वंशपत्रपतितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


वंशपत्रपतितम्।

प्रतिचरणम् अक्षरसङ्ख्या 17

दिङ्मुनि वंशपत्रपतितं भरनभनलगै:। - केदारभट्टकृत- वृत्तरत्नाकर:३.९२

ऽ।। ऽ।ऽ ।।। ऽ।। ।।। ।ऽ

भ र न भ न ल ग।

यति: दशभि: सप्तभि:च।

उदाहरणम् -

धर्मविनष्ट्यधर्मभरणं जगति यदि भवेत्सम्भवनं त्वजस्य भविता मम तदवसरे।

सज्जनरक्षणाय च पुन: खलजनहतये, धर्ममतं पुना रचयितुमवनितले॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वंशपत्रपतितम्&oldid=408995" इत्यस्माद् प्रतिप्राप्तम्