रुत् प्रवर् जब्वाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Ruth Prawer Jhabvala
सञ्चिका:File:Ruth Prawer Jhabvala.jpg
जननम् Ruth Prawer
(१९२७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०७)७ १९२७
Cologne, Prussia, Germany
मरणम् ३ २०१३(२०१३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-०३) (आयुः ८५)
New York City, New York, U.S.A
पतिः/पत्नी Cyrus Jhabvala (married in 1951)


सञ्चिका:Ruth Jhabvala & Wm Phillips, New Delhi 1962.jpg
१९६२ तमे वर्षे नवदेहल्यां रुत् प्रवर् जब्वाला-विलियं फिलिप्स्-अनयोः मेलनम्

रुत् प्रवर् जब्वाला (Ruth Prawer Jhabvala) (७ मे १९२७ - ३ एप्रिल् २०१३) जर्मनीदेशे जाता प्रसिद्धा कथा-कादम्बरी-चित्रकथालेखिका । अनया प्रतिष्ठिता ब्रिटिश्-अमेरिकन् बुकर्-प्रशस्तिः, द्विवारम् आस्कर्-प्रशस्तिः च प्राप्ता अस्ति । तया १२ दीर्घकथाः, २३ चित्रकथाः, लघुकथानाम् अष्ट सङ्ग्रहाः च रचिताः सन्ति । बुकर्-प्रशस्तिम्, आस्कर्-प्रशस्तिं च प्राप्तवती व्यक्तिः इयम् एका एव ।

बाल्यजीवनम्[सम्पादयतु]

रुत् प्रवर् जर्मनीदेशे ज्यूविश्कुटुम्बे जन्म प्राप्नोत् । तस्य पिता मार्कस्, माता एलिनोरा (कान्) प्रवर् । मार्कस् कश्चन न्यायवादी आसीत् ।

वैयक्तिकजीवनम्[सम्पादयतु]

१९५१ तमे वर्षे प्रवर् भारतीय-पार्सी-स्थपतिं सैरस् एच् जब्वालां परिणीतवती । तौ नवदेहल्यां वासम् अकुरुताम् । तयोः आवा, फिरोझा, रेनान नामिकाः तिस्रः पुत्र्यः । १९७५ तमे वर्षे रूत् जब्वाला न्यू यार्क् प्रति गतवती । ८६ तमे वर्षे सा न्यूयार्कस्थे स्वगृहे मरणं प्राप्तवती ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रुत्_प्रवर्_जब्वाला&oldid=480895" इत्यस्माद् प्रतिप्राप्तम्