राष्ट्रियसंस्कृतसंस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
केन्द्रीयसंस्कृतविश्वविद्यालयः
ध्येयवाक्यम् योऽनूचानः स नो महान्
स्थापनम् 1970 (1970)
प्रकारः मानितविश्वविद्यालयः
उपकुलपतिः प्रो. श्रीनिवास वरखेड़ी
अवस्थानम् देहली, भारतम्
क्षेत्रम् समग्रे देशे १३ परिसराः
अनुमोदनम् यूजीसि, एन्.ए.ए.सि
जालस्थानम् sanskrit.nic.in

संरचना[सम्पादयतु]

राष्ट्रियसंस्कृतसंस्थानं नवदेहल्यां विद्यमानं संस्कृतविश्वविद्यालयः वर्तते। इदं भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य वित्तीयानुदानेन प्रचलति। संस्कृतायोगस्य (1956-57) संस्तुतीनामाधारेण संपूर्णभारते संस्कृतशिक्षायाः प्रचाराय तथा सर्वकारस्य नीतीनां कार्यान्वयनाय च 15 अक्टोबर 1970 तमे दिनाङ्के स्वायत्तसंघटनरूपेण स्थापितमभूत् ।
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयः 2002 वर्षे ममासस्य 7 दिनाङ्के बहुपरिसरीयः मानितविश्वविद्यालयः इति घोषणामकरोत्।[१],

विधय‌ः[सम्पादयतु]

  • विभिन्नराज्येषु परिसराणां स्थापना
  • माध्यमिक- पूर्वस्नातक-स्नातक-स्नातकोत्तर-विद्यावारिधिस्तरेषु पारम्परिकपद्धत्या संस्कृतशिक्षणम्
  • स्नातक-(शिक्षाशास्त्रम्/बि.एड.)स्नातकोत्तर-(शिक्षाचार्य/एम्.एड.)स्तरयोः संस्कृतशिक्षणप्रशिक्षणम्
  • संस्कृतस्य विभिन्नविषयेषु शोधकार्यार्थं प्रोत्साहनम्
  • संस्कृतस्य प्रचाराय मानवसंसाधनविकासमन्त्रालयस्य योजनानां कार्यान्वयनम्
  • संस्कृतपुस्तकालयानां पाण्डुलिपिसंग्रहालयानां स्थापना तथा दुर्लभपाण्डुलिपीनां महत्त्वपूर्णयोग्यपूस्तकानां प्रकाशनम्
  • संस्कृताध्यायनार्थं पत्राचारपाठ्यक्रमस्य संचालनम्

राष्ट्रियसंस्कृतसंस्थानस्य सञ्चालनं निम्नलिखिताभिः समितिभिः क्रियते।

  • अध्यक्षः
  • प्रबन्धनपरिषद्
  • विद्वत् परिषद्
  • योजनाप्रबोधनपरिषद्
  • वित्तसमितिः
  • परामर्शदातृसमितिः

भारतशासनमानवसंसाधनविकासमन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति । कुलपतिः संस्थानस्य प्रमुखः शैक्षणिकप्रशासनिकाधिकारी भवति । २८ आगष्ट्मासस्य १९९६ संस्कृतदिवसे संस्थानेन स्वकीये नवीनभवने कार्यं प्रारब्धम् । साम्प्रतं संस्थानस्य नवदेहलीस्थमुख्यालयमतिरिच्य समग्रे भारते दशपरिसराः वर्तन्ते । भवनमिदं पुस्तकालयः, सङ्गणककेन्द्रं सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् इत्यादिभिः प्रसरति । इतः एव भारतसर्वकारस्य मानवसंसाधनमन्त्रालयसाहाय्येन संस्कृतस्य सर्वविधं क्रियाकलापं सम्पादयति । आचार्यः रामकरणशर्मा संस्थानस्य संस्थापकः निदेशकः आसीत् ।

प्रतीकचिह्नम्[सम्पादयतु]

