राजीवलोचनमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Rajivalochan mandir- a view of the temple complex

भारते छत्तीस् गड् राज्ये राजीम् इति नगरे महानद्याः त्रिवॅणी सम्गमस्थानस्य तटे प्रसिद्धः राजीवलॉचन मन्दिरः वर्तते। अतीवपुरातनमिदम् देवस्थानम्। अस्य देवस्थानस्य चरित्रमधिकृत्य द्वे शिलालिखिते अस्मिन् ऍव क्षेत्राम्कणे लब्धे। तत्र प्रथानतया प्राकाराः प्रमुखाः

  1. राजीवलॉचनः
  2. जगन्नाथ्ः
  3. राजॅश्वर्
  4. दानॅश्वर्
  5. वराह
  6. वामन
  7. नृसिम्हः
  8. भक्तिमाता
  9. बदरी नाथ्

चरित्रम्[सम्पादयतु]

राजीवलोचन क्षेत्रमधिकृत्य द्वे शिलालिखिते लब्धे। प्रधान राजीवलोचन देवालयस्य अन्तर्भित्तौ एव तेषाम् स्थानम्। तस्य हिन्दि रूपान्तरम् अपि दत्तम् अस्ति। तस्मिन् एकम् क्रिस्तोः प्राक् ७००-७२५ वर्षेषु लिखितम् इति, द्वितीयम् ११४५ वर्षेषु रचितम् इत्यपि ख्यातिः[१]

शिलालिखितम्
सुरक्षितम् शिलालिखितं
हिन्दि लिप्याम्
हिन्दि लिप्याम् शिलालिखितस्य भाषा

वास्तुशिल्पः[सम्पादयतु]

पुरातन वास्तुशैल्याः मकुटॉदाहरणमिदम् देवालयः। शिलायाम् रचितानि अनेकानि बिम्बानि, अत्र द्रषटुम् शक्यते। राजीवलॉचन देवस्य गर्भग्गृहद्वारः एव वास्तुनिर्मितेः अनितरः उदाहरणः। तत्रस्थस्तभाः अपि दर्षनीयाः ऍव। भगवान् विष्णॉः दशानाम् अवताराणामपि चित्रणम् अत्र ऍकस्मिन् द्वारफलके द्रष्टुम् शक्यते। अत्रत्य नरसिम्हस्य शिल्पः अन्केनिविष्ट हिरण्यकशिपॉः वक्षसि नखान् प्रवॅशयन् भवति। तादृशम ऍकम् शिल्पम् अन्यत्र कुत्रापि अस्तिवा इति सम्शयः।

  1. https://commons.wikimedia.org/wiki/File:Rajivalochan_mandir-_details.JPG
"https://sa.wikipedia.org/w/index.php?title=राजीवलोचनमन्दिरम्&oldid=376244" इत्यस्माद् प्रतिप्राप्तम्