टाः आसन् । अतः सः तान् विरमय्य, तेषां चरणरजः स्वस्य मस्तके धृतवान् च ।

सांयकाले ७ वादनस्य ३३ निमेषे न्यायाधीशेन सङ्केतः कृतः [२२४]। सङ्केतं दृष्ट्वा वधकर्माधिकारी रज्जुदण्डम् अकृषत् । केषुचित् क्षणेषु एव त्रयः क्रान्तिकारिणः देशरक्षणाय हुतात्मनः (Martyr) अभवन्[२२५]

रोचकानि प्रसङ्गानि[सम्पादयतु]

व्रतोपवासानां बलम्[सम्पादयतु]

एकदा जगद्गुरुः शङ्कराचार्यः खेड-ग्रामं गतवान् आसीत् । शङ्कराचार्यस्य तेजसा राजगुरुः प्रभावितः अभवत् । राजगुरुः शङ्कराचार्यस्य सेवकः आसीत् । शङ्कराचार्यस्य सन्निधौ तस्य मनसि अपि प्रकाण्डः विद्वान् भवितुम् इच्छा जागतिका । राजगुरुः तपव्रतोपवासानां ज्ञानं प्रापत् । तदनन्तरम् आत्मशुद्धये, पवित्रतायै, एकाग्रतायै विकासाय च तेन अन्नजलं त्यक्त्वा पञ्चदिनात्मकं व्रतम् आचरितम् । तदैव सः एकदा युवावस्थायाम् आत्मविश्वासस्य परीक्षणाय निम्बपत्राणि, आर्द्रगोधूमाः च भुक्त्वा एकविंशतिदिवसीयं व्रतम् अकरोत् । तैः व्रतोपवासैः कारागारे कृते अनशने सफलतां प्राप्तवान् आसीत् [२२६]

ब्रह्मचर्यपालनम्[सम्पादयतु]

एकदा राजगुरु, शिववर्मा इत्याख्यौ ‘हसन निजामी’ इत्याख्यं हन्तुं देहली-नगरं गतवन्तौ आस्ताम् । तौ एकस्मिन् विश्रामालये निवासं प्राप्तवन्तौ । आगामि-दिने शिववर्मा भ्रमणार्थं गतवान् आसीत् । पुनरागमने सति शिववर्मा विश्रामालयस्य बहिः राजगुरुं दृष्ट्वान् । शिववर्मा पृष्टवान् – “किमर्थं भवान् अत्र शैत्ये तिष्ठन् अस्ति” ?

तदा राजगुरुणा उक्तं – “किमपि नाभूत् । किन्तु इदानीम् आवां तस्मिन् विश्रामालये न निवत्स्यावः” [२२७]

पुनः शिववर्मा पृष्टवान् – “किमभवत् ? सर्वं कुशलम् अस्ति खलु” ?

राजगुरुः उक्तवान् यत् – “अनन्तरमस्योत्तरं दास्यामि । इतः चलतु भवान्” । स्वस्य वस्तूनि नीत्वा तौ रेलस्थानकं गतवन्तौ । आरात्रौ तौ तत्रैव शयितौ आस्ताम् ।

आगामि-दिने राजगुरुः शिववर्माणं विश्रामालयस्य प्रसङ्गं श्रावितवान् यत् – “विश्रामालयस्य व्यवस्थापकः राजगुरोः ब्रह्मचर्यं विकलयितुं प्रयासं कुर्वन् आसीत्” । प्रसङ्गं श्रुत्वा शिववर्मा हसन् आसीत्[२२८]

निद्राप्रियः राजगुरुः[सम्पादयतु]

एकदा क्रान्तिकारिणां समूहे धनं न्यूनम् अभवत् । धनोपार्जनाय भगतसिंह, राजगुरु, शिववर्मा इत्याख्याः गोरखपुर-नगरं गतवन्तः । तत्र ते सर्वकारस्य सम्पत्तिं लुण्ठितुं गताः । ते एकस्मिन् पुरातने आपणे निवसन्तः आसन् । सम्पूर्णः दिवसः भ्रमणे व्यतीतः भवति स्म । रात्रौ शयनार्थम् एव ते आपणं गच्छन्ति स्म । आपणे बहूनि अनुपयोगीनि वस्तूनि आसन् । अतः ते शयनार्थम् उपयुक्तं स्थानम् एव समीकुर्वन्ति स्म[२२९]