राष्ट्रियसंस्कृतसंस्थानस्य प्रतीकचिह्नं चतुष्कोणात्मकं लोहितश्वेतकृष्णवर्णयुतं वर्तते । त्रयोऽपि वर्णाः सत्व-रजस्तमोऽभिभूतां स्वाभाविकीं वैश्विकप्रकृतिं सूचयन्ति । त्रिगुणात्मकेऽस्मिन् प्रपञ्चे कृष्णरेखान्तर्गतलोहितश्वेतरेखात्मकचतुष्कोणमिदं संस्थानस्य विशुद्धतां निर्मलतां ऐश्वर्यं च सूचयति । प्रतीकचिह्नेऽस्मिन् उपर्यङ्किते “योऽनूचानः स नो महान्” इति आदर्शवाक्यं सर्वेषां परिसराणां वैदिकशिक्षणप्रयोजनं स्पष्टीकरोति । प्रतीकेऽस्मिन् विद्यमानाः लोहितश्वेतकृष्णवर्ण तरङ्गायिताः रेखाः “संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्” इति भावनां प्रकाशयन्ति । अस्य वामभागीया पद्धतिः ब्रह्मणः सम्पर्केण उत्तेजितभावं प्रकटयति । एतत् संस्कृतस्य प्रचारे प्रसारे च संस्थानस्य सक्रियतायाः व्यस्ततायाश्च प्रतिनिधित्वं चित्रयति । अधः प्रतिसरमाणाः दक्षिणपार्स्वे तरङ्गायिताः लोहितश्वेतकृष्णवर्णीयाः रेखाः ब्रह्म प्राप्तये गवेषकस्य अभिलाषां लक्षयन्ति । मध्यस्थं सूर्यमुखीपुष्पं सत्यप्रतिष्ठायां संस्थानस्य निष्ठां सूचयति । पुष्पस्य मूले स्थापिते पत्रयुगले ऊर्ध्वमुखीप्रगतिः परोपकारतायाश्च भावः निगूढतया अन्तर्हितो वर्तते । “यतोऽभ्युदयनिःश्रेयससिद्धिः सः धर्मः” इति तत्त्वं पत्रयुगलं ज्ञापयति । आदर्शवाक्यमिदं शल्यपर्वगतश्लोकादुध्दृतम् अस्ति । तात्पर्यं हीदं वर्तते यत् कस्यचित् जनस्य उत्कृष्टतायां वयोवृध्दत्वं पलितकेशित्वं न नियामकं, न हि अत्यधिकसम्पत्तिमत्त्वं, नैवाधिकसंख्यात्मकः प्रभावशाली सम्बन्धः अपि तु ऋषिपरम्परागतज्ञानेनैव हि असौ जनः महान् उत्कृष्टः भवति।

कुलपतयः[सम्पादयतु]

  1. आचार्य. वेम्पटिकुटुम्बशास्त्री (2002-08)
  2. आचार्य. राधावल्लभत्रिपाठी (2008-13)
  3. आचार्य. परमेश्वरनारायणशास्त्री (2015-)

राष्ट्रियसंस्कृतसंस्थानस्य परिसराः[सम्पादयतु]

अस्य मानितविश्वविद्यालयस्य 12 परिसराः वर्तन्ते। एतेषु 11परिसरेषु विविधशास्त्राणाम् अध्ययनमध्यापनञ्च प्रचलति। गङ्गानाथझापरिसरे तु केवलं शोधकार्यं मातृकासंपादनकार्यञ्च प्रचलति।

1. गङ्गानाथझापरिसरः, प्रयागः, उत्तरप्रदेश
2. श्रीसदाशिवपरिसरः, पुरी, ओडिशा
3. श्रीरणबीरपरिसरः, कोट-भल्वाल, जम्मू
4. गुरुवायूरपरिसरः, पुरनाट्टुकरा, त्रिच्चूर, केरलाः
5. जयपुरपरिसरः, त्रिवेणीनगरम् , जयपुर, राजस्थान
6. लखनऊपरिसर:, गोमतीनगर,लखनउ, उत्तरप्रदेश
7. राजीवगान्धीपरिसरः, शृङ्गेरी, कर्नाटकम्
8. वेदव्यासपरिसरः, गर्ली, कांगरा, हिमाचलप्रदेश
9. भोपालपरिसरः, बागसेवनिया,भोपाल, मध्यप्रदेशः
10. के. जे. सोमय्यासंस्कृतविद्यापीठम् , विद्याविहार, मुम्बई, महाराष्ट्रम्
11. एकलव्यपरिसरः, अगर्तला, त्रिपुरा
12. रघुनाथकीर्तिपरिसर:देवप्रयाग उत्तराखण्ड

उल्लेखाः[सम्पादयतु]