रायबाग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रायबाग
ग्रामः
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावी
Talukas Raybag
Population
 (2001)
 • Total ९,९११
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)

कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति रायबाग-उपमण्डलम् ।

भौगोलिकता[सम्पादयतु]

रायबाग-उपमण्डलस्य निर्देशाङ्कौ १६.४८°उत्तरे, ७४.७८° पूर्वे.[1] । सामान्यतः औन्नत्यं ५९०मीटरमितम् (१९३५फीट्)। अस्य उपमण्डलस्य अभिवृद्धिः तावती न जाता । कदलीफलस्य, इक्षुदण्डस्य च कृषिः विपुलतया अस्ति । अत्र अतिप्राचीनं ब्रिटिषकालीनं किञ्चन रेलनिस्थानकम् अस्ति ।

इतरविवरणानि[सम्पादयतु]

२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या १८,९८४ मिता । एतेषु पुरुषाः ५२%, महिलाः ४८% । साक्षरताप्रमाणं ६८%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७५%, महिलानां ६०% । १४% साक्षराः ऊनषड्वर्षियाः ।

"https://sa.wikipedia.org/w/index.php?title=रायबाग&oldid=364572" इत्यस्माद् प्रतिप्राप्तम्