लियाण्डर् पेस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Use Indian English

Leander Paes
देशः भारतम् India
निवासः Mumbai, Maharashtra, India
जन्म (१९७३-२-२) १७ १९७३ (आयुः ५०)
Calcutta, West Bengal, India
उच्चता १.७८ m (५ ft 10 in)
कर्मकालः 1991
क्रीडाशैली Right-handed (one-handed backhand)
पुरस्कृतधनराशिः $7,947,523
सिङ्गेलस्
क्रीडा रेकार्ड् 99–98
क्रीडापदकाः 1
उच्चतम रैङ्किङ्ग् No. 73 (24 August 1998)
ग्रैण्ड् स्लैम् स्पर्धापरिणमः
अस्ट्रेलीय ओपेन् 2R (1997, 2000)
फरासीय ओपेन् 2R (1997)
विम्बिल्डन् ओपेन् 2R (2001)
यू एस् ओपेन् 3R (1997)
इतरस्पर्धाः
अलिम्पिक्स् Bronze Medal (1996)
Doubles
Career record 701–374
Career titles 55
Highest ranking No. 1 (21 June 1999)
Current ranking No. 27 (18 May 2015)
Grand Slam Doubles results
Australian Open W (2012)
French Open W (1999, 2001, 2009)
Wimbledon W (1999)
US Open W (2006, 2009, 2013)
Other Doubles tournaments
Tour Finals F (1997, 1999, 2000, 2005)
Olympic Games SF – 4th (फलकम्:OlympicEvent)
Mixed Doubles
Career titles 7
Grand Slam Mixed Doubles results
Australian Open W (2003, 2010, 2015)
French Open F (2005)
Wimbledon W (1999, 2003, 2010)
US Open W (2008)
Other Mixed Doubles tournaments
Olympic Games QF (2012)
Team Competitions
Davis Cup SF (1993)

Last updated on: 20 November 2014


Signature of Leander Paes.

लियाण्डर् पेस् भारतस्य प्रसिद्धः लानं टेन्निस् क्रीडालुः वर्तते ।

बाल्यम्[सम्पादयतु]

लियाण्डर् पेस् १९७३ तमे वर्षे जून्-मासस्य १७ दिनाङ्के गोवाराज्ये जन्म प्राप्तवान् । अस्य पिता वेस् पेस् (Vece Paes), माता जेनिफर् पेस् (Jennifer Paes) । अस्य पालनं, पोषणं कोलकतानगरे अभवत् । अस्य उन्नतविद्याभ्यासः कोलकतायाः लोयला-महाविद्यालये अभवत् । अस्य पिता हाकीक्रीडालुः । अस्य माता बास्केट्बाल्-क्रीडालुः । १९८५ तमे वर्षे लियाण्डर्-वर्यः चेन्नैनगरे बृटानिया अमृतराज् लानं टेन्निस् संस्था इत्यत्र नामाङ्कनं कृतवान् । एषः डेव् ओमेरा(Dave O'Meara)वर्यस्य मार्गदर्शनं प्राप्तवान् ।

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

१९९०[सम्पादयतु]

१९९१-१९९७[सम्पादयतु]

  • १९९१ तमे वर्षे वृत्तिजीवनक्रीडायां निपुणतां प्राप्तवान् ।
  • १९९२ तमे वर्षे ओलम्पिक्-क्रीडोत्सवः बार्सेलोनानगरे रमेशकृष्णन्वर्येण सह पुरुषाणां युगलप्रागुपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ ।
  • १९९३ तमे वर्षे प्रथमवारं ए टि पि सर्क्यूट्क्रीडायां यू एस् ओपन् युगलक्रीडायां सबास्टियन् लुरो(Sébastien Lareau)वर्येण सह क्रीडितवान् ।
  • १९९६ तमे वर्षे अट्लाण्टा नगरे ओलिम्पिक्-क्रीडोत्सवे फर्नाण्डो मेलिजिनि (Fernando Meligeni) विरुद्धं जयं प्राप्य कांस्यपुरस्कारं स्वीकृतवान् ।

१९९८-२००२[सम्पादयतु]

