राजमाषशाकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजमाषशाकम्
राजमाषशाकस्य पुष्पम्
राजमाषशाकस्य बीजानि
गाढवर्णस्य राजमाषशाकम्
राजमाषेण निर्मितं व्यञ्जनम्

एतत् राजमाषशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् राजमाषशाकम् आङ्ग्लभाषायां Yardlong bean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vigna unguiculata subsp. sesquipedalis इति । एतत् राजमाषशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=राजमाषशाकम्&oldid=345542" इत्यस्माद् प्रतिप्राप्तम्