एकदा रात्रौ शयनस्थाने सर्पः आगतः । सर्पस्य रवं श्रुत्वा शिववर्मा, भगतसिंह इत्याख्यौ जागतिकौ । किन्तु राजगुरुः निद्राधीनः आसीत् । शिववर्मा, भगतसिंह इत्याख्यौ राजगुरुम् उक्तवन्तौ । परन्तु राजगुरुः तथापि न अजागः । किञ्चित् क्षणानन्तरं सर्पः कस्मिंश्चित् रन्ध्रे गतः ।

प्रातःकाले शिववर्मा, भगतसिंह इतीमे अस्याः घटनायाः विषये राजगुरुम् उक्तवन्तौ । तदा घटनां श्रुत्वा राजगुरुः खिन्नः जातः, उक्तवान् च – “किमर्थं भवद्भ्याम् अहं न जागतिकः” [२३०]? भवन्तौ मम चिन्ता एव न कुरुतः”। शिववर्मा, भगतसिंह इत्येतौ परस्परं दृष्ट्वा अहसताम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  2. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  3. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  4. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  5. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  6. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  7. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  8. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  9. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  10. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  11. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  12. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  13. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  14. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  15. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  16. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  17. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  18. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  19. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  20. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  21. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  22. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  23. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  24. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  25. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  26. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  27. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  28. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  29. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  30. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  31. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  32. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  33. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  34. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  35. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  36. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  37. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  38. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  39. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  40. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  41. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  42. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  43. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  44. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  45. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  46. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  47. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  48. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  49. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  50. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  51. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  52. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  53. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  54. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  55. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  56. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  57. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  58. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  59. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  60. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  61. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  62. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  63. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  64. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  65. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  66. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  67. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  68. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  69. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  70. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  71. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  72. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  73. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  74. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  75. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  76. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  77. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  78. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  79. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  80. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  81. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  82. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  83. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  84. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  85. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  86. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  87. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  88. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  89. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  90. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  91. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  92. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  93. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  94. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  95. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  96. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  97. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  98. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  99. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  100. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  101. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  102. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  103. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  104. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  105. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  106. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  107. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  108. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  109. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  110. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  111. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  112. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  113. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  114. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  115. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  116. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  117. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  118. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  119. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  120. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  121. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  122. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  123. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  124. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  125. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  126. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  127. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  128. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  129. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  130. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  131. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  132. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  133. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  134. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  135. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  136. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  137. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  138. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  139. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  140. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  141. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  142. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  143. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  144. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०१. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  145. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  146. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  147. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  148. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  149. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  150. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  151. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  152. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  153. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  154. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  155. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  156. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  157. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  158. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  159. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  160. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  161. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  162. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  163. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  164. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  165. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  166. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  167. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  168. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  169. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  170. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  171. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  172. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  173. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  174. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  175. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  176. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  177. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  178. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १११. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  179. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १११. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  180. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  181. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  182. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  183. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११३. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  184. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  185. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  186. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  187. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  188. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  189. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  190. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  191. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  192. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  193. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  194. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  195. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  196. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  197. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  198. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  199. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  200. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  201. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  202. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  203. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  204. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  205. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  206. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२०. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  207. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२२. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  208. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  209. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  210. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  211. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  212. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  213. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  214. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  215. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  216. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  217. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  218. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  219. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  220. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  221. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  222. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  223. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  224. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  225. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  226. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३४. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  227. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३५. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  228. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  229. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 
  230. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-० Check |isbn= value (help). 

अधिकवाचनाय[सम्पादयतु]

[शहीद-ए-वतन राजगुरु]

"https://sa.wikipedia.org/w/index.php?title=राजगुरुः&oldid=386836" इत्यस्माद् प्रतिप्राप्तम्