  • १९९८ तमे वर्षे पुरुषाणां युगलक्रीडायां त्रिषु ग्राण्ड्स्लां प्रागुपान्त्यपर्यन्तं लियाण्डर्, महेशभूपतिः च क्रिडितवन्तौ । ते,
  1. आस्ट्रेलियन् ओपन्
  2. फ्रेञ्च् ओपन्
  3. यू एस् ओपन्
  • लियाण्डर्-वर्यः अत्युत्तमतया द्वौ ए टि पि क्रीडायां क्रीडितवान् । तौ,
  1. न्यूपोर्ट्(Newport),संयुक्त अधिराज्य
  2. पीट् साम्प्रस्(Pete Sampras) विरुद्धं न्यूहेवन्(New Haven),संयुक्तानि राज्यानि स्थाने जितवान् ।
  • १९९९ तमे वर्षे[विम्बल्डन् क्रीडीयां,फ्रेञ्च् ओपन् क्रीडायाञ्च प्रथमवारं भारतदेशारत् पुरुषाणां युगलक्रीडायां जयं प्राप्तवान् ।
  • पुरुषमहिलानां मिलितः युगलक्रीडायां लिसा रेमण्ड्(Lisa Raymond) सह विम्बल्डन्क्रीडायां जितवान् । विश्वश्रेण्यां १ स्थानञ्च प्राप्तवान् ।
  • २००२ तमे वर्षे [[दक्षिणकोरिया देशे बूसन्(Busan)नगरे पुरुषाणां युगलक्रीडायां महेशभूपतिना सह स्वर्णपुरस्कारं प्राप्तवन् ।

२००३-२००७[सम्पादयतु]

  • २००३ तमे वर्षे मार्टिना नव्राटिलोवा(Martina Navratilova) सह आस्ट्रेलियन् ओपन् क्रीडा, विम्बल्डन् पुरुषमहिलानां मिलितः युगलक्रीडायां जयं प्राप्तवान् ।
  • २००४ तमे वर्षे यवनदेशे, अथेन्स् नगरे ओलिम्पिक्-क्रीडोत्सवः] पुरुषाणां युगलक्रीडायां महेशभूपतिना सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडतः ।
  • २००६ तमे वर्षे यू एस् ओपन् पुरुषाणां युगलक्रीडायां मार्टिन् डाम्(Martin Damm)क्रीडालुः सह सम्यक्तया क्रीडा प्रदर्शनं दत्तवान् ।
  • २००६ तमे वर्षे एशियन् क्रीडायां कतार्-देशे दोहा(Doha) नगरे पुरुषाणां युगलक्रीडायां महेशभूपतिनासह स्वर्णपुरस्कारं प्राप्तवान् ।
  • २००६ तमे वर्षे एशियन् क्रीडायां कतार्-देशे दोहा(Doha)नगरे पुरुषमहिलानां मिलितः युगलक्रीडायां सानिया मिर्जावर्यायाः सह स्वर्णपुरस्कारं प्राप्तवान् ।
  • २००५ तमात्वर्षादारभ्य २००७ तमवर्षपर्यन्तं विश्वश्रेण्यां युगलक्रीडायां २० तमस्थानं रक्षितवान् ।

२००८[सम्पादयतु]

२००९[सम्पादयतु]

  • यू एस् ओपन्, फ्रेञ्च् ओपन् क्रीडायाञ्च पुरुषाणां युगलक्रीडायां लुकास् ड्लाव्(Lukáš Dlouhý) सह जितवान् ।
  • यू एस् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां सान्त्वानपुरस्कारं प्राप्तवान् ।

२०१०[सम्पादयतु]

  • आस्ट्रेलियन् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां कारा ब्लाक्(Cara Black) वर्यायाः सह जितवान् ।

२०१२[सम्पादयतु]

अभिनयनम्[सम्पादयतु]

लियाण्डर्-वर्यस्य अभिनयने अपि इच्छा आसीत् । सः अशोककोह्लिवर्यस्य राजधानी एक्स्प्रेस्स् हिन्दीचलनचित्रे अभिनयनं कृतवान् । तस्मिन् चलनचित्रे तस्य नाम केशवः आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=लियाण्डर्_पेस्&oldid=297459" इत्यस्माद् प्रतिप्राप्तम्